vṛttiḥ --- anye guṇā anyaḥ puruṣa ityevaṃvidhasya vivekasya yā khyātiḥ prakhyā sā+asya hānasya dṛśyaduḥkhaparityāgasyopāyaḥ kāraṇam| kīdṛśī| aviplavā na vidyate viplavo vicchedo+antarā+antarā+abhyutthānarūpo yasyāḥ sā aviplavā| idamatra tātparyam --- pratipakṣabhāvanābalādavidyāpralaye vinivṛttakartṛtvabhoktṛtvābhimānāyā rajastamomalānabhibhūtāyā buddherantarmukhā yā cicchāyāsaṃkrāntiḥ sā vivekakhyātirucyate| tasyāṃ ca santatatvena pravṛttāyāṃ satyāṃ dṛśyasyādhikāranivṛtterbhavatyeva kaivalyam ||26||