vṛttiḥ --- kathamityasya bhāvaḥ kathantā| janmanaḥ kathantā janmakathantā| tasyāḥ sambodhaḥ samyagjñānaṃ janmāntare ko+ahamāsaṃ kīdṛśaḥ kiṃkāryakārīti jijñāsāyāṃ sarvameva samyagjānātītyarthaḥ| na kevalaṃ bhogasādhanaparigraha eva parigraho yāvadātmanaḥ śarīraparigraho+api parigraho bhogasādhanatvāccharīrasya| tasmin sati rāgānubandhādbahirmukhāyāmeva pravṛttau na tāttvikajñānaprādurbhāvaḥ| yadā punaḥ śarīrādiparigrahanairapekṣyeṇa mādhyasthyamavalambate tadā madhyasthasya rāgādityāgāt samyagjñānaheturbhavatyeva pūrvāparajanmasambodhaḥ ||39||