vṛttiḥ --- bāhyavṛttiḥ śvāso recakaḥ| antarvṛttiḥ praśvāsaḥ pūrakaḥ| āntarastambhavṛttiḥ kumbhakaḥ| tasmin jalamiva kumbhe niścalatayā prāṇā avasthāpyanta iti kumbhakaḥ| trividho+ayaṃ prāṇāyāmaḥ deśena kālena saṃkhyayā copalakṣito dīrghasūkṣmasaṃjño bhavati| deśopalakṣito yathā nāsāddvādaśāntādi nāsāmārabhya dvādaśāṅguliparyantamityarthaḥ| kālopalakṣito yathā ṣaṭtriṃśanmātrādipramāṇaḥ| saṃkhyayopalakṣito yathā iyato vārān kṛta etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghāto bhavatīti| etajjñānāya saṃkhyāgrahaṇamupāttam| udghāto nāma nābhimūlāt preritasya vāyoḥ śirasyabhihananam ||50||