vṛttiḥ --- prāṇasya bāhyo viṣayo nāsāddvādaśāntādiḥ| ābhyantaro viṣayo hṛdayanābhicakrādiḥ| tau dvau viṣayāvākṣipya paryālocya yaḥ stambharūpī gativicchedaḥ sa caturthaḥ prāṇāyāmaḥ| tṛtīyasmāt kumbhakākhyādayamasya viśeṣaḥ --- sa bāhyābhyantaraviṣayāvaparyālocyaiva sahasā taptopalanipatitajalanyāyena yugapat stambhavṛttyā niṣpādyate 15| asya tu viṣayadvayākṣepako nirodhaḥ| ayamapi pūrvavaddeśakālasaṃkhyābhirupalakṣito draṣṭavyaḥ ||51||

  1. pā0 niṣpadyate