Chapter 51: Story of Indradyumna (cont.): Boons granted by Viṣṇu
SS 106-107śrībhagavān uvāca:
BRP051.001.1 nāhaṃ devo na yakṣo vā na daityo na ca devarāṭ |
          BRP051.001.2 na brahmā na ca rudro 'haṃ viddhi māṃ puruṣottamam || 1 ||
        BRP051.002.1 artihā sarvalokānām anantabalapauruṣaḥ |
          BRP051.002.2 ārādhanīyo bhūtānām anto yasya na vidyate || 2 ||
        BRP051.003.1 paṭhyate sarvaśāstreṣu vedānteṣu nigadyate |
          BRP051.003.2 yam āhur jñānagamyeti vāsudeveti yoginaḥ || 3 ||
        BRP051.004.1 aham eva svayaṃ brahmā ahaṃ viṣṇuḥ śivo 'py aham |
          BRP051.004.2 indro 'haṃ devarājaś ca jagatsaṃyamano yamaḥ || 4 ||
        BRP051.005.1 pṛthivyādīni bhūtāni tretāgnir hutabhuṅ nṛpa |
          BRP051.005.2 varuṇo 'pāṃ patiś cāhaṃ dharitrī ca mahīdharaḥ || 5 ||
        BRP051.006.1 yat kiñcid vāṅmayaṃ loke jagat sthāvarajaṅgamam |
          BRP051.006.2 carācaraṃ ca yad viśvaṃ madanyan nāsti kiñcana || 6 ||
        BRP051.007.1 prīto 'haṃ te nṛpaśreṣṭha varaṃ varaya suvrata |
          BRP051.007.2 yad iṣṭaṃ tat prayacchāmi hṛdi yat te vyavasthitam || 7 ||
        BRP051.008.1 maddarśanam apuṇyānāṃ svapnānte 'pi na jāyate |
          BRP051.008.2 tvaṃ punar dṛḍhabhaktitvāt pratyakṣaṃ dṛṣṭavān asi || 8 ||
        brahmovāca:
BRP051.009.1 śrutvaivaṃ vāsudevasya vacanaṃ tasya bho dvijāḥ |
          BRP051.009.2 romāñcitatanur bhūtvā idaṃ stotraṃ jagau nṛpaḥ || 9 ||
        rājovāca:
BRP051.010.1 śriyaḥ kānta namas te 'stu śrīpate pītavāsase |
          BRP051.010.2 śrīda śrīśa śrīnivāsa namas te śrīniketana || 10 ||
        BRP051.011.1 ādyaṃ puruṣam īśānaṃ sarveśaṃ sarvatomukham |
          BRP051.011.2 niṣkalaṃ paramaṃ devaṃ praṇato 'smi sanātanam || 11 ||
        BRP051.012.1 śabdātītaṃ guṇātītaṃ bhāvābhāvavivarjitam |
          BRP051.012.2 nirlepaṃ nirguṇaṃ sūkṣmaṃ sarvajñaṃ sarvabhāvanam || 12 ||
        BRP051.013.1 prāvṛṇmeghapratīkāśaṃ gobrāhmaṇahite ratam |
          BRP051.013.2 sarveṣām eva goptāraṃ vyāpinaṃ sarvabhāvinam || 13 ||
        BRP051.014.1 śaṅkhacakradharaṃ devaṃ gadāmuśaladhāriṇam |
          BRP051.014.2 namasye varadaṃ devaṃ nīlotpaladalacchavim || 14 ||
        BRP051.015.1 nāgaparyaṅkaśayanaṃ kṣīrodārṇavaśāyinam |
          BRP051.015.2 namasye 'haṃ hṛṣīkeśaṃ sarvapāpaharaṃ harim || 15 ||
        BRP051.016.1 punas tvāṃ devadeveśaṃ namasye varadaṃ vibhum |
          BRP051.016.2 sarvalokeśvaraṃ viṣṇuṃ mokṣakāraṇam avyayam || 16 ||
        brahmovāca:
BRP051.017.1 evaṃ stutvā tu taṃ devaṃ praṇipatya kṛtāñjaliḥ |
          BRP051.017.2 uvāca praṇato bhūtvā nipatya dharaṇītale || 17 ||
        rājovāca:
BRP051.018.1 prīto 'si yadi me nātha vṛṇomi varam uttamam |
          BRP051.018.2 devāsurāḥ sagandharvā yakṣarakṣomahoragāḥ || 18 ||
        BRP051.019.1 siddhavidyādharāḥ sādhyāḥ kinnarā guhyakās tathā |
          BRP051.019.2 ṛṣayo ye mahābhāgā nānāśāstraviśāradāḥ || 19 ||
        BRP051.020.1 parivrāḍyogayuktāś ca vedatattvārthacintakāḥ |
          BRP051.020.2 mokṣamārgavido ye 'nye dhyāyanti paramaṃ padam || 20 ||
        BRP051.021.1 nirguṇaṃ nirmalaṃ śāntaṃ yat paśyanti manīṣinaḥ |
          BRP051.021.2 tat padaṃ gantum icchāmi tvatprasādāt sudurlabham || 21 ||
        śrībhagavān uvāca:
BRP051.022.1 sarvaṃ bhavatu bhadraṃ te yatheṣṭaṃ sarvam āpnuhi |
          BRP051.022.2 bhaviṣyati yathākāmaṃ matprasādān na saṃśayaḥ || 22 ||
        BRP051.023.1 daśa varṣasahasrāṇi tathā nava śatāni ca |
          BRP051.023.2 avicchinnaṃ mahārājyaṃ kuru tvaṃ nṛpasattama || 23 ||
        BRP051.024.1 prayāsyasi padaṃ divyaṃ durlabhaṃ yat surāsuraiḥ |
          BRP051.024.2 pūrṇamanorathaṃ śāntaṃ guhyam avyaktam avyayam || 24 ||
        BRP051.025.1 parāt parataraṃ sūkṣmaṃ nirlepaṃ niṣkalaṃ dhruvam |
          BRP051.025.2 cintāśokavinirmuktaṃ kriyākāraṇavarjitam || 25 ||
        BRP051.026.1 tad ahaṃ darśayiṣyāmi jñeyākhyaṃ paramaṃ padam |
          BRP051.026.2 yaṃ prāpya paramānandaṃ prāpsyasi paramāṃ gatim || 26 ||
        BRP051.027.1 kīrtiś ca tava rājendra bhavaty atra mahītale |
          BRP051.027.2 yāvad ghanā nabho yāvad yāvac candrārkatārakam || 27 ||
        BRP051.028.1 yāvat samudrāḥ saptaiva yāvan mervādiparvatāḥ |
          BRP051.028.2 tiṣṭhanti divi devāś ca tāvat sarvatra cāvyayā || 28 ||
        BRP051.029.1 indradyumnasaro nāma tīrthaṃ yajñāṅgasambhavam |
          BRP051.029.2 yatra snātvā sakṛl lokaḥ śakralokam avāpnuyāt || 29 ||
        BRP051.030.1 dāpayiṣyati yaḥ piṇḍāṃs taṭe 'smin sarasaḥ śubhe |
          BRP051.030.2 kulaikaviṃśam uddhṛtya śakralokaṃ gamiṣyati || 30 ||
        BRP051.031.1 pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ |
          BRP051.031.2 vimānena vaset tatra yāvad indrāś caturdaśa || 31 ||
        BRP051.032.1 saraso dakṣiṇe bhāge nairṛtyāṃ tu samāśrite |
          BRP051.032.2 nyagrodhas tiṣṭhate tatra tatsamīpe tu maṇḍapaḥ || 32 ||
        BRP051.033.1 ketakīvanasañchanno nānāpādapasaṅkulaḥ |
          BRP051.033.2 nārikelair asaṅkhyeyaiś campakair bakulāvṛtaiḥ || 33 ||
        BRP051.034.1 aśokaiḥ karṇikāraiś ca punnāgair nāgakesaraiḥ |
          BRP051.034.2 pāṭalāmrātasaralaiś candanair devadārubhiḥ || 34 ||
        BRP051.035.1 nyagrodhāśvatthakhadiraiḥ pārijātaiḥ sahārjunaiḥ |
          BRP051.035.2 hintālaiś caiva tālaiś ca śiṃśapair badarais tathā || 35 ||
        BRP051.036.1 karañjair lakucaiḥ plakṣaiḥ panasair bilvadhātukaiḥ |
          BRP051.036.2 anyair bahuvidhair vṛkṣaiḥ śobhitaḥ samalaṅkṛtaḥ || 36 ||
        BRP051.037.1 āṣāḍhasya site pakṣe pañcamyāṃ pitṛdaivate |
          BRP051.037.2 ṛkṣe neṣyanti nas tatra nītvā sapta dināni vai || 37 ||
        BRP051.038.1 maṇḍape sthāpayiṣyanti suveśyābhiḥ suśobhanaiḥ |
          BRP051.038.2 krīḍāviśeṣabahulair nṛtyagītamanoharaiḥ || 38 ||
        BRP051.039.1 cāmaraiḥ svarṇadaṇḍaiś ca vyajanai ratnabhūṣaṇaiḥ |
          BRP051.039.2 vījayantas tathāsmabhyaṃ sthāpayiṣyanti maṅgalāḥ || 39 ||
        BRP051.040.1 brahmacārī yatiś caiva snātakāś ca dvijottamāḥ |
          BRP051.040.2 vānaprasthā gṛhasthāś ca siddhāś cānye ca brāhmaṇāḥ || 40 ||
        BRP051.041.1 nānāvarṇapadaiḥ stotrair ṛgyajuḥsāmanisvanaiḥ |
          BRP051.041.2 kariṣyanti stutiṃ rājan rāmakeśavayoḥ punaḥ || 41 ||
        BRP051.042.1 tataḥ stutvā ca dṛṣṭvā ca sampraṇamya ca bhaktitaḥ |
          BRP051.042.2 naro varṣāyutaṃ divyaṃ śrīmaddharipure vaset || 42 ||
        BRP051.043.1 pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ |
          BRP051.043.2 harer anucaras tatra krīḍate keśavena vai || 43 ||
        BRP051.044.1 vimānenārkavarṇena ratnahāreṇa bhrājatā |
          BRP051.044.2 sarvakāmair mahābhogais tiṣṭhate bhuvanottame || 44 ||
        BRP051.045.1 tapaḥkṣayādihāgatya manuṣyo brāhmaṇo bhavet |
          BRP051.045.2 koṭīdhanapatiḥ śrīmāṃś caturvedī bhaved dhruvam || 45 ||
        brahmovāca:
BRP051.046.1 evaṃ tasmai varaṃ dattvā kṛtvā ca samayaṃ hariḥ |
          BRP051.046.2 jagāmādarśanaṃ viprāḥ sahito viśvakarmaṇā || 46 ||
        BRP051.047.1 sa tu rājā tadā hṛṣṭo romāñcitatanūruhaḥ |
          BRP051.047.2 kṛtakṛtyam ivātmānaṃ mene sandarśanād dhareḥ || 47 ||
        BRP051.048.1 tataḥ kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca varapradām |
          BRP051.048.2 rathair vimānasaṅkāśair maṇikāñcanacitritaiḥ || 48 ||
        BRP051.049.1 saṃvāhya tās tadā rājā mahāmaṅgalaniḥsvanaiḥ |
          BRP051.049.2 ānayām āsa matimān sāmātyaḥ sapurohitaḥ || 49 ||
        BRP051.050.1 nānāvāditranirghoṣair nānāvedasvanaiḥ śubhaiḥ |
          BRP051.050.2 saṃsthāpya ca śubhe deśe pavitre sumanohare || 50 ||
        BRP051.051.1 tataḥ śubhatithau kāle nakṣatre śubhalakṣaṇe |
          BRP051.051.2 pratiṣṭhāṃ kārayām āsa sumuhūrte dvijaiḥ saha || 51 ||
        BRP051.052.1 yathoktena vidhānena vidhidṛṣṭena karmaṇā |
          BRP051.052.2 ācāryānumatenaiva sarvaṃ kṛtvā mahīpatiḥ || 52 ||
        BRP051.053.1 ācāryāya tadā dattvā dakṣiṇāṃ vidhivat prabhuḥ |
          BRP051.053.2 ṛtvigbhyaś ca vidhānena tathānyebhyo dhanaṃ dadau || 53 ||
        BRP051.054.1 kṛtvā pratiṣṭhāṃ vidhivat prāsāde bhavanottame |
          BRP051.054.2 sthāpayām āsa tān sarvān vidhidṛṣṭena karmaṇā || 54 ||
        BRP051.055.1 tataḥ sampūjya vidhinā nānāpuṣpaiḥ sugandhibhiḥ |
          BRP051.055.2 suvarṇamaṇimuktādyair nānāvastraiḥ suśobhanaiḥ || 55 ||
        BRP051.056.1 ratnaiś ca vividhair divyair āsanair grāmapattanaiḥ |
          BRP051.056.2 dadau cānyān sa viṣayān purāṇi nagarāṇi ca || 56 ||
        BRP051.057.1 evaṃ bahuvidhaṃ dattvā rājyaṃ kṛtvā yathocitam |
          BRP051.057.2 iṣṭvā ca vividhair yajñair dattvā dānāny anekaśaḥ || 57 ||
        BRP051.058.1 kṛtakṛtyas tato rājā tyaktasarvaparigrahaḥ |
          BRP051.058.2 jagāma paramaṃ sthānaṃ tad viṣṇoḥ paramaṃ padam || 58 ||
        BRP051.059.1 evaṃ mayā muniśreṣṭhāḥ kathito vo nṛpottamaḥ |
          BRP051.059.2 kṣetrasya caiva māhātmyaṃ kim anyac chrotum icchatha || 59 ||
        viṣṇur uvāca:
BRP051.060.1 śrutvaivaṃ vacanaṃ tasya brahmaṇo 'vyaktajanmanaḥ |
          BRP051.060.2 āścaryaṃ menire viprāḥ papracchuś ca punar mudā || 60 ||
        munaya ūcuḥ:
BRP051.061.1 kasmin kāle suraśreṣṭha gantavyaṃ puruṣottamam |
          BRP051.061.2 vidhinā kena kartavyaṃ pañcatīrtham iti prabho || 61 ||
        BRP051.062.1 ekaikasya ca tīrthasya snānadānasya yat phalam |
          BRP051.062.2 devatāprekṣaṇe caiva brūhi sarvaṃ pṛthak pṛthak || 62 ||
        brahmovāca:
BRP051.063.1 nirāhāraḥ kurukṣetre pādenaikena yas tapet |
          BRP051.063.2 jitendriyo jitakrodhaḥ saptasaṃvatsarāyutam || 63 ||
        BRP051.064.1 dṛṣṭvā sadā jyeṣṭhaśukladvādaśyāṃ puruṣottamam |
          BRP051.064.2 kṛtopavāsaḥ prāpnoti tato 'dhikataraṃ phalam || 64 ||
        BRP051.065.1 tasmāj jyeṣṭhe muniśreṣṭhāḥ prayatnena susaṃyataiḥ |
          BRP051.065.2 svargalokepsuviprādyair draṣṭavyaḥ puruṣottamaḥ || 65 ||
        BRP051.066.1 pañcatīrthaṃ tu vidhivat kṛtvā jyeṣṭhe narottamaḥ |
          BRP051.066.2 śuklapakṣasya dvādaśyāṃ paśyet taṃ puruṣottamam || 66 ||
        BRP051.067.1 ye paśyanty avyayaṃ devaṃ dvādaśyāṃ puruṣottamam |
          BRP051.067.2 te viṣṇulokam āsādya na cyavante kadācana || 67 ||
        BRP051.068.1 tasmāj jyeṣṭhe prayatnena gantavyaṃ bho dvijottamāḥ |
          BRP051.068.2 kṛtvā tasmin pañcatīrthaṃ draṣṭavyaḥ puruṣottamaḥ || 68 ||
        BRP051.069.1 sudūrastho 'pi yo bhaktyā kīrtayet puruṣottamam |
          BRP051.069.2 ahany ahani śuddhātmā so 'pi viṣṇupuraṃ vrajet || 69 ||
        BRP051.070.1 yātrāṃ karoti kṛṣṇasya śraddhayā yaḥ samāhitaḥ |
          BRP051.070.2 sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ || 70 ||
        BRP051.071.1 cakraṃ dṛṣṭvā harer dūrāt prāsādopari saṃsthitam |
          BRP051.071.2 sahasā mucyate pāpān naro bhaktyā praṇamya tat || 71 ||
        