Chapter 58: Narasiṃha-Māhātmya
SS 113-115brahmovāca:
BRP058.001.1 evaṃ dṛṣṭvā balaṃ kṛṣṇaṃ subhadrāṃ praṇipatya ca |
          BRP058.001.2 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate dhruvam || 1 ||
        BRP058.002.1 niṣkramya devatāgārāt kṛtakṛtyo bhaven naraḥ |
          BRP058.002.2 praṇamyāyatanaṃ paścād vrajet tatra samāhitaḥ || 2 ||
        BRP058.003.1 indranīlamayo viṣṇur yatrāste vālukāvṛtaḥ |
          BRP058.003.2 antardhānagataṃ natvā tato viṣṇupuraṃ vrajet || 3 ||
        BRP058.004.1 sarvadevamayo yo 'sau hatavān asurottamam |
          BRP058.004.2 sa āste tatra bho viprāḥ siṃhārdhakṛtavigrahaḥ || 4 ||
        BRP058.005.1 bhaktyā dṛṣṭvā tu taṃ devaṃ praṇamya narakesarīm |
          BRP058.005.2 mucyate pātakair martyaḥ samastair nātra saṃśayaḥ || 5 ||
        BRP058.006.1 narasiṃhasya ye bhaktā bhavanti bhuvi mānavāḥ |
          BRP058.006.2 na teṣāṃ duṣkṛtaṃ kiñcit phalaṃ syād yad yad īpsitam || 6 ||
        BRP058.007.1 tasmāt sarvaprayatnena narasiṃhaṃ samāśrayet |
          BRP058.007.2 dharmārthakāmamokṣāṇāṃ phalaṃ yasmāt prayacchati || 7 ||
        munaya ūcuḥ:
BRP058.008.1 māhātmyaṃ narasiṃhasya sukhadaṃ bhuvi durlabham |
          BRP058.008.2 yathā kathayase deva tena no vismayo mahān || 8 ||
        BRP058.009.1 prabhāvaṃ tasya devasya vistareṇa jagatpate |
          BRP058.009.2 śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ || 9 ||
        BRP058.010.1 yathā prasīded devo 'sau narasiṃho mahābalaḥ |
          BRP058.010.2 bhaktānām upakārāya brūhi deva namo 'stu te || 10 ||
        BRP058.011.1 prasādān narasiṃhasya yā bhavanty atra siddhayaḥ |
          BRP058.011.2 brūhi tāḥ kuru cāsmākaṃ prasādaṃ prapitāmaha || 11 ||
        brahmovāca:
BRP058.012.1 śṛṇudhvaṃ tasya bho viprāḥ prabhāvaṃ gadato mama |
          BRP058.012.2 ajitasyāprameyasya bhuktimuktipradasya ca || 12 ||
        BRP058.013.1 kaḥ śaknoti guṇān vaktuṃ samastāṃs tasya bho dvijāḥ |
          BRP058.013.2 siṃhārdhakṛtadehasya pravakṣyāmi samāsataḥ || 13 ||
        BRP058.014.1 yāḥ kāścit siddhayaś cātra śrūyante daivamānuṣāḥ |
          BRP058.014.2 prasādāt tasya tāḥ sarvāḥ sidhyanti nātra saṃśayaḥ || 14 ||
        BRP058.015.1 svarge martye ca pātāle dikṣu toye pure nage |
          BRP058.015.2 prasādāt tasya devasya bhavaty avyāhatā gatiḥ || 15 ||
        BRP058.016.1 asādhyaṃ tasya devasya nāsty atra sacarācare |
          BRP058.016.2 narasiṃhasya bho viprāḥ sadā bhaktānukampinaḥ || 16 ||
        BRP058.017.1 vidhānaṃ tasya vakṣyāmi bhaktānām upakārakam |
          BRP058.017.2 yena prasīdec caivāsau siṃhārdhakṛtavigrahaḥ || 17 ||
        BRP058.018.1 śṛṇudhvaṃ muniśārdūlāḥ kalparājaṃ sanātanam |
          BRP058.018.2 narasiṃhasya tattvaṃ ca yan na jñātaṃ surāsuraiḥ || 18 ||
        BRP058.019.1 śākayāvakamūlais tu phalapiṇyākasaktukaiḥ |
          BRP058.019.2 payobhakṣeṇa viprendrā vartayet sādhakottamaḥ || 19 ||
        BRP058.020.1 kośakaupīnavāsāś ca dhyānayukto jitendriyaḥ |
          BRP058.020.2 araṇye vijane deśe parvate sindhusaṅgame || 20 ||
        BRP058.021.1 ūṣare siddhakṣetre ca narasiṃhāśrame tathā |
          BRP058.021.2 pratiṣṭhāpya svayaṃ vāpi pūjāṃ kṛtvā vidhānataḥ || 21 ||
        BRP058.022.1 dvādaśyāṃ śuklapakṣasya upoṣya munipuṅgavāḥ |
          BRP058.022.2 japel lakṣāṇi vai viṃśan manasā saṃyatendriyaḥ || 22 ||
        BRP058.023.1 upapātakayuktaś ca mahāpātakasaṃyutaḥ |
          BRP058.023.2 mukto bhavet tato viprāḥ sādhako nātra saṃśayaḥ || 23 ||
        BRP058.024.1 kṛtvā pradakṣiṇaṃ tatra narasiṃhaṃ prapūjayet |
          BRP058.024.2 puṇyagandhādibhir dhūpaiḥ praṇamya śirasā prabhum || 24 ||
        BRP058.025.1 karpūracandanāktāni jātīpuṣpāṇi mastake |
          BRP058.025.2 pradadyān narasiṃhasya tataḥ siddhiḥ prajāyate || 25 ||
        BRP058.026.1 bhagavān sarvakāryeṣu na kvacit pratihanyate |
          BRP058.026.2 tejaḥ soḍhuṃ na śaktāḥ syur brahmarudrādayaḥ surāḥ || 26 ||
        BRP058.027.1 kiṃ punar dānavā loke siddhagandharvamānuṣāḥ |
          BRP058.027.2 vidyādharā yakṣagaṇāḥ sakinnaramahoragāḥ || 27 ||
        BRP058.028.1 mantraṃ yān āsurān hantuṃ japanty eke 'nyasādhakāḥ |
          BRP058.028.2 te sarve pralayaṃ yānti dṛṣṭvādityāgnivarcasaḥ || 28 ||
        BRP058.029.1 sakṛjjaptaṃ tu kavacaṃ rakṣet sarvam upadravam |
          BRP058.029.2 dvirjaptaṃ kavacaṃ divyaṃ rakṣate devadānavāt || 29 ||
        BRP058.030.1 gandharvāḥ kinnarā yakṣā vidyādharamahoragāḥ |
          BRP058.030.2 bhūtāḥ piśācā rakṣāṃsi ye cānye paripanthinaḥ || 30 ||
        BRP058.031.1 trirjaptaṃ kavacaṃ divyam abhedyaṃ ca surāsuraiḥ |
          BRP058.031.2 dvādaśābhyantare caiva yojanānāṃ dvijottamāḥ || 31 ||
        BRP058.032.1 rakṣate bhagavān devo narasiṃho mahābalaḥ |
          BRP058.032.2 tato gatvā biladvāram upoṣya rajanītrayam || 32 ||
        BRP058.033.1 palāśakāṣṭhaiḥ prajvālya bhagavantaṃ hutāśanam |
          BRP058.033.2 palāśasamidhas tatra juhuyāt trimadhuplutāḥ || 33 ||
        BRP058.034.1 dve śate dvijaśārdūlā vaṣaṭkāreṇa sādhakaḥ |
          BRP058.034.2 tato vivaradvāraṃ tu prakaṭaṃ jāyate kṣaṇāt || 34 ||
        BRP058.035.1 tato viśet tu niḥśaṅkaṃ kavacī vivaraṃ budhaḥ |
          BRP058.035.2 gacchataḥ saṅkaṭaṃ tasya tamomohaś ca naśyati || 35 ||
        BRP058.036.1 rājamārgaḥ suvistīrṇo dṛśyate bhramarājitaḥ |
          BRP058.036.2 narasiṃhaṃ smaraṃs tatra pātālaṃ viśate dvijāḥ || 36 ||
        BRP058.037.1 gatvā tatra japet tattvaṃ narasiṃhākhyam avyayam |
          BRP058.037.2 tataḥ strīṇāṃ sahasrāṇi vīṇāvādanakarmaṇām || 37 ||
        BRP058.038.1 nirgacchanti puro viprāḥ svāgataṃ tā vadanti ca |
          BRP058.038.2 praveśayanti tā haste gṛhītvā sādhakeśvaram || 38 ||
        BRP058.039.1 tato rasāyanaṃ divyaṃ pāyayanti dvijottamāḥ |
          BRP058.039.2 pītamātre divyadeho jāyate sumahābalaḥ || 39 ||
        BRP058.040.1 krīḍate saha kanyābhir yāvad ābhūtasamplavam |
          BRP058.040.2 bhinnadeho vāsudeve līyate nātra saṃśayaḥ || 40 ||
        BRP058.041.1 yadā na rocate vāsas tasmān nirgacchate punaḥ |
          BRP058.041.2 paṭṭaṃ śūlaṃ ca khaḍgaṃ ca rocanāṃ ca maṇiṃ tathā || 41 ||
        BRP058.042.1 rasaṃ rasāyanaṃ caiva pādukāñjanam eva ca |
          BRP058.042.2 kṛṣṇājinaṃ muniśreṣṭhā guṭikāṃ ca manoharām || 42 ||
        BRP058.043.1 kamaṇḍaluṃ cākṣasūtraṃ yaṣṭiṃ sañjīvanīṃ tathā |
          BRP058.043.2 siddhavidyāṃ ca śāstrāṇi gṛhītvā sādhakeśvaraḥ || 43 ||
        BRP058.044.1 jvaladvahnisphuliṅgormiveṣṭitaṃ triśikhaṃ hṛdi |
          BRP058.044.2 sakṛn nyastaṃ dahet sarvaṃ vṛjinaṃ janmakoṭijam || 44 ||
        BRP058.045.1 viṣe nyastaṃ viṣaṃ hanyāt kuṣṭhaṃ hanyāt tanau sthitam |
          BRP058.045.2 svadehe bhrūṇahatyādi kṛtvā divyena śudhyati || 45 ||
        BRP058.046.1 mahāgrahagṛhīteṣu jvalamānaṃ vicintayet |
          BRP058.046.2 hṛdante vai tataḥ śīghraṃ naśyeyur dāruṇā grahāḥ || 46 ||
        BRP058.047.1 bālānāṃ kaṇṭhake baddhaṃ rakṣā bhavati nityaśaḥ |
          BRP058.047.2 gaṇḍapiṇḍakalūtānāṃ nāśanaṃ kurute dhruvam || 47 ||
        BRP058.048.1 vyādhijāte samidbhiś ca ghṛtakṣīreṇa homayet |
          BRP058.048.2 trisandhyaṃ māsam ekaṃ tu sarvarogān vināśayet || 48 ||
        BRP058.049.1 asādhyaṃ tu na paśyāmi trailokye sacarācare |
          BRP058.049.2 yāṃ yāṃ kāmayate siddhiṃ tāṃ tāṃ prāpnoti sa dhruvam || 49 ||
        BRP058.050.1 aṣṭottaraśataṃ tv eke pūjayitvā mṛgādhipam |
          BRP058.050.2 mṛttikāḥ sapta valmīke śmaśāne ca catuṣpathe || 50 ||
        BRP058.051.1 raktacandanasammiśrā gavāṃ kṣīreṇa loḍayet |
          BRP058.051.2 siṃhasya pratimāṃ kṛtvā pramāṇena ṣaḍaṅgulām || 51 ||
        BRP058.052.1 limpet tathā bhūrjapattre rocanayā samālikhet |
          BRP058.052.2 narasiṃhasya kaṇṭhe tu baddhvā caiva hi mantravit || 52 ||
        BRP058.053.1 japet saṅkhyāvihīnaṃ tu pūjayitvā jalāśaye |
          BRP058.053.2 yāvat saptāhamātraṃ tu japet saṃyamitendriyaḥ || 53 ||
        BRP058.054.1 jalākīrṇā muhūrtena jāyate sarvamedinī |
          BRP058.054.2 athavā śuṣkavṛkṣāgre narasiṃhaṃ tu pūjayet || 54 ||
        BRP058.055.1 japtvā cāṣṭaśataṃ tattvaṃ varṣantaṃ vinivārayet |
          BRP058.055.2 tam evaṃ piñjake baddhvā bhrāmayet sādhakottamaḥ || 55 ||
        BRP058.056.1 mahāvāto muhūrtena āgacchen nātra saṃśayaḥ |
          BRP058.056.2 punaś ca dhārayet kṣipraṃ saptasaptena vāriṇā || 56 ||
        BRP058.057.1 atha tāṃ pratimāṃ dvāri nikhaned yasya sādhakaḥ |
          BRP058.057.2 gotrotsādo bhavet tasya uddhṛte caiva śāntidaḥ || 57 ||
        BRP058.058.1 tasmāt taṃ muniśārdūlā bhaktyā sampūjayet sadā |
          BRP058.058.2 mṛgarājaṃ mahāvīryaṃ sarvakāmaphalapradam || 58 ||
        BRP058.059.1 vimuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati |
          BRP058.059.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ || 59 ||
        BRP058.060.1 sampūjya taṃ suraśreṣṭhaṃ bhaktyā siṃhavapurdharam |
          BRP058.060.2 mucyante cāśubhair duḥkhair janmakoṭisamudbhavaiḥ || 60 ||
        BRP058.061.1 sampūjya taṃ suraśreṣṭhaṃ prāpnuvanty abhivāñchitam |
          BRP058.061.2 devatvam amareśatvaṃ gandharvatvaṃ ca bho dvijāḥ || 61 ||
        BRP058.062.1 yakṣavidyādharatvaṃ ca tathānyac cābhivāñchitam |
          BRP058.062.2 dṛṣṭvā stutvā namaskṛtvā sampūjya narakesarīm || 62 ||
        BRP058.063.1 prāpnuvanti narā rājyaṃ svargaṃ mokṣaṃ ca durlabham |
          BRP058.063.2 narasiṃhaṃ naro dṛṣṭvā labhed abhimataṃ phalam || 63 ||
        BRP058.064.1 nirmuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati |
          BRP058.064.2 sakṛd dṛṣṭvā tu taṃ devaṃ bhaktyā siṃhavapurdharam || 64 ||
        BRP058.065.1 mucyate cāśubhair duḥkhair janmakoṭisamudbhavaiḥ |
          BRP058.065.2 saṅgrāme saṅkaṭe durge coravyāghrādipīḍite || 65 ||
        BRP058.066.1 kāntāre prāṇasandehe viṣavahnijaleṣu ca |
          BRP058.066.2 rājādibhyaḥ samudrebhyo graharogādipīḍite || 66 ||
        BRP058.067.1 smṛtvā taṃ puruṣaḥ sarvai rājagrāmair vimucyate |
          BRP058.067.2 sūryodaye yathā nāśaṃ tamo 'bhyeti mahattaram || 67 ||
        BRP058.068.1 tathā sandarśane tasya vināśaṃ yānty upadravāḥ |
          BRP058.068.2 guṭikāñjanapātālapāduke ca rasāyanam || 68 ||
        BRP058.069.1 narasiṃhe prasanne tu prāpnoty anyāṃś ca vāñchitān |
          BRP058.069.2 yān yān kāmān abhidhyāyan bhajate narakesarīm || 69 ||
        BRP058.070.1 tāṃs tān kāmān avāpnoti naro nāsty atra saṃśayaḥ |
          BRP058.070.2 dṛṣṭvā taṃ devadeveśaṃ bhaktyāpūjya praṇamya ca || 70 ||
        BRP058.071.1 daśānām aśvamedhānāṃ phalaṃ daśaguṇaṃ labhet |
          BRP058.071.2 pāpaiḥ sarvair vinirmukto guṇaiḥ sarvair alaṅkṛtaḥ || 71 ||
        BRP058.072.1 sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ |
          BRP058.072.2 sauvarṇena vimānena kiṅkiṇījālamālinā || 72 ||
        BRP058.073.1 sarvakāmasamṛddhena kāmagena suvarcasā |
          BRP058.073.2 taruṇādityavarṇena muktāhārāvalambinā || 73 ||
        BRP058.074.1 divyastrīśatayuktena divyagandharvanādinā |
          BRP058.074.2 kulaikaviṃśam uddhṛtya devavan muditaḥ sukhī || 74 ||
        BRP058.075.1 stūyamāno 'psarobhiś ca viṣṇulokaṃ vrajen naraḥ |
          BRP058.075.2 bhuktvā tatra varān bhogān viṣṇuloke dvijottamāḥ || 75 ||
        BRP058.076.1 gandharvair apsarair yuktaḥ kṛtvā rūpaṃ caturbhujam |
          BRP058.076.2 manohlādakaraṃ saukhyaṃ yāvad ābhūtasamplavam || 76 ||
        BRP058.077.1 puṇyakṣayād ihāyātaḥ pravare yogināṃ kule |
          BRP058.077.2 caturvedī bhaved vipro vedavedāṅgapāragaḥ |
          BRP058.077.3 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 77 ||
        