22
BRP005.018.1 auttameyān muniśreṣṭhā daśa putrān manor imān |
BRP005.018.2 iṣa ūrjas tanūrjas tu madhur mādhava eva ca || 18 ||
BRP005.019.1 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca |
BRP005.019.2 bhānavas tatra devāś ca manvantaram udāhṛtam || 19 ||
BRP005.020.1 manvantaraṃ caturthaṃ vaḥ kathayiṣyāmi sāmpratam |
BRP005.020.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā dvijottamāḥ || 20 ||
BRP005.021.1 kapīvān akapīvāṃś ca tatra saptarṣayo dvijāḥ |
BRP005.021.2 purāṇe kīrtitā viprāḥ putrāḥ pautrāś ca bho dvijāḥ || 21 ||
BRP005.022.1 tathā devagaṇāś caiva tāmasasyāntare manoḥ |
BRP005.022.2 dyutis tapasyaḥ sutapās tapobhūtaḥ sanātanaḥ || 22 ||
BRP005.023.1 taporatir akalmāṣas tanvī dhanvī parantapaḥ |
BRP005.023.2 tāmasasya manor ete daśa putrāḥ prakīrtitāḥ || 23 ||
BRP005.024.1 vāyuproktā muniśreṣṭhāś caturthaṃ caitad antaram |
BRP005.024.2 devabāhur yadudhraś ca munir vedaśirās tathā || 24 ||
BRP005.025.1 hiraṇyaromā parjanya ūrdhvabāhuś ca somajaḥ |
BRP005.025.2 satyanetras tathātreya ete saptarṣayo 'pare || 25 ||
BRP005.026.1 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ |
BRP005.026.2 vāriplavaś ca raibhyaś ca manor antaram ucyate || 26 ||
BRP005.027.1 atha putrān imāṃs tasya budhyadhvaṃ gadato mama |
BRP005.027.2 dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ || 27 ||
BRP005.028.1 āraṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtī |
BRP005.028.2 raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram || 28 ||
BRP005.029.1 ṣaṣṭhaṃ tu sampravakṣyāmi tad budhyadhvaṃ dvijottamāḥ |
BRP005.029.2 bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā || 29 ||
BRP005.030.1 atināmā sahiṣṇuś ca saptaite ca maharṣayaḥ |
BRP005.030.2 cākṣuṣasyāntare viprā manor devās tv ime smṛtāḥ || 30 ||
BRP005.031.1 ābālaprathitās te vai pṛthaktvena divaukasaḥ |
BRP005.031.2 lekhāś ca nāmato viprāḥ pañca devagaṇāḥ smṛtāḥ || 31 ||
BRP005.032.1 ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ |
BRP005.032.2 nāḍvaleyā muniśreṣṭhā daśa putrās tu viśrutāḥ || 32 ||
BRP005.033.1 ruruprabhṛtayo viprāś cākṣuṣasyāntare manoḥ |
BRP005.033.2 ṣaṣṭhaṃ manvantaraṃ proktaṃ saptamaṃ tu nibodhata || 33 ||
BRP005.034.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ |
BRP005.034.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca || 34 ||
BRP005.035.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ |
BRP005.035.2 saptamo jamadagniś ca ṛṣayaḥ sāmprataṃ divi || 35 ||
BRP005.036.1 sādhyā rudrāś ca viśve ca vasavo marutas tathā |
BRP005.036.2 ādityāś cāśvinau cāpi devau vaivasvatau smṛtau || 36 ||