204
BRP050.021.1 taṃ dadarśa mahāvṛkṣaṃ tejasvantaṃ mahādrumam |
BRP050.021.2 mahātigamahārohaṃ puṇyaṃ vipulam eva ca || 21 ||
BRP050.022.1 mahotsedhaṃ mahākāyaṃ prasuptaṃ ca jalāntike |
BRP050.022.2 sāndramāñjiṣṭhavarṇābhaṃ nāmajātivivarjitam || 22 ||
BRP050.023.1 naranāthas tadā viprā drumaṃ dṛṣṭvā mudānvitaḥ |
BRP050.023.2 paraśunā śātayām āsa niśitena dṛḍhena ca || 23 ||
BRP050.024.1 dvaidhīkartumanās tatra babhūvendrasakhaḥ sa ca |
BRP050.024.2 nirīkṣyamāṇe kāṣṭhe tu babhūvādbhutadarśanam || 24 ||
BRP050.025.1 viśvakarmā ca viṣṇuś ca viprarūpadharāv ubhau |
BRP050.025.2 ājagmatur mahābhāgau tadā tulyāgrajanmanau || 25 ||
BRP050.026.1 jvalamānau svatejobhir divyasraganulepanau |
BRP050.026.2 atha tau taṃ samāgamya nṛpam indrasakhaṃ tadā || 26 ||
BRP050.027.1 tāv ūcatur mahārāja kim atra tvaṃ kariṣyasi |
BRP050.027.2 kimarthaṃ ca mahābāho śātitaś ca vanaspatiḥ || 27 ||
BRP050.028.1 asahāyo mahādurge nirjane gahane vane |
BRP050.028.2 mahāsindhutaṭe caiva kathaṃ vai śātito drumaḥ || 28 ||

brahmovāca:

BRP050.029.1 tayoḥ śrutvā vaco viprāḥ sa tu rājā mudānvitaḥ |
BRP050.029.2 babhāṣe vacanaṃ tābhyāṃ mṛdulaṃ madhuraṃ tathā || 29 ||
BRP050.030.1 dṛṣṭvā tau brāhmaṇau tatra candrasūryāv ivāgatau |
BRP050.030.2 namaskṛtya jagannāthāv avāṅmukham avasthitaḥ || 30 ||

rājovāca:

BRP050.031.1 devadevam anādyantam anantaṃ jagatāṃ patim |
BRP050.031.2 ārādhayituṃ pratimāṃ karomīti matir mama || 31 ||
BRP050.032.1 ahaṃ sa devadevena parameṇa mahātmanā |
BRP050.032.2 svapnānte ca samuddiṣṭo bhavadbhyāṃ śrāvitaṃ mayā || 32 ||

brahmovāca:

BRP050.033.1 rājñas tu vacanaṃ śrutvā devendrapratimasya ca |
BRP050.033.2 prahasya tasmai viśveśas tuṣṭo vacanam abravīt || 33 ||

viṣṇur uvāca:

BRP050.034.1 sādhu sādhu mahīpāla yad etan matam uttamam |
BRP050.034.2 saṃsārasāgare ghore kadalīdalasannibhe || 34 ||
BRP050.035.1 niḥsāre duḥkhabahule kāmakrodhasamākule |
BRP050.035.2 indriyāvartakalile dustare romaharṣaṇe || 35 ||
BRP050.036.1 nānāvyādhiśatāvarte jalabudbudasannibhe |
BRP050.036.2 yatas te matir utpannā viṣṇor ārādhanāya vai || 36 ||
BRP050.037.1 dhanyas tvaṃ nṛpaśārdūla guṇaiḥ sarvair alaṅkṛtaḥ |
BRP050.037.2 saprajā pṛthivī dhanyā saśailavanakānanā || 37 ||