209
BRP051.052.1 yathoktena vidhānena vidhidṛṣṭena karmaṇā |
BRP051.052.2 ācāryānumatenaiva sarvaṃ kṛtvā mahīpatiḥ || 52 ||
BRP051.053.1 ācāryāya tadā dattvā dakṣiṇāṃ vidhivat prabhuḥ |
BRP051.053.2 ṛtvigbhyaś ca vidhānena tathānyebhyo dhanaṃ dadau || 53 ||
BRP051.054.1 kṛtvā pratiṣṭhāṃ vidhivat prāsāde bhavanottame |
BRP051.054.2 sthāpayām āsa tān sarvān vidhidṛṣṭena karmaṇā || 54 ||
BRP051.055.1 tataḥ sampūjya vidhinā nānāpuṣpaiḥ sugandhibhiḥ |
BRP051.055.2 suvarṇamaṇimuktādyair nānāvastraiḥ suśobhanaiḥ || 55 ||
BRP051.056.1 ratnaiś ca vividhair divyair āsanair grāmapattanaiḥ |
BRP051.056.2 dadau cānyān sa viṣayān purāṇi nagarāṇi ca || 56 ||
BRP051.057.1 evaṃ bahuvidhaṃ dattvā rājyaṃ kṛtvā yathocitam |
BRP051.057.2 iṣṭvā ca vividhair yajñair dattvā dānāny anekaśaḥ || 57 ||
BRP051.058.1 kṛtakṛtyas tato rājā tyaktasarvaparigrahaḥ |
BRP051.058.2 jagāma paramaṃ sthānaṃ tad viṣṇoḥ paramaṃ padam || 58 ||
BRP051.059.1 evaṃ mayā muniśreṣṭhāḥ kathito vo nṛpottamaḥ |
BRP051.059.2 kṣetrasya caiva māhātmyaṃ kim anyac chrotum icchatha || 59 ||

viṣṇur uvāca:

BRP051.060.1 śrutvaivaṃ vacanaṃ tasya brahmaṇo 'vyaktajanmanaḥ |
BRP051.060.2 āścaryaṃ menire viprāḥ papracchuś ca punar mudā || 60 ||

munaya ūcuḥ:

BRP051.061.1 kasmin kāle suraśreṣṭha gantavyaṃ puruṣottamam |
BRP051.061.2 vidhinā kena kartavyaṃ pañcatīrtham iti prabho || 61 ||
BRP051.062.1 ekaikasya ca tīrthasya snānadānasya yat phalam |
BRP051.062.2 devatāprekṣaṇe caiva brūhi sarvaṃ pṛthak pṛthak || 62 ||

brahmovāca:

BRP051.063.1 nirāhāraḥ kurukṣetre pādenaikena yas tapet |
BRP051.063.2 jitendriyo jitakrodhaḥ saptasaṃvatsarāyutam || 63 ||
BRP051.064.1 dṛṣṭvā sadā jyeṣṭhaśukladvādaśyāṃ puruṣottamam |
BRP051.064.2 kṛtopavāsaḥ prāpnoti tato 'dhikataraṃ phalam || 64 ||
BRP051.065.1 tasmāj jyeṣṭhe muniśreṣṭhāḥ prayatnena susaṃyataiḥ |
BRP051.065.2 svargalokepsuviprādyair draṣṭavyaḥ puruṣottamaḥ || 65 ||
BRP051.066.1 pañcatīrthaṃ tu vidhivat kṛtvā jyeṣṭhe narottamaḥ |
BRP051.066.2 śuklapakṣasya dvādaśyāṃ paśyet taṃ puruṣottamam || 66 ||
BRP051.067.1 ye paśyanty avyayaṃ devaṃ dvādaśyāṃ puruṣottamam |
BRP051.067.2 te viṣṇulokam āsādya na cyavante kadācana || 67 ||
BRP051.068.1 tasmāj jyeṣṭhe prayatnena gantavyaṃ bho dvijottamāḥ |
BRP051.068.2 kṛtvā tasmin pañcatīrthaṃ draṣṭavyaḥ puruṣottamaḥ || 68 ||
BRP051.069.1 sudūrastho 'pi yo bhaktyā kīrtayet puruṣottamam |
BRP051.069.2 ahany ahani śuddhātmā so 'pi viṣṇupuraṃ vrajet || 69 ||
BRP051.070.1 yātrāṃ karoti kṛṣṇasya śraddhayā yaḥ samāhitaḥ |
BRP051.070.2 sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ || 70 ||