208
BRP051.032.1 saraso dakṣiṇe bhāge nairṛtyāṃ tu samāśrite |
BRP051.032.2 nyagrodhas tiṣṭhate tatra tatsamīpe tu maṇḍapaḥ || 32 ||
BRP051.033.1 ketakīvanasañchanno nānāpādapasaṅkulaḥ |
BRP051.033.2 nārikelair asaṅkhyeyaiś campakair bakulāvṛtaiḥ || 33 ||
BRP051.034.1 aśokaiḥ karṇikāraiś ca punnāgair nāgakesaraiḥ |
BRP051.034.2 pāṭalāmrātasaralaiś candanair devadārubhiḥ || 34 ||
BRP051.035.1 nyagrodhāśvatthakhadiraiḥ pārijātaiḥ sahārjunaiḥ |
BRP051.035.2 hintālaiś caiva tālaiś ca śiṃśapair badarais tathā || 35 ||
BRP051.036.1 karañjair lakucaiḥ plakṣaiḥ panasair bilvadhātukaiḥ |
BRP051.036.2 anyair bahuvidhair vṛkṣaiḥ śobhitaḥ samalaṅkṛtaḥ || 36 ||
BRP051.037.1 āṣāḍhasya site pakṣe pañcamyāṃ pitṛdaivate |
BRP051.037.2 ṛkṣe neṣyanti nas tatra nītvā sapta dināni vai || 37 ||
BRP051.038.1 maṇḍape sthāpayiṣyanti suveśyābhiḥ suśobhanaiḥ |
BRP051.038.2 krīḍāviśeṣabahulair nṛtyagītamanoharaiḥ || 38 ||
BRP051.039.1 cāmaraiḥ svarṇadaṇḍaiś ca vyajanai ratnabhūṣaṇaiḥ |
BRP051.039.2 vījayantas tathāsmabhyaṃ sthāpayiṣyanti maṅgalāḥ || 39 ||
BRP051.040.1 brahmacārī yatiś caiva snātakāś ca dvijottamāḥ |
BRP051.040.2 vānaprasthā gṛhasthāś ca siddhāś cānye ca brāhmaṇāḥ || 40 ||
BRP051.041.1 nānāvarṇapadaiḥ stotrair ṛgyajuḥsāmanisvanaiḥ |
BRP051.041.2 kariṣyanti stutiṃ rājan rāmakeśavayoḥ punaḥ || 41 ||
BRP051.042.1 tataḥ stutvā ca dṛṣṭvā ca sampraṇamya ca bhaktitaḥ |
BRP051.042.2 naro varṣāyutaṃ divyaṃ śrīmaddharipure vaset || 42 ||
BRP051.043.1 pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ |
BRP051.043.2 harer anucaras tatra krīḍate keśavena vai || 43 ||
BRP051.044.1 vimānenārkavarṇena ratnahāreṇa bhrājatā |
BRP051.044.2 sarvakāmair mahābhogais tiṣṭhate bhuvanottame || 44 ||
BRP051.045.1 tapaḥkṣayādihāgatya manuṣyo brāhmaṇo bhavet |
BRP051.045.2 koṭīdhanapatiḥ śrīmāṃś caturvedī bhaved dhruvam || 45 ||

brahmovāca:

BRP051.046.1 evaṃ tasmai varaṃ dattvā kṛtvā ca samayaṃ hariḥ |
BRP051.046.2 jagāmādarśanaṃ viprāḥ sahito viśvakarmaṇā || 46 ||
BRP051.047.1 sa tu rājā tadā hṛṣṭo romāñcitatanūruhaḥ |
BRP051.047.2 kṛtakṛtyam ivātmānaṃ mene sandarśanād dhareḥ || 47 ||
BRP051.048.1 tataḥ kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca varapradām |
BRP051.048.2 rathair vimānasaṅkāśair maṇikāñcanacitritaiḥ || 48 ||
BRP051.049.1 saṃvāhya tās tadā rājā mahāmaṅgalaniḥsvanaiḥ |
BRP051.049.2 ānayām āsa matimān sāmātyaḥ sapurohitaḥ || 49 ||
BRP051.050.1 nānāvāditranirghoṣair nānāvedasvanaiḥ śubhaiḥ |
BRP051.050.2 saṃsthāpya ca śubhe deśe pavitre sumanohare || 50 ||
BRP051.051.1 tataḥ śubhatithau kāle nakṣatre śubhalakṣaṇe |
BRP051.051.2 pratiṣṭhāṃ kārayām āsa sumuhūrte dvijaiḥ saha || 51 ||