Chapter 53: Mārkaṇḍeya-episode (cont.): The Flood and the child in the fig-tree

SS 108

brahmovāca:

BRP053.001.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ |
BRP053.001.2 samuttasthur mahāmeghā nabhasy adbhutadarśanāḥ || 1 ||
BRP053.002.1 kecin nīlotpalaśyāmāḥ kecit kumudasannibhāḥ |
BRP053.002.2 kecit kiñjalkasaṅkāśāḥ kecit pītāḥ payodharāḥ || 2 ||
BRP053.003.1 kecid dharitasaṅkāśāḥ kākāṇḍasannibhās tathā |
BRP053.003.2 kecit kamalapattrābhāḥ kecid dhiṅgulasannibhāḥ || 3 ||
BRP053.004.1 kecit puravarākārāḥ kecid girivaropamāḥ |
BRP053.004.2 kecid añjanasaṅkāśāḥ kecin marakataprabhāḥ || 4 ||
BRP053.005.1 vidyunmālāpinaddhāṅgāḥ samuttasthur mahāghanāḥ |
BRP053.005.2 ghorarūpā mahābhāgā ghorasvananināditāḥ || 5 ||
BRP053.006.1 tato jaladharāḥ sarve samāvṛṇvan nabhastalam |
BRP053.006.2 tair iyaṃ pṛthivī sarvā saparvatavanākarā || 6 ||
BRP053.007.1 āpūritā diśaḥ sarvāḥ salilaughapariplutāḥ |
BRP053.007.2 tatas te jaladā ghorā vāriṇā munisattamāḥ || 7 ||
BRP053.008.1 sarvataḥ plāvayām āsuś coditāḥ parameṣṭhinā |
BRP053.008.2 varṣamāṇā mahātoyaṃ pūrayanto vasundharām || 8 ||
BRP053.009.1 sughoram aśivaṃ raudraṃ nāśayanti sma pāvakam |
BRP053.009.2 tato dvādaśa varṣāṇi payodāḥ samupaplave || 9 ||
BRP053.010.1 dhārābhiḥ pūrayanto vai codyamānā mahātmanā |
BRP053.010.2 tataḥ samudrāḥ svāṃ velām atikrāmanti bho dvijāḥ || 10 ||
BRP053.011.1 parvatāś ca vyaśīryanta mahī cāpsu nimajjati |
BRP053.011.2 sarvataḥ sumahābhrāntās te payodā nabhastalam || 11 ||
BRP053.012.1 saṃveṣṭayitvā naśyanti vāyuvegasamāhatāḥ |
BRP053.012.2 tatas taṃ mārutaṃ ghoraṃ sa viṣṇur munisattamāḥ || 12 ||
BRP053.013.1 ādipadmālayo devaḥ pītvā svapiti bho dvijāḥ |
BRP053.013.2 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame || 13 ||
BRP053.014.1 naṣṭe devāsuranare yakṣarākṣasavarjite |
BRP053.014.2 tato muniḥ sa viśrānto dhyātvā ca puruṣottamam || 14 ||
BRP053.015.1 dadarśa cakṣur unmīlya jalapūrṇāṃ vasundharām |
BRP053.015.2 nāpaśyat taṃ vaṭaṃ norvīṃ na digādi na bhāskaram || 15 ||
BRP053.016.1 na candrārkāgnipavanaṃ na devāsurapannagam |
BRP053.016.2 tasminn ekārṇave ghore tamobhūte nirāśraye || 16 ||
212
BRP053.017.1 nimajjan sa tadā viprāḥ santartum upacakrame |
BRP053.017.2 babhrāmāsau muniś cārta itaś cetaś ca samplavan || 17 ||
BRP053.018.1 nimamajja tadā viprās trātāraṃ nādhigacchati |
BRP053.018.2 evaṃ taṃ vihvalaṃ dṛṣṭvā kṛpayā puruṣottamaḥ |
BRP053.018.3 provāca muniśārdūlās tadā dhyānena toṣitaḥ || 18 ||

śrībhagavān uvāca:

BRP053.019.1 vatsa śrānto 'si bālas tvaṃ bhaktatra mama suvrata |
BRP053.019.2 āgacchāgaccha śīghraṃ tvaṃ mārkaṇḍeya mamāntikam || 19 ||
BRP053.020.1 mā tvayaiva ca bhetavyaṃ samprāpto 'si mamāgrataḥ |
BRP053.020.2 mārkaṇḍeya mune dhīra bālas tvaṃ śramapīḍitaḥ || 20 ||

brahmovāca:

BRP053.021.1 tasya tad vacanaṃ śrutvā muniḥ paramakopitaḥ |
BRP053.021.2 uvāca sa tadā viprā vismitaś cābhavan muhuḥ || 21 ||

mārkaṇḍeya uvāca:

BRP053.022.1 ko 'yaṃ nāmnā kīrtayati tapaḥ paribhavann iva |
BRP053.022.2 bahuvarṣasahasrākhyaṃ dharṣayann iva me vapuḥ || 22 ||
BRP053.023.1 na hy eṣa samudācāro deveṣv api samāhitaḥ |
BRP053.023.2 māṃ brahmā sa ca deveśo dīrghāyur iti bhāṣate || 23 ||
BRP053.024.1 kas tapo ghoraśiraso mamādya tyaktajīvitaḥ |
BRP053.024.2 mārkaṇḍeyeti coktvā manmṛtyuṃ gantum ihecchati || 24 ||

brahmovāca:

BRP053.025.1 evam uktvā tadā viprāś cintāviṣṭo 'bhavan muniḥ |
BRP053.025.2 kiṃ svapno 'yaṃ mayā dṛṣṭaḥ kiṃ vā moho 'yam āgataḥ || 25 ||
BRP053.026.1 itthaṃ cintayatas tasya utpannā duḥkhahā matiḥ |
BRP053.026.2 vrajāmi śaraṇaṃ devaṃ bhaktyāhaṃ puruṣottamam || 26 ||
BRP053.027.1 sa gatvā śaraṇaṃ devaṃ munis tadgatamānasaḥ |
BRP053.027.2 dadarśa taṃ vaṭaṃ bhūyo viśālaṃ salilopari || 27 ||
BRP053.028.1 śākhāyāṃ tasya sauvarṇaṃ vistīrṇāyāṃ mahādbhutam |
BRP053.028.2 ruciraṃ divyaparyaṅkaṃ racitaṃ viśvakarmaṇā || 28 ||
BRP053.029.1 vajravaidūryaracitaṃ maṇividrumaśobhitam |
BRP053.029.2 padmarāgādibhir juṣṭaṃ ratnair anyair alaṅkṛtam || 29 ||
BRP053.030.1 nānāstaraṇasaṃvītaṃ nānāratnopaśobhitam |
BRP053.030.2 nānāścaryasamāyuktaṃ prabhāmaṇḍalamaṇḍitam || 30 ||
BRP053.031.1 tasyopari sthitaṃ devaṃ kṛṣṇaṃ bālavapurdharam |
BRP053.031.2 sūryakoṭipratīkāśaṃ dīpyamānaṃ suvarcasam || 31 ||
BRP053.032.1 caturbhujaṃ sundarāṅgaṃ padmapattrāyatekṣaṇam |
BRP053.032.2 śrīvatsavakṣasaṃ devaṃ śaṅkhacakragadādharam || 32 ||
BRP053.033.1 vanamālāvṛtoraskaṃ divyakuṇḍaladhāriṇam |
BRP053.033.2 hārabhārārpitagrīvaṃ divyaratnavibhūṣitam || 33 ||
213
BRP053.034.1 dṛṣṭvā tadā munir devaṃ vismayotphullalocanaḥ |
BRP053.034.2 romāñcitatanur devaṃ praṇipatyedam abravīt || 34 ||

mārkaṇḍeya uvāca:

BRP053.035.1 aho caikārṇave ghore vinaṣṭe sacarācare |
BRP053.035.2 katham eko hy ayaṃ bālas tiṣṭhaty atra sunirbhayaḥ || 35 ||

brahmovāca:

BRP053.036.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca jānann api mahāmuniḥ |
BRP053.036.2 na bubodha tadā devaṃ māyayā tasya mohitaḥ |
BRP053.036.3 yadā na bubudhe cainaṃ tadā khedād uvāca ha || 36 ||

mārkaṇḍeya uvāca:

BRP053.037.1 vṛthā me tapaso vīryaṃ vṛthā jñānaṃ vṛthā kriyā |
BRP053.037.2 vṛthā me jīvitaṃ dīrghaṃ vṛthā mānuṣyam eva ca || 37 ||
BRP053.038.1 yo 'haṃ suptaṃ na jānāmi paryaṅke divyabālakam || 38 ||

brahmovāca:

BRP053.039.1 evaṃ sañcintayan vipraḥ plavamāno vicetanaḥ |
BRP053.039.2 trāṇārthaṃ vihvalaś cāsau nirvedaṃ gatavāṃs tadā || 39 ||
BRP053.040.1 tato bālārkasaṅkāśaṃ svamahimnā vyavasthitam |
BRP053.040.2 sarvatejomayaṃ viprā na śaśākābhivīkṣitum || 40 ||
BRP053.041.1 dṛṣṭvā taṃ munim āyāntaṃ sa bālaḥ prahasann iva |
BRP053.041.2 provāca muniśārdūlās tadā meghaughanisvanaḥ || 41 ||

śrībhagavān uvāca:

BRP053.042.1 vatsa jānāmi śrāntaṃ tvāṃ trāṇārthaṃ mām upasthitam |
BRP053.042.2 śarīraṃ viśa me kṣipraṃ viśrāmas te mayoditaḥ || 42 ||

brahmovāca:

BRP053.043.1 śrutvā sa vacanaṃ tasya kiñcin novāca mohitaḥ |
BRP053.043.2 viveśa vadanaṃ tasya vivṛtaṃ cāvaśo muniḥ || 43 ||