212
BRP053.017.1 nimajjan sa tadā viprāḥ santartum upacakrame |
BRP053.017.2 babhrāmāsau muniś cārta itaś cetaś ca samplavan || 17 ||
BRP053.018.1 nimamajja tadā viprās trātāraṃ nādhigacchati |
BRP053.018.2 evaṃ taṃ vihvalaṃ dṛṣṭvā kṛpayā puruṣottamaḥ |
BRP053.018.3 provāca muniśārdūlās tadā dhyānena toṣitaḥ || 18 ||

śrībhagavān uvāca:

BRP053.019.1 vatsa śrānto 'si bālas tvaṃ bhaktatra mama suvrata |
BRP053.019.2 āgacchāgaccha śīghraṃ tvaṃ mārkaṇḍeya mamāntikam || 19 ||
BRP053.020.1 mā tvayaiva ca bhetavyaṃ samprāpto 'si mamāgrataḥ |
BRP053.020.2 mārkaṇḍeya mune dhīra bālas tvaṃ śramapīḍitaḥ || 20 ||

brahmovāca:

BRP053.021.1 tasya tad vacanaṃ śrutvā muniḥ paramakopitaḥ |
BRP053.021.2 uvāca sa tadā viprā vismitaś cābhavan muhuḥ || 21 ||

mārkaṇḍeya uvāca:

BRP053.022.1 ko 'yaṃ nāmnā kīrtayati tapaḥ paribhavann iva |
BRP053.022.2 bahuvarṣasahasrākhyaṃ dharṣayann iva me vapuḥ || 22 ||
BRP053.023.1 na hy eṣa samudācāro deveṣv api samāhitaḥ |
BRP053.023.2 māṃ brahmā sa ca deveśo dīrghāyur iti bhāṣate || 23 ||
BRP053.024.1 kas tapo ghoraśiraso mamādya tyaktajīvitaḥ |
BRP053.024.2 mārkaṇḍeyeti coktvā manmṛtyuṃ gantum ihecchati || 24 ||

brahmovāca:

BRP053.025.1 evam uktvā tadā viprāś cintāviṣṭo 'bhavan muniḥ |
BRP053.025.2 kiṃ svapno 'yaṃ mayā dṛṣṭaḥ kiṃ vā moho 'yam āgataḥ || 25 ||
BRP053.026.1 itthaṃ cintayatas tasya utpannā duḥkhahā matiḥ |
BRP053.026.2 vrajāmi śaraṇaṃ devaṃ bhaktyāhaṃ puruṣottamam || 26 ||
BRP053.027.1 sa gatvā śaraṇaṃ devaṃ munis tadgatamānasaḥ |
BRP053.027.2 dadarśa taṃ vaṭaṃ bhūyo viśālaṃ salilopari || 27 ||
BRP053.028.1 śākhāyāṃ tasya sauvarṇaṃ vistīrṇāyāṃ mahādbhutam |
BRP053.028.2 ruciraṃ divyaparyaṅkaṃ racitaṃ viśvakarmaṇā || 28 ||
BRP053.029.1 vajravaidūryaracitaṃ maṇividrumaśobhitam |
BRP053.029.2 padmarāgādibhir juṣṭaṃ ratnair anyair alaṅkṛtam || 29 ||
BRP053.030.1 nānāstaraṇasaṃvītaṃ nānāratnopaśobhitam |
BRP053.030.2 nānāścaryasamāyuktaṃ prabhāmaṇḍalamaṇḍitam || 30 ||
BRP053.031.1 tasyopari sthitaṃ devaṃ kṛṣṇaṃ bālavapurdharam |
BRP053.031.2 sūryakoṭipratīkāśaṃ dīpyamānaṃ suvarcasam || 31 ||
BRP053.032.1 caturbhujaṃ sundarāṅgaṃ padmapattrāyatekṣaṇam |
BRP053.032.2 śrīvatsavakṣasaṃ devaṃ śaṅkhacakragadādharam || 32 ||
BRP053.033.1 vanamālāvṛtoraskaṃ divyakuṇḍaladhāriṇam |
BRP053.033.2 hārabhārārpitagrīvaṃ divyaratnavibhūṣitam || 33 ||