Chapter 54: Mārkaṇḍeya-episode (cont.): Mārkaṇḍeya's vision

SS 109

brahmovāca:

BRP054.001.1 sa praviśyodare tasya bālasya munisattamaḥ |
BRP054.001.2 dadarśa pṛthivīṃ kṛtsnāṃ nānājanapadair vṛtām || 1 ||
BRP054.002.1 lavaṇekṣusurāsarpirdadhidugdhajalodadhīn |
BRP054.002.2 dadarśa tān samudrāṃś ca jambu plakṣaṃ ca śālmalam || 2 ||
BRP054.003.1 kuśaṃ krauñcaṃ ca śākaṃ ca puṣkaraṃ ca dadarśa saḥ |
BRP054.003.2 bhāratādīni varṣāṇi tathā sarvāṃś ca parvatān || 3 ||
BRP054.004.1 meruṃ ca sarvaratnāḍhyaṃ apaśyat kanakācalam |
BRP054.004.2 nānāratnānvitaiḥ śṛṅgair bhūṣitaṃ bahukandaram || 4 ||
214
BRP054.005.1 nānāmunijanākīrṇaṃ nānāvṛkṣavanākulam |
BRP054.005.2 nānāsattvasamāyuktaṃ nānāścaryasamanvitam || 5 ||
BRP054.006.1 vyāghraiḥ siṃhair varāhaiś ca cāmarair mahiṣair gajaiḥ |
BRP054.006.2 mṛgaiḥ śākhāmṛgaiś cānyair bhūṣitaṃ sumanoharam || 6 ||
BRP054.007.1 śakrādyair vividhair devaiḥ siddhacāraṇapannagaiḥ |
BRP054.007.2 muniyakṣāpsarobhiś ca vṛtaiś cānyaiḥ surālayaiḥ || 7 ||

brahmovāca:

BRP054.008.1 evaṃ sumeruṃ śrīmantam apaśyan munisattamaḥ |
BRP054.008.2 paryaṭan sa tadā vipras tasya bālasya codare || 8 ||
BRP054.009.1 himavantaṃ hemakūṭaṃ niṣadhaṃ gandhamādanam |
BRP054.009.2 śvetaṃ ca durdharaṃ nīlaṃ kailāsaṃ mandaraṃ girim || 9 ||
BRP054.010.1 mahendraṃ malayaṃ vindhyaṃ pāriyātraṃ tathārbudam |
BRP054.010.2 sahyaṃ ca śuktimantaṃ ca mainākaṃ vakraparvatam || 10 ||
BRP054.011.1 etāś cānyāś ca bahavo yāvantaḥ pṛthivīdharāḥ |
BRP054.011.2 tatas tāṃs tu muniśreṣṭhāḥ so 'paśyad ratnabhūṣitān || 11 ||
BRP054.012.1 kurukṣetraṃ ca pāñcālān matsyān madrān sakekayān |
BRP054.012.2 bāhlīkān śūrasenāṃś ca kāśmīrāṃs taṅgaṇān khasān || 12 ||
BRP054.013.1 pārvatīyān kirātāṃś ca karṇaprāvaraṇān marūn |
BRP054.013.2 antyajān antyajātīṃś ca so 'paśyat tasya codare || 13 ||
BRP054.014.1 mṛgāñ śākhāmṛgān siṃhān varāhān sṛmarāñ śaśān |
BRP054.014.2 gajāṃś cānyāṃs tathā sattvān so 'paśyat tasya codare || 14 ||
BRP054.015.1 pṛthivyāṃ yāni tīrthāni grāmāś ca nagarāṇi ca |
BRP054.015.2 kṛṣigorakṣavāṇijyaṃ krayavikrayaṇaṃ tathā || 15 ||
BRP054.016.1 śakrādīn vibudhāñ śreṣṭhāṃs tathānyāṃś ca divaukasaḥ |
BRP054.016.2 gandharvāpsaraso yakṣān ṛṣīṃś caiva sanātanān || 16 ||
BRP054.017.1 daityadānavasaṅghāṃś ca nāgāṃś ca munisattamāḥ |
BRP054.017.2 siṃhikātanayāṃś caiva ye cānye suraśatravaḥ || 17 ||
BRP054.018.1 yat kiñcit tena loke 'smin dṛṣṭapūrvaṃ carācaram |
BRP054.018.2 apaśyat sa tadā sarvaṃ tasya kukṣau dvijottamāḥ || 18 ||
BRP054.019.1 athavā kiṃ bahūktena kīrtitena punaḥ punaḥ |
BRP054.019.2 brahmādistambaparyantaṃ yat kiñcit sacarācaram || 19 ||
BRP054.020.1 bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca dvijottamāḥ |
BRP054.020.2 mahar janas tapaḥ satyam atalaṃ vitalaṃ tathā || 20 ||
BRP054.021.1 pātālaṃ sutalaṃ caiva vitalaṃ ca rasātalam |
BRP054.021.2 mahātalaṃ ca brahmāṇḍam apaśyat tasya codare || 21 ||
BRP054.022.1 avyāhatā gatis tasya tadābhūd dvijasattamāḥ |
BRP054.022.2 prasādāt tasya devasya smṛtilopaś ca nābhavat || 22 ||
BRP054.023.1 bhramamāṇas tadā kukṣau kṛtsnaṃ jagad idaṃ dvijāḥ |
BRP054.023.2 nāntaṃ jagāma dehasya tasya viṣṇoḥ kadācana || 23 ||
BRP054.024.1 yadāsau nāgataś cāntaṃ tasya dehasya bho dvijāḥ |
BRP054.024.2 tadā taṃ varadaṃ devaṃ śaraṇaṃ gatavān muniḥ || 24 ||
215
BRP054.025.1 tato 'sau sahasā viprā vāyuvegena niḥsṛtaḥ |
BRP054.025.2 mahātmano mukhāt tasya vivṛtāt puruṣasya saḥ || 25 ||