Chapter 55: Mārkaṇḍeya-episode (cont.): Mārkaṇḍeya's hymn to Viṣṇu

SS 109

brahmovāca:

BRP055.001.1 sa niṣkramyodarāt tasya bālasya munisattamāḥ |
BRP055.001.2 punaś caikārṇavām urvīm apaśyaj janavarjitām || 1 ||
BRP055.002.1 pūrvadṛṣṭaṃ ca taṃ devaṃ dadarśa śiśurūpiṇam |
BRP055.002.2 śākhāyāṃ vaṭavṛkṣasya paryaṅkopari saṃsthitam || 2 ||
BRP055.003.1 śrīvatsavakṣasaṃ devaṃ pītavastraṃ caturbhujam |
BRP055.003.2 jagad ādāya tiṣṭhantaṃ padmapattrāyatekṣaṇam || 3 ||
BRP055.004.1 so 'pi taṃ munim āyāntaṃ plavamānam acetanam |
BRP055.004.2 dṛṣṭvā mukhād viniṣkrāntaṃ provāca prahasann iva || 4 ||

śrībhagavān uvāca:

BRP055.005.1 kaccit tvayoṣitaṃ vatsa viśrāntaṃ ca mamodare |
BRP055.005.2 bhramamāṇaś ca kiṃ tatra āścaryaṃ dṛṣṭavān asi || 5 ||
BRP055.006.1 bhakto 'si me muniśreṣṭha śrānto 'si ca mamāśritaḥ |
BRP055.006.2 tena tvām upakārāya sambhāṣe paśya mām iha || 6 ||

brahmovāca:

BRP055.007.1 śrutvā sa vacanaṃ tasya samprahṛṣṭatanūruhaḥ |
BRP055.007.2 dadarśa taṃ suduṣprekṣaṃ ratnair divyair alaṅkṛtam || 7 ||
BRP055.008.1 prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ |
BRP055.008.2 prasādāt tasya devasya prādurbhūtā punar navā || 8 ||
BRP055.009.1 raktāṅgulitalau pādau tatas tasya surārcitau |
BRP055.009.2 praṇamya śirasā viprā harṣagadgadayā girā || 9 ||
BRP055.010.1 kṛtāñjalis tadā hṛṣṭo vismitaś ca punaḥ punaḥ |
BRP055.010.2 dṛṣṭvā taṃ paramātmānaṃ saṃstotum upacakrame || 10 ||

mārkaṇḍeya uvāca:

BRP055.011.1 devadeva jagannātha māyābālavapurdhara |
BRP055.011.2 trāhi māṃ cārupadmākṣa duḥkhitaṃ śaraṇāgatam || 11 ||
BRP055.012.1 santapto 'smi suraśreṣṭha saṃvartākhyena vahninā |
BRP055.012.2 aṅgāravarṣabhītaṃ ca trāhi māṃ puruṣottama || 12 ||
BRP055.013.1 śoṣitaś ca pracaṇḍena vāyunā jagadāyunā |
BRP055.013.2 vihvalo 'haṃ tathā śrāntas trāhi māṃ puruṣottama || 13 ||
BRP055.014.1 tāpitaś ca taśāmātyaiḥ pralayāvartakādibhiḥ |
BRP055.014.2 na śāntim adhigacchāmi trāhi māṃ puruṣottama || 14 ||
BRP055.015.1 tṛṣitaś ca kṣudhāviṣṭo duḥkhitaś ca jagatpate |
BRP055.015.2 trātāraṃ nātra paśyāmi trāhi māṃ puruṣottama || 15 ||
BRP055.016.1 asminn ekārṇave ghore vinaṣṭe sacarācare |
BRP055.016.2 na cāntam adhigacchāmi trāhi māṃ puruṣottama || 16 ||
216
BRP055.017.1 tavodare ca deveśa mayā dṛṣṭaṃ carācaram |
BRP055.017.2 vismito 'haṃ viṣaṇṇaś ca trāhi māṃ puruṣottama || 17 ||
BRP055.018.1 saṃsāre 'smin nirālambe prasīda puruṣottama |
BRP055.018.2 prasīda vibudhaśreṣṭha prasīda vibudhapriya || 18 ||
BRP055.019.1 prasīda vibudhāṃ nātha prasīda vibudhālaya |
BRP055.019.2 prasīda sarvalokeśa jagatkāraṇakāraṇa || 19 ||
BRP055.020.1 prasīda sarvakṛd deva prasīda mama bhūdhara |
BRP055.020.2 prasīda salilāvāsa prasīda madhusūdana || 20 ||
BRP055.021.1 prasīda kamalākānta prasīda tridaśeśvara |
BRP055.021.2 prasīda kaṃsakeśīghna prasīdāriṣṭanāśana || 21 ||
BRP055.022.1 prasīda kṛṣṇa daityaghna prasīda danujāntaka |
BRP055.022.2 prasīda mathurāvāsa prasīda yadunandana || 22 ||
BRP055.023.1 prasīda śakrāvaraja prasīda varadāvyaya |
BRP055.023.2 tvaṃ mahī tvaṃ jalaṃ deva tvam agnis tvaṃ samīraṇaḥ || 23 ||
BRP055.024.1 tvaṃ nabhas tvaṃ manaś caiva tvam ahaṅkāra eva ca |
BRP055.024.2 tvaṃ buddhiḥ prakṛtiś caiva sattvādyās tvaṃ jagatpate || 24 ||
BRP055.025.1 puruṣas tvaṃ jagadvyāpī puruṣād api cottamaḥ |
BRP055.025.2 tvam indriyāṇi sarvāṇi śabdādyā viṣayāḥ prabho || 25 ||
BRP055.026.1 tvaṃ dikpālāś ca dharmāś ca vedā yajñāḥ sadakṣiṇāḥ |
BRP055.026.2 tvam indras tvaṃ śivo devas tvaṃ havis tvaṃ hutāśanaḥ || 26 ||
BRP055.027.1 tvaṃ yamaḥ pitṛrāṭ deva tvaṃ rakṣodhipatiḥ svayam |
BRP055.027.2 varuṇas tvam apāṃ nātha tvaṃ vāyus tvaṃ dhaneśvaraḥ || 27 ||
BRP055.028.1 tvam īśānas tvam anantas tvaṃ gaṇeśaś ca ṣaṇmukhaḥ |
BRP055.028.2 vasavas tvaṃ tathā rudrās tvam ādityāś ca khecarāḥ || 28 ||
BRP055.029.1 dānavās tvaṃ tathā yakṣās tvaṃ daityāḥ samarudgaṇāḥ |
BRP055.029.2 siddhāś cāpsaraso nāgā gandharvās tvaṃ sacāraṇāḥ || 29 ||
BRP055.030.1 pitaro vālakhilyāś ca prajānāṃ patayo 'cyuta |
BRP055.030.2 munayas tvam ṛṣigaṇās tvam aśvinau niśācarāḥ || 30 ||
BRP055.031.1 anyāś ca jātayas tvaṃ hi yat kiñcij jīvasañjñitam |
BRP055.031.2 kiṃ cātra bahunoktena brahmādistambagocaram || 31 ||
BRP055.032.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca tvaṃ jagat sacarācaram |
BRP055.032.2 yat te rūpaṃ paraṃ deva kūṭastham acalaṃ dhruvam || 32 ||
BRP055.033.1 brahmādyās tan na jānanti katham anye 'lpamedhasaḥ |
BRP055.033.2 deva śuddhasvabhāvo 'si nityas tvaṃ prakṛteḥ paraḥ || 33 ||
BRP055.034.1 avyaktaḥ śāśvato 'nantaḥ sarvavyāpī maheśvaraḥ |
BRP055.034.2 tvam ākāśaḥ paraḥ śānto ajas tvaṃ vibhur avyayaḥ || 34 ||
BRP055.035.1 evaṃ tvāṃ nirguṇaṃ stotuṃ kaḥ śaknoti nirañjanam |
BRP055.035.2 stuto 'si yan mayā deva vikalenālpacetasā |
BRP055.035.3 tat sarvaṃ devadeveśa kṣantum arhasi cāvyaya || 35 ||