223
BRP057.011.1 ihalokaṃ samāsādya bhaved vipro bahuśrutaḥ |
BRP057.011.2 śāṅkaraṃ yogam āsādya tato mokṣam avāpnuyāt || 11 ||
BRP057.012.1 kalpavṛkṣaṃ tato gatvā kṛtvā taṃ triḥ pradakṣiṇam |
BRP057.012.2 pūjayet parayā bhaktyā mantreṇānena taṃ vaṭam || 12 ||
BRP057.013.1 oṃ namo vyaktarūpāya mahāpralayakāriṇe |
BRP057.013.2 mahadrasopaviṣṭāya nyagrodhāya namo 'stu te || 13 ||
BRP057.014.1 amaras tvaṃ sadā kalpe hareś cāyatanaṃ vaṭa |
BRP057.014.2 nyagrodha hara me pāpaṃ kalpavṛkṣa namo 'stu te || 14 ||
BRP057.015.1 bhaktyā pradakṣiṇaṃ kṛtvā natvā kalpavaṭaṃ naraḥ |
BRP057.015.2 sahasā mucyate pāpāj jīrṇatvaca ivoragaḥ || 15 ||
BRP057.016.1 chāyāṃ tasya samākramya kalpavṛkṣasya bho dvijāḥ |
BRP057.016.2 brahmahatyāṃ naro jahyāt pāpeṣv anyeṣu kā kathā || 16 ||
BRP057.017.1 dṛṣṭvā kṛṣṇāṅgasambhūtaṃ brahmatejomayaṃ param |
BRP057.017.2 nyagrodhākṛtikaṃ viṣṇuṃ praṇipatya ca bho dvijāḥ || 17 ||
BRP057.018.1 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti cādhikam |
BRP057.018.2 tathā svavaṃśam uddhṛtya viṣṇulokaṃ sa gacchati || 18 ||
BRP057.019.1 vainateyaṃ namaskṛtya kṛṣṇasya purataḥ sthitam |
BRP057.019.2 sarvapāpavinirmuktas tato viṣṇupuraṃ vrajet || 19 ||
BRP057.020.1 dṛṣṭvā vaṭaṃ vainateyaṃ yaḥ paśyet puruṣottamam |
BRP057.020.2 saṅkarṣaṇaṃ subhadrāṃ ca sa yāti paramāṃ gatim || 20 ||
BRP057.021.1 praviśyāyatanaṃ viṣṇoḥ kṛtvā taṃ triḥ pradakṣiṇam |
BRP057.021.2 saṅkarṣaṇaṃ svamantreṇa bhaktyāpūjya prasādayet || 21 ||
BRP057.022.1 namas te haladhṛg rāma namas te muśalāyudha |
BRP057.022.2 namas te revatīkānta namas te bhaktavatsala || 22 ||
BRP057.023.1 namas te balināṃ śreṣṭha namas te dharaṇīdhara |
BRP057.023.2 pralambāre namas te 'stu trāhi māṃ kṛṣṇapūrvaja || 23 ||
BRP057.024.1 evaṃ prasādya cānantam ajeyaṃ tridaśārcitam |
BRP057.024.2 kailāsaśikharākāraṃ candrāt kāntatarānanam || 24 ||
BRP057.025.1 nīlavastradharaṃ devaṃ phaṇāvikaṭamastakam |
BRP057.025.2 mahābalaṃ haladharaṃ kuṇḍalaikavibhūṣitam || 25 ||
BRP057.026.1 rauhiṇeyaṃ naro bhaktyā labhed abhimataṃ phalam |
BRP057.026.2 sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati || 26 ||
BRP057.027.1 ābhūtasamplavaṃ yāvad bhuktvā tatra sukhaṃ naraḥ |
BRP057.027.2 puṇyakṣayād ihāgatya pravare yogināṃ kule || 27 ||
BRP057.028.1 brāhmaṇapravaro bhūtvā sarvaśāstrārthapāragaḥ |
BRP057.028.2 jñānaṃ tatra samāsādya muktiṃ prāpnoti durlabhām || 28 ||
BRP057.029.1 evam abhyarcya halinaṃ tataḥ kṛṣṇaṃ vicakṣaṇaḥ |
BRP057.029.2 dvādaśākṣaramantreṇa pūjayet susamāhitaḥ || 29 ||
BRP057.030.1 dviṣaṭkavarṇamantreṇa bhaktyā ye puruṣottamam |
BRP057.030.2 pūjayanti sadā dhīrās te mokṣaṃ prāpnuvanti vai || 30 ||
BRP057.031.1 na tāṃ gatiṃ surā yānti yogino naiva somapāḥ |
BRP057.031.2 yāṃ gatiṃ yānti bho viprā dvādaśākṣaratatparāḥ || 31 ||