25
BRP006.010.1 māyāmayī tu sā sañjñā tasyāṃ chāyāsamutthitām |
BRP006.010.2 prāñjaliḥ praṇatā bhūtvā chāyā sañjñāṃ dvijottamāḥ || 10 ||
BRP006.011.1 uvāca kiṃ mayā kāryaṃ kathayasva śucismite |
BRP006.011.2 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini || 11 ||

sañjñovāca:

BRP006.012.1 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ |
BRP006.012.2 tvayaiva bhavane mahyaṃ vastavyaṃ nirviśaṅkayā || 12 ||
BRP006.013.1 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā |
BRP006.013.2 sambhāvyās te na cākhyeyam idaṃ bhagavate kvacit || 13 ||

savarṇovāca:

BRP006.014.1 ā kacagrahaṇād devi ā śāpān naiva karhicit |
BRP006.014.2 ākhyāsyāmi namas tubhyaṃ gaccha devi yathāsukham || 14 ||

lomaharṣaṇa uvāca:

BRP006.015.1 samādiśya savarṇāṃ tu tathety uktā tayā ca sā |
BRP006.015.2 tvaṣṭuḥ samīpam agamad vrīḍiteva tapasvinī || 15 ||
BRP006.016.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā |
BRP006.016.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ || 16 ||
BRP006.017.1 āgacchad vaḍavā bhūtvā ācchādya rūpam aninditā |
BRP006.017.2 kurūn athottarān gatvā tṛṇāny atha cacāra ha || 17 ||
BRP006.018.1 dvitīyāyāṃ tu sañjñāyāṃ sañjñeyam iti cintayan |
BRP006.018.2 ādityo janayām āsa putram ātmasamaṃ tadā || 18 ||
BRP006.019.1 pūrvajasya manor viprāḥ sadṛśo 'yam iti prabhuḥ |
BRP006.019.2 manur evābhavan nāmnā sāvarṇa iti cocyate || 19 ||
BRP006.020.1 dvitīyo yaḥ sutas tasyāḥ sa vijñeyaḥ śanaiścaraḥ |
BRP006.020.2 sañjñā tu pārthivī viprāḥ svasya putrasya vai tadā || 20 ||
BRP006.021.1 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai |
BRP006.021.2 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame || 21 ||
BRP006.022.1 sa vai roṣāc ca bālyāc ca bhāvino 'rthasya vānagha |
BRP006.022.2 padā santarjayām āsa sañjñāṃ vaivasvato yamaḥ || 22 ||
BRP006.023.1 taṃ śaśāpa tataḥ krodhāt sāvarṇajananī tadā |
BRP006.023.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā || 23 ||
BRP006.024.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat |
BRP006.024.2 bhṛśaṃ śāpabhayodvignaḥ sañjñāvākyair viśaṅkitaḥ || 24 ||
BRP006.025.1 śāpo 'yaṃ vinivarteta provāca pitaraṃ dvijāḥ |
BRP006.025.2 mātrā snehena sarveṣu vartitavyaṃ suteṣu vai || 25 ||
BRP006.026.1 seyam asmān apāsyeha vivasvan sambubhūṣati |
BRP006.026.2 tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ || 26 ||
BRP006.027.1 bālyād vā yadi vā laulyān mohāt tat kṣantum arhasi |
BRP006.027.2 śapto 'ham asmi lokeśa jananyā tapatāṃ vara |
BRP006.027.3 tava prasādāc caraṇo na paten mama gopate || 27 ||