Chapter 60: Matsyamādhava-Māhātmya; rules for bathing in the ocean

SS 117-118

brahmovāca:

BRP060.001.1 śvetamādhavam ālokya samīpe matsyamādhavam |
BRP060.001.2 ekārṇavajale pūrvaṃ rohitaṃ rūpam āsthitam || 1 ||
BRP060.002.1 vedānāṃ haraṇārthāya rasātalatale sthitam |
BRP060.002.2 cintayitvā kṣitiṃ samyak tasmin sthāne pratiṣṭhitam || 2 ||
BRP060.003.1 ādyāvataraṇaṃ rūpaṃ mādhavaṃ matsyarūpiṇam |
BRP060.003.2 praṇamya praṇato bhūtvā sarvaduḥkhād vimucyate || 3 ||
BRP060.004.1 prayāti paramaṃ sthānaṃ yatra devo hariḥ svayam |
BRP060.004.2 kāle punar ihāyāto rājā syāt pṛthivītale || 4 ||
BRP060.005.1 vatsamādhavam āsādya durādharṣo bhaven naraḥ |
BRP060.005.2 dātā bhoktā bhaved yajvā vaiṣṇavaḥ satyasaṅgaraḥ || 5 ||
BRP060.006.1 yogaṃ prāpya hareḥ paścāt tato mokṣam avāpnuyāt |
BRP060.006.2 matsyamādhavamāhātmyaṃ mayā samparikīrtitam |
BRP060.006.3 yaṃ dṛṣṭvā muniśārdūlāḥ sarvān kāmān avāpnuyāt || 6 ||

munaya ūcuḥ:

BRP060.007.1 bhagavañ śrotum icchāmo mārjanaṃ varuṇālaye |
BRP060.007.2 kriyate snānadānādi tasyāśeṣaphalaṃ vada || 7 ||

brahmovāca:

BRP060.008.1 śṛṇudhvaṃ muniśārdūlā mārjanasya yathāvidhi |
BRP060.008.2 bhaktyā tu tanmanā bhūtvā samprāpya puṇyam uttamam || 8 ||
235
BRP060.009.1 mārkaṇḍeyahrade snānaṃ pūrvakāle praśasyate |
BRP060.009.2 caturdaśyāṃ viśeṣeṇa sarvapāpapraṇāśanam || 9 ||
BRP060.010.1 tadvat snānaṃ samudrasya sarvakālaṃ praśasyate |
BRP060.010.2 paurṇamāsyāṃ viśeṣeṇa hayamedhaphalaṃ labhet || 10 ||
BRP060.011.1 mārkaṇḍeyaṃ vaṭaṃ kṛṣṇaṃ rauhiṇeyaṃ mahodadhim |
BRP060.011.2 indradyumnasaraś caiva pañcatīrthīvidhiḥ smṛtaḥ || 11 ||
BRP060.012.1 pūrṇimā jyeṣṭhamāsasya jyeṣṭhā ṛkṣaṃ yadā bhavet |
BRP060.012.2 tadā gacched viśeṣeṇa tīrtharājaṃ paraṃ śubham || 12 ||
BRP060.013.1 kāyavāṅmānasaiḥ śuddhas tadbhāvo nānyamānasaḥ |
BRP060.013.2 sarvadvandvavinirmukto vītarāgo vimatsaraḥ || 13 ||
BRP060.014.1 kalpavṛkṣavaṭaṃ ramyaṃ tatra snātvā janārdanam |
BRP060.014.2 pradakṣiṇaṃ prakurvīta trivāraṃ susamāhitaḥ || 14 ||
BRP060.015.1 yaṃ dṛṣṭvā mucyate pāpāt saptajanmasamudbhavāt |
BRP060.015.2 puṇyaṃ cāpnoti vipulaṃ gatim iṣṭāṃ ca bho dvijāḥ || 15 ||
BRP060.016.1 tasya nāmāni vakṣyāmi pramāṇaṃ ca yuge yuge |
BRP060.016.2 yathāsaṅkhyaṃ ca bho viprāḥ kṛtādiṣu yathākramam || 16 ||
BRP060.017.1 vaṭaṃ vaṭeśvaraṃ kṛṣṇaṃ purāṇapuruṣaṃ dvijāḥ |
BRP060.017.2 vaṭasyaitāni nāmāni kīrtitāni kṛtādiṣu || 17 ||
BRP060.018.1 yojanaṃ pādahīnaṃ ca yojanārdhaṃ tadardhakam |
BRP060.018.2 pramāṇaṃ kalpavṛkṣasya kṛtādau parikīrtitam || 18 ||
BRP060.019.1 yathoktena tu mantreṇa namaskṛtvā tu taṃ vaṭam |
BRP060.019.2 dakṣiṇābhimukho gacched dhanvantaraśatatrayam || 19 ||
BRP060.020.1 yatrāsau dṛśyate viṣṇuḥ svargadvāraṃ manoramam |
BRP060.020.2 sāgarāmbhaḥsamākṛṣṭaṃ kāṣṭhaṃ sarvaguṇānvitam || 20 ||
BRP060.021.1 praṇipatya tatas taṃ bhoḥ paripūjya tataḥ punaḥ |
BRP060.021.2 mucyate sarvarogādyais tathā pāpair grahādibhiḥ || 21 ||
BRP060.022.1 ugrasenaṃ purā dṛṣṭvā svargadvāreṇa sāgaram |
BRP060.022.2 gatvācamya śucis tatra dhyātvā nārāyaṇaṃ param || 22 ||
BRP060.023.1 nyased aṣṭākṣaraṃ mantraṃ paścād dhastaśarīrayoḥ |
BRP060.023.2 oṃ namo nārāyaṇāyeti yaṃ vadanti manīṣiṇaḥ || 23 ||
BRP060.024.1 kiṃ kāryaṃ bahubhir mantrair manovibhramakārakaiḥ |
BRP060.024.2 oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ || 24 ||
BRP060.025.1 āpo narasya sūnutvān nārā itīha kīrtitāḥ |
BRP060.025.2 viṣṇos tās tv ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 25 ||
BRP060.026.1 nārāyaṇaparā vedā nārāyaṇaparā dvijāḥ |
BRP060.026.2 nārāyaṇaparā yajñā nārāyaṇaparāḥ kriyāḥ || 26 ||
BRP060.027.1 nārāyaṇaparā pṛthvī nārāyaṇaparaṃ jalam |
BRP060.027.2 nārāyaṇaparo vahnir nārāyaṇaparaṃ nabhaḥ || 27 ||
BRP060.028.1 nārāyaṇaparo vāyur nārāyaṇaparaṃ manaḥ |
BRP060.028.2 ahaṅkāraś ca buddhiś ca ubhe nārāyaṇātmake || 28 ||
236
BRP060.029.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca yat kiñcij jīvasañjñitam |
BRP060.029.2 sthūlaṃ sūkṣmaṃ paraṃ caiva sarvaṃ nārāyaṇātmakam || 29 ||
BRP060.030.1 śabdādyā viṣayāḥ sarve śrotrādīnīndriyāṇi ca |
BRP060.030.2 prakṛtiḥ puruṣaś caiva sarve nārāyaṇātmakāḥ || 30 ||
BRP060.031.1 jale sthale ca pātāle svargaloke 'mbare nage |
BRP060.031.2 avaṣṭabhya idaṃ sarvam āste nārāyaṇaḥ prabhuḥ || 31 ||
BRP060.032.1 kiṃ cātra bahunoktena jagad etac carācaram |
BRP060.032.2 brahmādistambaparyantaṃ sarvaṃ nārāyaṇātmakam || 32 ||
BRP060.033.1 nārāyaṇāt paraṃ kiñcin neha paśyāmi bho dvijāḥ |
BRP060.033.2 tena vyāptam idaṃ sarvaṃ dṛśyādṛśyaṃ carācaram || 33 ||
BRP060.034.1 āpo hy āyatanaṃ viṣṇoḥ sa ca evāmbhasāṃ patiḥ |
BRP060.034.2 tasmād apsu smaren nityaṃ nārāyaṇam aghāpaham || 34 ||
BRP060.035.1 snānakāle viśeṣeṇa copasthāya jale śuciḥ |
BRP060.035.2 smaren nārāyaṇaṃ dhyāyed dhaste kāye ca vinyaset || 35 ||
BRP060.036.1 oṅkāraṃ ca nakāraṃ ca aṅguṣṭhe hastayor nyaset |
BRP060.036.2 śeṣair hastatalaṃ yāvat tarjanyādiṣu vinyaset || 36 ||
BRP060.037.1 oṅkāraṃ vāmapāde tu nakāraṃ dakṣiṇe nyaset |
BRP060.037.2 mokāraṃ vāmakaṭyāṃ tu nākāraṃ dakṣiṇe nyaset || 37 ||
BRP060.038.1 rākāraṃ nābhideśe tu yakāraṃ vāmabāhuke |
BRP060.038.2 ṇākāraṃ dakṣiṇe nyasya yakāraṃ mūrdhni vinyaset || 38 ||
BRP060.039.1 adhaś cordhvaṃ ca hṛdaye pārśvataḥ pṛṣṭhato 'grataḥ |
BRP060.039.2 dhyātvā nārāyaṇaṃ paścād ārabhet kavacaṃ budhaḥ || 39 ||
BRP060.040.1 pūrve māṃ pātu govindo dakṣiṇe madhusūdanaḥ |
BRP060.040.2 paścime śrīdharo devaḥ keśavas tu tathottare || 40 ||
BRP060.041.1 pātu viṣṇus tathāgneye nairṛte mādhavo 'vyayaḥ |
BRP060.041.2 vāyavye tu hṛṣīkeśas tatheśāne ca vāmanaḥ || 41 ||
BRP060.042.1 bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ |
BRP060.042.2 kṛtvaivaṃ kavacaṃ paścād ātmānaṃ cintayet tataḥ || 42 ||
BRP060.043.1 ahaṃ nārāyaṇo devaḥ śaṅkhacakragadādharaḥ |
BRP060.043.2 evaṃ dhyātvā tadātmānam imaṃ mantram udīrayet || 43 ||
BRP060.044.1 tvam agnir dvipadāṃ nātha retodhāḥ kāmadīpanaḥ |
BRP060.044.2 pradhānaḥ sarvabhūtānāṃ jīvānāṃ prabhur avyayaḥ || 44 ||
BRP060.045.1 amṛtasyāraṇis tvaṃ hi devayonir apāṃ pate |
BRP060.045.2 vṛjinaṃ hara me sarvaṃ tīrtharāja namo 'stu te || 45 ||
BRP060.046.1 evam uccārya vidhivat tataḥ snānaṃ samācaret |
BRP060.046.2 anyathā bho dvijaśreṣṭhāḥ snānaṃ tatra na śasyate || 46 ||
BRP060.047.1 kṛtvā tu vaidikair mantrair abhiṣekaṃ ca mārjanam |
BRP060.047.2 antar jale japet paścāt trir āvṛttyāghamarṣaṇam || 47 ||
BRP060.048.1 hayamedho yathā viprāḥ sarvapāpaharaḥ kratuḥ |
BRP060.048.2 tathāghamarṣaṇaṃ cātra sūktaṃ sarvāghanāśanam || 48 ||
237
BRP060.049.1 uttīrya vāsasī dhaute nirmale paridhāya vai |
BRP060.049.2 prāṇān āyamya cācamya sandhyāṃ copāsya bhāskaram || 49 ||
BRP060.050.1 upatiṣṭhet tataś cordhvaṃ kṣiptvā puṣpajalāñjalim |
BRP060.050.2 upasthāyordhvabāhuś ca talliṅgair bhāskaraṃ tataḥ || 50 ||
BRP060.051.1 gāyatrīṃ pāvanīṃ devīṃ japed aṣṭottaraṃ śatam |
BRP060.051.2 anyāṃś ca sauramantrāṃś ca japtvā tiṣṭhan samāhitaḥ || 51 ||
BRP060.052.1 kṛtvā pradakṣiṇaṃ sūryaṃ namaskṛtyopaviśya ca |
BRP060.052.2 svādhyāyaṃ prāṅmukhaḥ kṛtvā tarpayed daivatāny ṛṣīn || 52 ||
BRP060.053.1 manuṣyāṃś ca pitṝṃś cānyān nāmagotreṇa mantravit |
BRP060.053.2 toyena tilamiśreṇa vidhivat susamāhitaḥ || 53 ||
BRP060.054.1 tarpaṇaṃ devatānāṃ ca pūrvaṃ kṛtvā samāhitaḥ |
BRP060.054.2 adhikārī bhavet paścāt pitṝṇāṃ tarpaṇe dvijaḥ || 54 ||
BRP060.055.1 śrāddhe havanakāle ca pāṇinaikena nirvapet |
BRP060.055.2 tarpaṇe tūbhayaṃ kuryād eṣa eva vidhiḥ sadā || 55 ||
BRP060.056.1 anvārabdhena savyena pāṇinā dakṣiṇena tu |
BRP060.056.2 tṛpyatām iti siñcet tu nāmagotreṇa vāgyataḥ || 56 ||
BRP060.057.1 kāyasthair yas tilair mohāt karoti pitṛtarpaṇam |
BRP060.057.2 tarpitās tena pitaras tvaṅmāṃsarudhirāsthibhiḥ || 57 ||
BRP060.058.1 aṅgasthair na tilaiḥ kuryād devatāpitṛtarpaṇam |
BRP060.058.2 rudhiraṃ tad bhavet toyaṃ pradātā kilbiṣī bhavet || 58 ||
BRP060.059.1 bhūmyāṃ yad dīyate toyaṃ dātā caiva jale sthitaḥ |
BRP060.059.2 vṛthā tan muniśārdūlā nopatiṣṭhati kasyacit || 59 ||
BRP060.060.1 sthale sthitvā jale yas tu prayacched udakaṃ naraḥ |
BRP060.060.2 pitṝṇāṃ nopatiṣṭheta salilaṃ tan nirarthakam || 60 ||
BRP060.061.1 udake nodakaṃ kuryāt pitṛbhyaś ca kadācana |
BRP060.061.2 uttīrya tu śucau deśe kuryād udakatarpaṇam || 61 ||
BRP060.062.1 nodakeṣu na pātreṣu na kruddho naikapāṇinā |
BRP060.062.2 nopatiṣṭhati tat toyaṃ yad bhūmyāṃ na pradīyate || 62 ||
BRP060.063.1 pitṝṇām akṣayaṃ sthānaṃ mahī dattā mayā dvijāḥ |
BRP060.063.2 tasmāt tatraiva dātavyaṃ pitṝṇāṃ prītim icchatā || 63 ||
BRP060.064.1 bhūmipṛṣṭhe samutpannā bhūmyāṃ caiva ca saṃsthitāḥ |
BRP060.064.2 bhūmyāṃ caiva layaṃ yātā bhūmau dadyāt tato jalam || 64 ||
BRP060.065.1 āstīrya ca kuśān sāgrāṃs tān āvāhya svamantrataḥ |
BRP060.065.2 prācīnāgreṣu vai devān yāmyāgreṣu tathā pitṝn || 65 ||