239
BRP061.016.1 gacchatas tiṣṭhato vāpi jāgrataḥ svapato 'pi vā |
BRP061.016.2 narasiṃhakṛtā guptir vāsudevamayo hy aham || 16 ||
BRP061.017.1 evaṃ viṣṇumayo bhūtvā tataḥ karma samārabhet |
BRP061.017.2 yathā dehe tathā deve sarvatattvāni yojayet || 17 ||
BRP061.018.1 tataś caiva prakurvīta prokṣaṇaṃ praṇavena tu |
BRP061.018.2 phaṭkārāntaṃ samuddiṣṭaṃ sarvavighnaharaṃ śubham || 18 ||
BRP061.019.1 tatrārkacandravahnīnāṃ maṇḍalāni vicintayet |
BRP061.019.2 padmamadhye nyased viṣṇuṃ pavanasyāmbarasya ca || 19 ||
BRP061.020.1 tato vicintya hṛdaya oṅkāraṃ jyotīrūpiṇam |
BRP061.020.2 karṇikāyāṃ samāsīnaṃ jyotīrūpaṃ sanātanam || 20 ||
BRP061.021.1 aṣṭākṣaraṃ tato mantraṃ vinyasec ca yathākramam |
BRP061.021.2 tena vyastasamastena pūjanaṃ paramaṃ smṛtam || 21 ||
BRP061.022.1 dvādaśākṣaramantreṇa yajed devaṃ sanātanam |
BRP061.022.2 tato 'vadhārya hṛdaye karṇikāyāṃ bahir nyaset || 22 ||
BRP061.023.1 caturbhujaṃ mahāsattvaṃ sūryakoṭisamaprabham |
BRP061.023.2 cintayitvā mahāyogaṃ jyotīrūpaṃ sanātanam |
BRP061.023.3 tataś cāvāhayen mantraṃ krameṇācintya mānase || 23 ||

āvāhanamantraḥ:

BRP061.024.1 mīnarūpo varāhaś ca narasiṃho 'tha vāmanaḥ |
BRP061.024.2 āyātu devo varado mama nārāyaṇo 'grataḥ |
BRP061.024.3 oṃ namo nārāyaṇāya namaḥ || 24 ||

sthāpanamantraḥ:

BRP061.025.1 karṇikāyāṃ supīṭhe 'tra padmakalpitam āsanam |
BRP061.025.2 sarvasattvahitārthāya tiṣṭha tvaṃ madhusūdana |
BRP061.025.3 oṃ namo nārāyaṇāya namaḥ || 25 ||

arghamantraḥ:

BRP061.026.1 oṃ trailokyapatīnāṃ pataye devadevāya hṛṣīkeśāya viṣṇave namaḥ |
BRP061.026.2 oṃ namo nārāyaṇāya namaḥ || 26 ||

pādyamantraḥ:

BRP061.027.1 oṃ pādyaṃ pādayor deva padmanābha sanātana |
BRP061.027.2 viṣṇo kamalapattrākṣa gṛhāṇa madhusūdana |
BRP061.027.3 oṃ namo nārāyaṇāya namaḥ || 27 ||

madhuparkamantraḥ:

BRP061.028.1 madhuparkaṃ mahādeva brahmādyaiḥ kalpitaṃ tava |
BRP061.028.2 mayā niveditaṃ bhaktyā gṛhāṇa puruṣottama |
BRP061.028.3 oṃ namo nārāyaṇāya namaḥ || 28 ||

ācamanīyamantraḥ:

BRP061.029.1 mandākinyāḥ sitaṃ vāri sarvapāpaharaṃ śivam |