240
BRP061.029.2 gṛhāṇācamanīyaṃ tvaṃ mayā bhaktyā niveditam |
BRP061.029.3 oṃ namo nārāyaṇāya namaḥ || 29 ||

snānamantraḥ:

BRP061.030.1 tvam āpaḥ pṛthivī caiva jyotis tvaṃ vāyur eva ca |
BRP061.030.2 lokeśa vṛttimātreṇa vāriṇā snāpayāmy aham |
BRP061.030.3 oṃ namo nārāyaṇāya namaḥ || 30 ||

vastramantraḥ:

BRP061.031.1 devatattvasamāyukta yajñavarṇasamanvita |
BRP061.031.2 svarṇavarṇaprabhe deva vāsasī tava keśava |
BRP061.031.3 oṃ namo nārāyaṇāya namaḥ || 31 ||

vilepanamantraḥ:

BRP061.032.1 śarīraṃ te na jānāmi ceṣṭāṃ caiva ca keśava |
BRP061.032.2 mayā nivedito gandhaḥ pratigṛhya vilipyatām |
BRP061.032.3 oṃ namo nārāyaṇāya namaḥ || 32 ||

upavītamantraḥ:

BRP061.033.1 ṛgyajuḥsāmamantreṇa trivṛtaṃ padmayoninā |
BRP061.033.2 sāvitrīgranthisaṃyuktam upavītaṃ tavārpaye |
BRP061.033.3 oṃ namo nārāyaṇāya namaḥ || 33 ||

alaṅkāramantraḥ:

BRP061.034.1 divyaratnasamāyukta vahnibhānusamaprabha |
BRP061.034.2 gātrāṇi tava śobhantu sālaṅkārāṇi mādhava |
BRP061.034.3 oṃ namo nārāyaṇāya namaḥ || 34 ||
BRP061.035.1 oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet || 35 ||

dhūpamantraḥ:

BRP061.036.1 vanaspatiraso divyo gandhāḍhyaḥ surabhiś ca te |
BRP061.036.2 mayā nivedito bhaktyā dhūpo 'yaṃ pratigṛhyatām |
BRP061.036.3 oṃ namo nārāyaṇāya namaḥ || 36 ||

dīpamantraḥ:

BRP061.037.1 sūryacandrasamo jyotir vidyudagnyos tathaiva ca |
BRP061.037.2 tvam eva jyotiṣāṃ deva dīpo 'yaṃ pratigṛhyatām |
BRP061.037.3 oṃ namo nārāyaṇāya namaḥ || 37 ||

naivedyamantraḥ:

BRP061.038.1 annaṃ caturvidhaṃ caiva rasaiḥ ṣaḍbhiḥ samanvitam |
BRP061.038.2 mayā niveditaṃ bhaktyā naivedyaṃ tava keśava |
BRP061.038.3 oṃ namo nārāyaṇāya namaḥ || 38 ||
BRP061.039.1 pūrve dale vāsudevaṃ yāmye saṅkarṣaṇaṃ nyaset |
BRP061.039.2 pradyumnaṃ paścime kuryād aniruddhaṃ tathottare || 39 ||
BRP061.040.1 vārāhaṃ ca tathāgneye narasiṃhaṃ ca nairṛte |
BRP061.040.2 vāyavye mādhavaṃ caiva tathaiśāne trivikramam || 40 ||