Chapter 67: The installation-ceremony and its merit

SS 125-127

munaya ūcuḥ:

BRP067.001.1 ekaikasyās tu yātrāyāḥ phalaṃ brūhi pṛthak pṛthak |
BRP067.001.2 yat prāpnoti naraḥ kṛtvā nārī vā tatra saṃyatā || 1 ||

brahmovāca:

BRP067.002.1 pratiyātrāphalaṃ viprāḥ śṛṇudhvaṃ gadato mama |
BRP067.002.2 yat prāpnoti naraḥ kṛtvā tasmin kṣetre susaṃyataḥ || 2 ||
BRP067.003.1 guḍivāyāṃ tathotthāne phālgunyāṃ viṣuve tathā |
BRP067.003.2 yātrāṃ kṛtvā vidhānena dṛṣṭvā kṛṣṇaṃ praṇamya ca || 3 ||
BRP067.004.1 saṅkarṣaṇaṃ subhadrāṃ ca labhet sarvatra vai phalam |
BRP067.004.2 naro gacched viṣṇuloke yāvad indrāś caturdaśa || 4 ||
253
BRP067.005.1 yāvad yātrāṃ jyeṣṭhamāse karoti vidhivan naraḥ |
BRP067.005.2 tāvat kalpaṃ viṣṇuloke sukhaṃ bhuṅkte na saṃśayaḥ || 5 ||
BRP067.006.1 tasmin kṣetravare puṇye ramye śrīpuruṣottame |
BRP067.006.2 bhuktimuktiprade nṝṇāṃ sarvasattvasukhāvahe || 6 ||
BRP067.007.1 jyeṣṭhe yātrāṃ naraḥ kṛtvā nārī vā saṃyatendriyaḥ |
BRP067.007.2 yathoktena vidhānena daśa dve ca samāhitaḥ || 7 ||
BRP067.008.1 pratiṣṭhāṃ kurute yas tu śāṭhyadambhavivarjitaḥ |
BRP067.008.2 sa bhuktvā vividhān bhogān mokṣaṃ cānte labhed dhruvam || 8 ||

munaya ūcuḥ:

BRP067.009.1 śrotum icchāmahe deva pratiṣṭhāṃ vadatas tava |
BRP067.009.2 vidhānaṃ cārcanaṃ dānaṃ phalaṃ tatra jagatpateḥ || 9 ||

brahmovāca:

BRP067.010.1 śṛṇudhvaṃ muniśārdūlāḥ pratiṣṭhāṃ vidhicoditām |
BRP067.010.2 yāṃ kṛtvā tu naro bhaktyā nārī vā labhate phalam || 10 ||
BRP067.011.1 yātrā dvādaśa sampūrṇā yadā syāt tu dvijottamāḥ |
BRP067.011.2 tadā kurvīta vidhivat pratiṣṭhāṃ pāpanāśinīm || 11 ||
BRP067.012.1 jyeṣṭhe māsi site pakṣe tv ekādaśyāṃ samāhitaḥ |
BRP067.012.2 gatvā jalāśayaṃ puṇyam ācamya prayataḥ śuciḥ || 12 ||
BRP067.013.1 āvāhya sarvatīrthāni dhyātvā nārāyaṇaṃ tathā |
BRP067.013.2 tataḥ snānaṃ prakurvīta vidhivat susamāhitaḥ || 13 ||
BRP067.014.1 yasya yo vidhir uddiṣṭa ṛṣibhiḥ snānakarmaṇi |
BRP067.014.2 tenaiva tu vidhānena snānaṃ tasya vidhīyate || 14 ||
BRP067.015.1 snātvā samyag vidhānena tato devān ṛṣīn pitṝn |
BRP067.015.2 santarpayet tathānyāṃś ca nāmagotravidhānavit || 15 ||
BRP067.016.1 uttīrya vāsasī dhaute nirmale paridhāya vai |
BRP067.016.2 upaspṛśya vidhānena bhāskarābhimukhas tataḥ || 16 ||
BRP067.017.1 gāyatrīṃ pāvanīṃ devīṃ manasā vedamātaram |
BRP067.017.2 sarvapāpaharāṃ puṇyāṃ japed aṣṭottaraṃ śatam || 17 ||
BRP067.018.1 puṇyāṃś ca sauramantrāṃś ca śraddhayā susamāhitaḥ |
BRP067.018.2 triḥ pradakṣiṇam āvṛtya bhāskaraṃ praṇamet tataḥ || 18 ||
BRP067.019.1 vedoktaṃ triṣu varṇeṣu snānaṃ jāpyam udāhṛtam |
BRP067.019.2 strīśūdrayoḥ snānajāpyaṃ vedoktavidhivarjitam || 19 ||
BRP067.020.1 tato gacched gṛhaṃ maunī pūjayet puruṣottamam |
BRP067.020.2 prakṣālya hastau pādau ca upaspṛśya yathāvidhi || 20 ||
BRP067.021.1 ghṛtena snāpayed devaṃ kṣīreṇa tadanantaram |
BRP067.021.2 madhugandhodakenaiva tīrthacandanavāriṇā || 21 ||
BRP067.022.1 tato vastrayugaṃ śreṣṭhaṃ bhaktyā taṃ paridhāpayet |
BRP067.022.2 candanāgarukarpūraiḥ kuṅkumena vilepayet || 22 ||
BRP067.023.1 pūjayet parayā bhaktyā padmaiś ca puruṣottamam |
BRP067.023.2 anyaiś ca vaiṣṇavaiḥ puṣpair arcayen mallikādibhiḥ || 23 ||
254
BRP067.024.1 sampūjyaivaṃ jagannāthaṃ bhuktimuktipradaṃ harim |
BRP067.024.2 dhūpaṃ cāgurusaṃyuktaṃ dahed devasya cāgrataḥ || 24 ||
BRP067.025.1 guggulaṃ ca muniśreṣṭhā dahed gandhasamanvitam |
BRP067.025.2 dīpaṃ prajvālayed bhaktyā yathāśaktyā ghṛtena vai || 25 ||
BRP067.026.1 anyāṃś ca dīpakān dadyād dvādaśaiva samāhitaḥ |
BRP067.026.2 ghṛtena ca muniśreṣṭhās tilatailena vā punaḥ || 26 ||
BRP067.027.1 naivedye pāyasāpūpaśaṣkulīvaṭakaṃ tathā |
BRP067.027.2 modakaṃ phāṇitaṃ vālpaṃ phalāni ca nivedayet || 27 ||
BRP067.028.1 evaṃ pañcopacāreṇa sampūjya puruṣottamam |
BRP067.028.2 namaḥ puruṣottamāyeti japed aṣṭottaraṃ śatam || 28 ||
BRP067.029.1 tataḥ prasādayed devaṃ bhaktyā taṃ puruṣottamam |
BRP067.029.2 namas te sarvalokeśa bhaktānām abhayaprada || 29 ||
BRP067.030.1 saṃsārasāgare magnaṃ trāhi māṃ puruṣottama |
BRP067.030.2 yās te mayā kṛtā yātrā dvādaśaiva jagatpate || 30 ||
BRP067.031.1 prasādāt tava govinda sampūrṇās tā bhavantu me |
BRP067.031.2 evaṃ prasādya taṃ devaṃ daṇḍavat praṇipatya ca || 31 ||
BRP067.032.1 tato 'rcayed guruṃ bhaktyā puṣpavastrānulepanaiḥ |
BRP067.032.2 nānayor antaraṃ yasmād vidyate munisattamāḥ || 32 ||
BRP067.033.1 devasyopari kurvīta śraddhayā susamāhitaḥ |
BRP067.033.2 nānāpuṣpair muniśreṣṭhā vicitraṃ puṣpamaṇḍapam || 33 ||
BRP067.034.1 kṛtvāvadhāraṇaṃ paścāj jāgaraṃ kārayen niśi |
BRP067.034.2 kathāṃ ca vāsudevasya gītikāṃ cāpi kārayet || 34 ||
BRP067.035.1 dhyāyan paṭhan stuvan devaṃ praṇayed rajanīṃ budhaḥ |
BRP067.035.2 tataḥ prabhāte vimale dvādaśyāṃ dvādaśaiva tu || 35 ||
BRP067.036.1 nimantrayed vratasnātān brāhmaṇān vedapāragān |
BRP067.036.2 itihāsapurāṇajñāñ śrotriyān saṃyatendriyān || 36 ||
BRP067.037.1 snātvā samyag vidhānena dhautavāsā jitendriyaḥ |
BRP067.037.2 snāpayet pūrvavat tatra pūjayet puruṣottamam || 37 ||
BRP067.038.1 gandhaiḥ puṣpair upahārair naivedyair dīpakais tathā |
BRP067.038.2 upacārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ || 38 ||
BRP067.039.1 jāpyaiḥ stutinamaskārair gītavādyair manoharaiḥ |
BRP067.039.2 sampūjyaivaṃ jagannāthaṃ brāhmaṇān pūjayet tataḥ || 39 ||
BRP067.040.1 dvādaśaiva tu gās tebhyo dattvā kanakam eva ca |
BRP067.040.2 chattropānadyugaṃ caiva śraddhābhaktisamanvitaḥ || 40 ||
BRP067.041.1 bhaktyā tu sadhanaṃ tebhyo dadyād vastrādikaṃ dvijāḥ |
BRP067.041.2 sadbhāvena tu govindas toṣyate pūjito yataḥ || 41 ||
BRP067.042.1 ācāryāya tato dadyād govastraṃ kanakaṃ tathā |
BRP067.042.2 chattropānadyugaṃ cānyat kāṃsyapātraṃ ca bhaktitaḥ || 42 ||
BRP067.043.1 tatas tān bhojayed viprān bhojyaṃ pāyasapūrvakam |
BRP067.043.2 pakvānnaṃ bhakṣyabhojyaṃ ca guḍasarpiḥsamanvitam || 43 ||
255
BRP067.044.1 tatas tān annatṛptāṃś ca brāhmaṇān svasthamānasān |
BRP067.044.2 dvādaśaivodakumbhāṃś ca dadyāt tebhyaḥ samodakān || 44 ||
BRP067.045.1 dakṣiṇāṃ ca yathāśaktyā dadyāt tebhyo vimatsaraḥ |
BRP067.045.2 kumbhaṃ ca dakṣiṇāṃ caiva ācāryāya nivedayet || 45 ||
BRP067.046.1 evaṃ sampūjya tān viprān guruṃ jñānapradāyakam |
BRP067.046.2 pūjayet parayā bhaktyā viṣṇutulyaṃ dvijottamāḥ || 46 ||
BRP067.047.1 suvarṇavastragodhānyair dravyaiś cānyair varair budhaḥ |
BRP067.047.2 sampūjya taṃ namaskṛtya imaṃ mantram udīrayet || 47 ||
BRP067.048.1 sarvavyāpī jagannāthaḥ śaṅkhacakragadādharaḥ |
BRP067.048.2 anādinidhano devaḥ prīyatāṃ puruṣottamaḥ || 48 ||
BRP067.049.1 ity uccārya tato viprāṃs triḥ kṛtvā ca pradakṣiṇām |
BRP067.049.2 praṇamya śirasā bhaktyā ācāryaṃ tu visarjayet || 49 ||
BRP067.050.1 tatas tān brāhmaṇān bhaktyā cāsīmāntam anuvrajet |
BRP067.050.2 anuvrajya tu tān sarvān namaskṛtya nivartayet || 50 ||
BRP067.051.1 bāndhavaiḥ svajanair yuktas tato bhuñjīta vāgyataḥ |
BRP067.051.2 anyaiś copāsakair dīnair bhikṣukaiś cānnakāṅkṣibhiḥ || 51 ||
BRP067.052.1 evaṃ kṛtvā naraḥ samyaṅ nārī vā labhate phalam |
BRP067.052.2 aśvamedhasahasrāṇāṃ rājasūyaśatasya ca || 52 ||
BRP067.053.1 atītaṃ śatam ādāya puruṣāṇāṃ narottamāḥ |
BRP067.053.2 bhaviṣyaṃ ca śataṃ viprāḥ svargatyā divyarūpadhṛk || 53 ||
BRP067.054.1 sarvalakṣaṇasampannaḥ sarvālaṅkārabhūṣitaḥ |
BRP067.054.2 sarvakāmasamṛddhātmā devavad vigatajvaraḥ || 54 ||
BRP067.055.1 rūpayauvanasampanno guṇaiḥ sarvair alaṅkṛtaḥ |
BRP067.055.2 stūyamāno 'psarobhiś ca gandharvaiḥ samalaṅkṛtaḥ || 55 ||
BRP067.056.1 vimānenārkavarṇena kāmagena sthireṇa ca |
BRP067.056.2 patākādhvajayuktena sarvaratnair alaṅkṛtaḥ || 56 ||
BRP067.057.1 udyotayan diśaḥ sarvā ākāśe vigataklamaḥ |
BRP067.057.2 yuvā mahābalo dhīmān viṣṇulokaṃ sa gacchati || 57 ||
BRP067.058.1 tatra kalpaśataṃ yāvad bhuṅkte bhogān yathepsitān |
BRP067.058.2 siddhāpsarobhir gandharvaiḥ suravidyādharoragaiḥ || 58 ||
BRP067.059.1 stūyamāno munivarais tiṣṭhate vigatajvaraḥ |
BRP067.059.2 yathā devo jagannāthaḥ śaṅkhacakragadādharaḥ || 59 ||
BRP067.060.1 tathāsau mudito viprāḥ kṛtvā rūpaṃ caturbhujam |
BRP067.060.2 bhuktvā tatra varān bhogān krīḍāṃ kṛtvā suraiḥ saha || 60 ||
BRP067.061.1 tadante brahmasadanam āyāti sarvakāmadam |
BRP067.061.2 siddhavidyādharaiś cāpi śobhitaṃ surakinnaraiḥ || 61 ||
BRP067.062.1 kālaṃ navatikalpaṃ tu tatra bhuktvā sukhaṃ naraḥ |
BRP067.062.2 tasmād āyāti viprendrāḥ sarvakāmaphalapradam || 62 ||
BRP067.063.1 rudralokaṃ suragaṇaiḥ sevitaṃ sukhamokṣadam |
BRP067.063.2 anekaśatasāhasrair vimānaiḥ samalaṅkṛtam || 63 ||
256
BRP067.064.1 siddhavidyādharair yakṣair bhūṣitaṃ daityadānavaiḥ |
BRP067.064.2 aśītikalpakālaṃ tu tatra bhuktvā sukhaṃ naraḥ || 64 ||
BRP067.065.1 tadante yāti golokaṃ sarvabhogasamanvitam |
BRP067.065.2 surasiddhāpsarobhiś ca śobhitaṃ sumanoharam || 65 ||
BRP067.066.1 tatra saptatikalpāṃs tu bhuktvā bhogam anuttamam |
BRP067.066.2 durlabhaṃ triṣu lokeṣu svasthacitto yathāmaraḥ || 66 ||
BRP067.067.1 tasmād āgacchate lokaṃ prājāpatyam anuttamam |
BRP067.067.2 gandharvāpsarasaiḥ siddhair munividyādharair vṛtaḥ || 67 ||
BRP067.068.1 ṣaṣṭikalpān sukhaṃ tatra bhuktvā nānāvidhaṃ mudā |
BRP067.068.2 tadante śakrabhavanaṃ nānāścaryasamanvitam || 68 ||
BRP067.069.1 gandharvaiḥ kinnaraiḥ siddhaiḥ suravidyādharoragaiḥ |
BRP067.069.2 guhyakāpsarasaiḥ sādhyair vṛtaiś cānyaiḥ surottamaiḥ || 69 ||
BRP067.070.1 āgatya tatra pañcāśat kalpān bhuktvā sukhaṃ naraḥ |
BRP067.070.2 suralokaṃ tato gatvā vimānaiḥ samalaṅkṛtaḥ || 70 ||
BRP067.071.1 catvāriṃśat tu kalpāṃs tu bhuktvā bhogān sudurlabhān |
BRP067.071.2 āgacchate tato lokaṃ nakṣatrākhyaṃ sudurlabham || 71 ||
BRP067.072.1 tato bhogān varān bhuṅkte triṃśat kalpān yathepsitān |
BRP067.072.2 tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ || 72 ||
BRP067.073.1 yatrāsau tiṣṭhate somaḥ sarvair devair alaṅkṛtaḥ |
BRP067.073.2 tatra viṃśatikalpāṃs tu bhuktvā bhogaṃ sudurlabham || 73 ||
BRP067.074.1 ādityasya tato lokam āyāti surapūjitam |
BRP067.074.2 nānāścaryamayaṃ puṇyaṃ gandharvāpsaraḥsevitam || 74 ||
BRP067.075.1 tatra bhuktvā śubhān bhogān daśa kalpān dvijottamāḥ |
BRP067.075.2 tasmād āyāti bhuvanaṃ gandharvāṇāṃ sudurlabham || 75 ||
BRP067.076.1 tatra bhogān samastāṃś ca kalpam ekaṃ yathāsukham |
BRP067.076.2 bhuktvā cāyāti medinyāṃ rājā bhavati dhārmikaḥ || 76 ||
BRP067.077.1 cakravartī mahāvīryo guṇaiḥ sarvair alaṅkṛtaḥ |
BRP067.077.2 kṛtvā rājyaṃ svadharmeṇa yajñair iṣṭvā sudakṣiṇaiḥ || 77 ||
BRP067.078.1 tadante yogināṃ lokaṃ gatvā mokṣapradaṃ śivam |
BRP067.078.2 tatra bhuktvā varān bhogān yāvad ābhūtasamplavam || 78 ||
BRP067.079.1 tasmād āgacchate cātra jāyate yogināṃ kule |
BRP067.079.2 pravare vaiṣṇave viprā durlabhe sādhusammate || 79 ||
BRP067.080.1 caturvedī vipravaro yajñair iṣṭvāptadakṣiṇaiḥ |
BRP067.080.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 80 ||
BRP067.081.1 evaṃ yātrāphalaṃ viprā mayā samyag udāhṛtam |
BRP067.081.2 bhuktimuktipradaṃ nṝṇāṃ kim anyac chrotum icchatha || 81 ||