253
BRP067.005.1 yāvad yātrāṃ jyeṣṭhamāse karoti vidhivan naraḥ |
BRP067.005.2 tāvat kalpaṃ viṣṇuloke sukhaṃ bhuṅkte na saṃśayaḥ || 5 ||
BRP067.006.1 tasmin kṣetravare puṇye ramye śrīpuruṣottame |
BRP067.006.2 bhuktimuktiprade nṝṇāṃ sarvasattvasukhāvahe || 6 ||
BRP067.007.1 jyeṣṭhe yātrāṃ naraḥ kṛtvā nārī vā saṃyatendriyaḥ |
BRP067.007.2 yathoktena vidhānena daśa dve ca samāhitaḥ || 7 ||
BRP067.008.1 pratiṣṭhāṃ kurute yas tu śāṭhyadambhavivarjitaḥ |
BRP067.008.2 sa bhuktvā vividhān bhogān mokṣaṃ cānte labhed dhruvam || 8 ||

munaya ūcuḥ:

BRP067.009.1 śrotum icchāmahe deva pratiṣṭhāṃ vadatas tava |
BRP067.009.2 vidhānaṃ cārcanaṃ dānaṃ phalaṃ tatra jagatpateḥ || 9 ||

brahmovāca:

BRP067.010.1 śṛṇudhvaṃ muniśārdūlāḥ pratiṣṭhāṃ vidhicoditām |
BRP067.010.2 yāṃ kṛtvā tu naro bhaktyā nārī vā labhate phalam || 10 ||
BRP067.011.1 yātrā dvādaśa sampūrṇā yadā syāt tu dvijottamāḥ |
BRP067.011.2 tadā kurvīta vidhivat pratiṣṭhāṃ pāpanāśinīm || 11 ||
BRP067.012.1 jyeṣṭhe māsi site pakṣe tv ekādaśyāṃ samāhitaḥ |
BRP067.012.2 gatvā jalāśayaṃ puṇyam ācamya prayataḥ śuciḥ || 12 ||
BRP067.013.1 āvāhya sarvatīrthāni dhyātvā nārāyaṇaṃ tathā |
BRP067.013.2 tataḥ snānaṃ prakurvīta vidhivat susamāhitaḥ || 13 ||
BRP067.014.1 yasya yo vidhir uddiṣṭa ṛṣibhiḥ snānakarmaṇi |
BRP067.014.2 tenaiva tu vidhānena snānaṃ tasya vidhīyate || 14 ||
BRP067.015.1 snātvā samyag vidhānena tato devān ṛṣīn pitṝn |
BRP067.015.2 santarpayet tathānyāṃś ca nāmagotravidhānavit || 15 ||
BRP067.016.1 uttīrya vāsasī dhaute nirmale paridhāya vai |
BRP067.016.2 upaspṛśya vidhānena bhāskarābhimukhas tataḥ || 16 ||
BRP067.017.1 gāyatrīṃ pāvanīṃ devīṃ manasā vedamātaram |
BRP067.017.2 sarvapāpaharāṃ puṇyāṃ japed aṣṭottaraṃ śatam || 17 ||
BRP067.018.1 puṇyāṃś ca sauramantrāṃś ca śraddhayā susamāhitaḥ |
BRP067.018.2 triḥ pradakṣiṇam āvṛtya bhāskaraṃ praṇamet tataḥ || 18 ||
BRP067.019.1 vedoktaṃ triṣu varṇeṣu snānaṃ jāpyam udāhṛtam |
BRP067.019.2 strīśūdrayoḥ snānajāpyaṃ vedoktavidhivarjitam || 19 ||
BRP067.020.1 tato gacched gṛhaṃ maunī pūjayet puruṣottamam |
BRP067.020.2 prakṣālya hastau pādau ca upaspṛśya yathāvidhi || 20 ||
BRP067.021.1 ghṛtena snāpayed devaṃ kṣīreṇa tadanantaram |
BRP067.021.2 madhugandhodakenaiva tīrthacandanavāriṇā || 21 ||
BRP067.022.1 tato vastrayugaṃ śreṣṭhaṃ bhaktyā taṃ paridhāpayet |
BRP067.022.2 candanāgarukarpūraiḥ kuṅkumena vilepayet || 22 ||
BRP067.023.1 pūjayet parayā bhaktyā padmaiś ca puruṣottamam |
BRP067.023.2 anyaiś ca vaiṣṇavaiḥ puṣpair arcayen mallikādibhiḥ || 23 ||