257

Chapter 68: Description of Viṣṇu's world

SS 127-129

munaya ūcuḥ:

BRP068.001.1 śrotum icchāmahe deva viṣṇulokam anāmayam |
BRP068.001.2 lokānandakaraṃ kāntaṃ sarvāścaryasamanvitam || 1 ||
BRP068.002.1 pramāṇaṃ tasya lokasya bhogaṃ kāntiṃ balaṃ prabho |
BRP068.002.2 karmaṇā kena gacchanti tatra dharmaparāyaṇāḥ || 2 ||
BRP068.003.1 darśanāt sparśanād vāpi tīrthasnānādināpi vā |
BRP068.003.2 vistarād brūhi tattvena paraṃ kautūhalaṃ hi naḥ || 3 ||

brahmovāca:

BRP068.004.1 śṛṇudhvaṃ munayaḥ sarve yat paraṃ paramaṃ padam |
BRP068.004.2 bhaktānām īhitaṃ dhanyaṃ puṇyaṃ saṃsāranāśanam || 4 ||
BRP068.005.1 pravaraṃ sarvalokānāṃ viṣṇvākhyaṃ vadato mama |
BRP068.005.2 sarvāścaryamayaṃ puṇyaṃ sthānaṃ trailokyapūjitam || 5 ||
BRP068.006.1 aśokaiḥ pārijātaiś ca mandāraiś campakadrumaiḥ |
BRP068.006.2 mālatīmallikākundair bakulair nāgakesaraiḥ || 6 ||
BRP068.007.1 punnāgair atimuktaiś ca priyaṅgutagarārjunaiḥ |
BRP068.007.2 pāṭalācūtakhadiraiḥ karṇikāravanojjvalaiḥ || 7 ||
BRP068.008.1 nāraṅgaiḥ panasair lodhrair nimbadāḍimasarjakaiḥ |
BRP068.008.2 drākṣālakucakharjūrair madhukendraphalair drumaiḥ || 8 ||
BRP068.009.1 kapitthair nārikeraiś ca tālaiḥ śrīphalasambhavaiḥ |
BRP068.009.2 kalpavṛkṣair asaṅkhyaiś ca vanyair anyaiḥ suśobhanaiḥ || 9 ||
BRP068.010.1 saralaiś candanair nīpair devadāruśubhāñjanaiḥ |
BRP068.010.2 jātīlavaṅgakaṅkolaiḥ karpūrāmodavāsibhiḥ || 10 ||
BRP068.011.1 tāmbūlapattranicayais tathā pūgīphaladrumaiḥ |
BRP068.011.2 anyaiś ca vividhair vṛkṣaiḥ sarvartuphalaśobhitaiḥ || 11 ||
BRP068.012.1 puṣpair nānāvidhaiś caiva latāgucchasamudbhavaiḥ |
BRP068.012.2 nānājalāśayaiḥ puṇyair nānāpakṣirutair varaiḥ || 12 ||
BRP068.013.1 dīrghikāśatasaṅghātais toyapūrṇair manoharaiḥ |
BRP068.013.2 kumudaiḥ śatapattraiś ca puṣpaiḥ kokanadair varaiḥ || 13 ||
BRP068.014.1 raktanīlotpalaiḥ kāntaiḥ kahlāraiś ca sugandhibhiḥ |
BRP068.014.2 anyaiś ca jalajaiḥ puṣpair nānāvarṇaiḥ suśobhanaiḥ || 14 ||
BRP068.015.1 haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ |
BRP068.015.2 koyaṣṭikaiś ca dātyūhaiḥ kāraṇḍavaravākulaiḥ || 15 ||
BRP068.016.1 cātakaiḥ priyaputraiś ca jīvañjīvakajātibhiḥ |
BRP068.016.2 anyair divyair jalacarair vihāramadhurasvanaiḥ || 16 ||
BRP068.017.1 evaṃ nānāvidhair divyair nānāścaryasamanvitaiḥ |
BRP068.017.2 vṛkṣair jalāśayaiḥ puṇyair bhūṣitaṃ sumanoharaiḥ || 17 ||
BRP068.018.1 tatra divyair vimānaiś ca nānāratnavibhūṣitaiḥ |
BRP068.018.2 kāmagaiḥ kāñcanaiḥ śubhrair divyagandharvanāditaiḥ || 18 ||
BRP068.019.1 taruṇādityasaṅkāśair apsarobhir alaṅkṛtaiḥ |
BRP068.019.2 hemaśayyāsanayutair nānābhogasamanvitaiḥ || 19 ||
258
BRP068.020.1 khecaraiḥ sapatākaiś ca muktāhārāvalambibhiḥ |
BRP068.020.2 nānāvarṇair asaṅkhyātair jātarūpaparicchadaiḥ || 20 ||
BRP068.021.1 nānākusumagandhāḍhyaiś candanāgurubhūṣitaiḥ |
BRP068.021.2 sukhapracārabahulair nānāvāditraniḥsvanaiḥ || 21 ||
BRP068.022.1 manomārutatulyaiś ca kiṅkiṇīstabakākulaiḥ |
BRP068.022.2 viharanti pure tasmin vaiṣṇave lokapūjite || 22 ||
BRP068.023.1 nānāṅganābhiḥ satataṃ gandharvāpsarasādibhiḥ |
BRP068.023.2 candrānanābhiḥ kāntābhir yoṣidbhiḥ sumanoharaiḥ || 23 ||
BRP068.024.1 pīnonnatakucāgrābhiḥ sumadhyābhiḥ samantataḥ |
BRP068.024.2 śyāmāvadātavarṇābhir mattamātaṅgagāmibhiḥ || 24 ||
BRP068.025.1 parivārya naraśreṣṭhaṃ vījayanti sma tāḥ striyaḥ |
BRP068.025.2 cāmarai rukmadaṇḍaiś ca nānāratnavibhūṣitaiḥ || 25 ||
BRP068.026.1 gītanṛtyais tathā vādyair modamānair madālasaiḥ |
BRP068.026.2 yakṣavidyādharaiḥ siddhair gandharvair apsarogaṇaiḥ || 26 ||
BRP068.027.1 surasaṅghaiś ca ṛṣibhiḥ śuśubhe bhuvanottamam |
BRP068.027.2 tatra prāpya mahābhogān prāpnuvanti manīṣiṇaḥ || 27 ||
BRP068.028.1 vaṭarājasamīpe tu dakṣiṇasyodadhes taṭe |
BRP068.028.2 dṛṣṭo yair bhagavān kṛṣṇaḥ puṣkarākṣo jagatpatiḥ || 28 ||
BRP068.029.1 krīḍanty apsarasaiḥ sārdhaṃ yāvad dyauś candratārakam |
BRP068.029.2 prataptahemasaṅkāśā jarāmaraṇavarjitāḥ || 29 ||
BRP068.030.1 sarvaduḥkhavihīnāś ca tṛṣṇāglānivivarjitāḥ |
BRP068.030.2 caturbhujā mahāvīryā vanamālāvibhūṣitāḥ || 30 ||
BRP068.031.1 śrīvatsalāñchanair yuktāḥ śaṅkhacakragadādharāḥ |
BRP068.031.2 kecin nīlotpalaśyāmāḥ kecit kāñcanasannibhāḥ || 31 ||
BRP068.032.1 kecin marakataprakhyāḥ kecid vaidūryasannibhāḥ |
BRP068.032.2 śyāmavarṇāḥ kuṇḍalinas tathānye vajrasannibhāḥ || 32 ||
BRP068.033.1 na tādṛk sarvadevānāṃ bhānti lokā dvijottamāḥ |
BRP068.033.2 yādṛg bhāti harer lokaḥ sarvāścaryasamanvitaḥ || 33 ||
BRP068.034.1 na tatra punarāvṛttir gamanāj jāyate dvijāḥ |
BRP068.034.2 prabhāvāt tasya devasya yāvad ābhūtasamplavam || 34 ||
BRP068.035.1 vicaranti pure divye rūpayauvanagarvitāḥ |
BRP068.035.2 kṛṣṇaṃ rāmaṃ subhadrāṃ ca paśyanti puruṣottame || 35 ||
BRP068.036.1 prataptahemasaṅkāśaṃ taruṇādityasannibham |
BRP068.036.2 puramadhye harer bhāti mandiraṃ ratnabhūṣitam || 36 ||
BRP068.037.1 anekaśatasāhasraiḥ patākaiḥ samalaṅkṛtam |
BRP068.037.2 yojanāyutavistīrṇaṃ hemaprākāraveṣṭitam || 37 ||
BRP068.038.1 nānāvarṇair dhvajaiś citraiḥ kalpitaiḥ sumanoharaiḥ |
BRP068.038.2 vibhāti śārado yadvan nakṣatraiḥ saha candramāḥ || 38 ||
BRP068.039.1 caturdvāraṃ suvistīrṇaṃ kañcukibhiḥ surakṣitam |
BRP068.039.2 purasaptakasaṃyuktaṃ mahotsekaṃ manoharam || 39 ||
BRP068.040.1 prathamaṃ kāñcanaṃ tatra dvitīyaṃ marakatair yutam |
BRP068.040.2 indranīlaṃ tṛtīyaṃ tu mahānīlaṃ tataḥ param || 40 ||
259
BRP068.041.1 puraṃ tu pañcamaṃ dīptaṃ padmarāgamayaṃ puram |
BRP068.041.2 ṣaṣṭhaṃ vajramayaṃ viprā vaidūryaṃ saptamaṃ puram || 41 ||
BRP068.042.1 nānāratnamayair hemapravālāṅkurabhūṣitaiḥ |
BRP068.042.2 stambhair adbhutasaṅkāśair bhāti tad bhavanaṃ mahat || 42 ||
BRP068.043.1 dṛśyante tatra siddhāś ca bhāsayanti diśo daśa |
BRP068.043.2 paurṇamāsyāṃ sanakṣatro yathā bhāti niśākaraḥ || 43 ||
BRP068.044.1 ārūḍhas tatra bhagavān salakṣmīko janārdanaḥ |
BRP068.044.2 pītāmbaradharaḥ śyāmaḥ śrīvatsalakṣmasaṃyutaḥ || 44 ||
BRP068.045.1 jvalat sudarśanaṃ cakraṃ ghoraṃ sarvāstranāyakam |
BRP068.045.2 dadhāra dakṣiṇe haste sarvatejomayaṃ hariḥ || 45 ||
BRP068.046.1 kundendurajataprakhyaṃ hāragokṣīrasannibham |
BRP068.046.2 ādāya taṃ muniśreṣṭhāḥ savyahastena keśavaḥ || 46 ||
BRP068.047.1 yasya śabdena sakalaṃ saṅkṣobhaṃ jāyate jagat |
BRP068.047.2 viśrutaṃ pāñcajanyeti sahasrāvartabhūṣitam || 47 ||
BRP068.048.1 duṣkṛtāntakarīṃ raudrāṃ daityadānavanāśinīm |
BRP068.048.2 jvaladvahniśikhākārāṃ duḥsahāṃ tridaśair api || 48 ||
BRP068.049.1 kaumodakīṃ gadāṃ cāsau dhṛtavān dakṣiṇe kare |
BRP068.049.2 vāme visphurati hy asya śārṅgaṃ sūryasamaprabham || 49 ||
BRP068.050.1 śarair ādityasaṅkāśair jvālāmālākulair varaiḥ |
BRP068.050.2 yo 'sau saṃharate devas trailokyaṃ sacarācaram || 50 ||
BRP068.051.1 sarvānandakaraḥ śrīmān sarvaśāstraviśāradaḥ |
BRP068.051.2 sarvalokagurur devaḥ sarvair devair namaskṛtaḥ || 51 ||
BRP068.052.1 sahasramūrdhā deveśaḥ sahasracaraṇekṣaṇaḥ |
BRP068.052.2 sahasrākhyaḥ sahasrāṅgaḥ sahasrabhujavān prabhuḥ || 52 ||
BRP068.053.1 siṃhāsanagato devaḥ padmapattrāyatekṣaṇaḥ |
BRP068.053.2 vidyudvispaṣṭasaṅkāśo jagannātho jagadguruḥ || 53 ||
BRP068.054.1 parītaḥ surasiddhaiś ca gandharvāpsarasāṃ gaṇaiḥ |
BRP068.054.2 yakṣavidyādharair nāgair munisiddhaiḥ sacāraṇaiḥ || 54 ||
BRP068.055.1 suparṇair dānavair daityai rākṣasair guhyakinnaraiḥ |
BRP068.055.2 anyair devagaṇair divyaiḥ stūyamāno virājate || 55 ||
BRP068.056.1 tatrasthā satataṃ kīrtiḥ prajñā medhā sarasvatī |
BRP068.056.2 buddhir matis tathā kṣāntiḥ siddhimūrtis tathā dyutiḥ || 56 ||
BRP068.057.1 gāyatrī caiva sāvitrī maṅgalā sarvamaṅgalā |
BRP068.057.2 prabhā matis tathā kāntis tatra nārāyaṇī sthitā || 57 ||
BRP068.058.1 śraddhā ca kauśikī devī vidyut saudāminī tathā |
BRP068.058.2 nidrā rātris tathā māyā tathānyāmarayoṣitaḥ || 58 ||
BRP068.059.1 vāsudevasya sarvās tā bhavane sampratiṣṭhitāḥ |
BRP068.059.2 atha kiṃ bahunoktena sarvaṃ tatra pratiṣṭhitam || 59 ||
BRP068.060.1 ghṛtācī menakā rambhā sahajanyā tilottamā |
BRP068.060.2 urvaśī caiva nimlocā tathānyā vāmanā parā || 60 ||
260
BRP068.061.1 mandodarī ca subhagā viśvācī vipulānanā |
BRP068.061.2 bhadrāṅgī citrasenā ca pramlocā sumanoharā || 61 ||
BRP068.062.1 munisammohinī rāmā candramadhyā śubhānanā |
BRP068.062.2 sukeśī nīlakeśā ca tathā manmathadīpinī || 62 ||
BRP068.063.1 alambuṣā miśrakeśī tathānyā muñjikasthalā |
BRP068.063.2 kratusthalā varāṅgī ca pūrvacittis tathā parā || 63 ||
BRP068.064.1 parāvatī mahārūpā śaśilekhā śubhānanā |
BRP068.064.2 haṃsalīlānugāminyo mattavāraṇagāminī || 64 ||
BRP068.065.1 bimbauṣṭhī navagarbhā ca vikhyātāḥ surayoṣitaḥ |
BRP068.065.2 etāś cānyā apsaraso rūpayauvanagarvitāḥ || 65 ||
BRP068.066.1 sumadhyāś cāruvadanāḥ sarvālaṅkārabhūṣitāḥ |
BRP068.066.2 gītamādhuryasaṃyuktāḥ sarvalakṣaṇasaṃyutāḥ || 66 ||
BRP068.067.1 gītavādye ca kuśalāḥ suragandharvayoṣitaḥ |
BRP068.067.2 nṛtyanty anudinaṃ tatra yatrāsau puruṣottamaḥ || 67 ||
BRP068.068.1 na tatra rogo no glānir na mṛtyur na himātapau |
BRP068.068.2 na kṣut pipāsā na jarā na vairūpyaṃ na cāsukham || 68 ||
BRP068.069.1 paramānandajananaṃ sarvakāmaphalapradam |
BRP068.069.2 viṣṇulokāt paraṃ lokaṃ nātra paśyāmi bho dvijāḥ || 69 ||
BRP068.070.1 ye lokāḥ svargaloke tu śrūyante puṇyakarmaṇām |
BRP068.070.2 viṣṇulokasya te viprāḥ kalāṃ nārhanti ṣoḍaśīm || 70 ||
BRP068.071.1 evaṃ hareḥ purasthānaṃ sarvabhogaguṇānvitam |
BRP068.071.2 sarvasaukhyakaraṃ puṇyaṃ sarvāścaryamayaṃ dvijāḥ || 71 ||
BRP068.072.1 na tatra nāstikā yānti puruṣā viṣayātmakāḥ |
BRP068.072.2 na kṛtaghnā na piśunā no stenā nājitendriyāḥ || 72 ||
BRP068.073.1 ye 'rcayanti sadā bhaktyā vāsudevaṃ jagadgurum |
BRP068.073.2 te tatra vaiṣṇavā yānti viṣṇulokaṃ na saṃśayaḥ || 73 ||
BRP068.074.1 dakṣiṇasyodadhes tīre kṣetre paramadurlabhe |
BRP068.074.2 dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ || 74 ||
BRP068.075.1 kalpavṛkṣasamīpe tu ye tyajanti kalevaram |
BRP068.075.2 te tatra manujā yānti mṛtā ye puruṣottame || 75 ||
BRP068.076.1 vaṭasāgarayor madhye yaḥ smaret puruṣottamam |
BRP068.076.2 te 'pi tatra narā yānti ye mṛtāḥ puruṣottame || 76 ||
BRP068.077.1 te 'pi tatra paraṃ sthānaṃ yānti nāsty atra saṃśayaḥ |
BRP068.077.2 evaṃ mayā muniśreṣṭhā viṣṇulokaḥ sanātanaḥ |
BRP068.077.3 sarvānandakaraḥ prokto bhuktimuktiphalapradaḥ || 77 ||