259
BRP068.041.1 puraṃ tu pañcamaṃ dīptaṃ padmarāgamayaṃ puram |
BRP068.041.2 ṣaṣṭhaṃ vajramayaṃ viprā vaidūryaṃ saptamaṃ puram || 41 ||
BRP068.042.1 nānāratnamayair hemapravālāṅkurabhūṣitaiḥ |
BRP068.042.2 stambhair adbhutasaṅkāśair bhāti tad bhavanaṃ mahat || 42 ||
BRP068.043.1 dṛśyante tatra siddhāś ca bhāsayanti diśo daśa |
BRP068.043.2 paurṇamāsyāṃ sanakṣatro yathā bhāti niśākaraḥ || 43 ||
BRP068.044.1 ārūḍhas tatra bhagavān salakṣmīko janārdanaḥ |
BRP068.044.2 pītāmbaradharaḥ śyāmaḥ śrīvatsalakṣmasaṃyutaḥ || 44 ||
BRP068.045.1 jvalat sudarśanaṃ cakraṃ ghoraṃ sarvāstranāyakam |
BRP068.045.2 dadhāra dakṣiṇe haste sarvatejomayaṃ hariḥ || 45 ||
BRP068.046.1 kundendurajataprakhyaṃ hāragokṣīrasannibham |
BRP068.046.2 ādāya taṃ muniśreṣṭhāḥ savyahastena keśavaḥ || 46 ||
BRP068.047.1 yasya śabdena sakalaṃ saṅkṣobhaṃ jāyate jagat |
BRP068.047.2 viśrutaṃ pāñcajanyeti sahasrāvartabhūṣitam || 47 ||
BRP068.048.1 duṣkṛtāntakarīṃ raudrāṃ daityadānavanāśinīm |
BRP068.048.2 jvaladvahniśikhākārāṃ duḥsahāṃ tridaśair api || 48 ||
BRP068.049.1 kaumodakīṃ gadāṃ cāsau dhṛtavān dakṣiṇe kare |
BRP068.049.2 vāme visphurati hy asya śārṅgaṃ sūryasamaprabham || 49 ||
BRP068.050.1 śarair ādityasaṅkāśair jvālāmālākulair varaiḥ |
BRP068.050.2 yo 'sau saṃharate devas trailokyaṃ sacarācaram || 50 ||
BRP068.051.1 sarvānandakaraḥ śrīmān sarvaśāstraviśāradaḥ |
BRP068.051.2 sarvalokagurur devaḥ sarvair devair namaskṛtaḥ || 51 ||
BRP068.052.1 sahasramūrdhā deveśaḥ sahasracaraṇekṣaṇaḥ |
BRP068.052.2 sahasrākhyaḥ sahasrāṅgaḥ sahasrabhujavān prabhuḥ || 52 ||
BRP068.053.1 siṃhāsanagato devaḥ padmapattrāyatekṣaṇaḥ |
BRP068.053.2 vidyudvispaṣṭasaṅkāśo jagannātho jagadguruḥ || 53 ||
BRP068.054.1 parītaḥ surasiddhaiś ca gandharvāpsarasāṃ gaṇaiḥ |
BRP068.054.2 yakṣavidyādharair nāgair munisiddhaiḥ sacāraṇaiḥ || 54 ||
BRP068.055.1 suparṇair dānavair daityai rākṣasair guhyakinnaraiḥ |
BRP068.055.2 anyair devagaṇair divyaiḥ stūyamāno virājate || 55 ||
BRP068.056.1 tatrasthā satataṃ kīrtiḥ prajñā medhā sarasvatī |
BRP068.056.2 buddhir matis tathā kṣāntiḥ siddhimūrtis tathā dyutiḥ || 56 ||
BRP068.057.1 gāyatrī caiva sāvitrī maṅgalā sarvamaṅgalā |
BRP068.057.2 prabhā matis tathā kāntis tatra nārāyaṇī sthitā || 57 ||
BRP068.058.1 śraddhā ca kauśikī devī vidyut saudāminī tathā |
BRP068.058.2 nidrā rātris tathā māyā tathānyāmarayoṣitaḥ || 58 ||
BRP068.059.1 vāsudevasya sarvās tā bhavane sampratiṣṭhitāḥ |
BRP068.059.2 atha kiṃ bahunoktena sarvaṃ tatra pratiṣṭhitam || 59 ||
BRP068.060.1 ghṛtācī menakā rambhā sahajanyā tilottamā |
BRP068.060.2 urvaśī caiva nimlocā tathānyā vāmanā parā || 60 ||