31
BRP007.063.1 rākṣasasya madhoḥ putro dhundhur nāma mahāsuraḥ |
BRP007.063.2 śete lokavināśāya tapa āsthāya dāruṇam || 63 ||
BRP007.064.1 saṃvatsarasya paryante sa niśvāsaṃ vimuñcati |
BRP007.064.2 yadā tadā mahī tatra calati sma narādhipa || 64 ||
BRP007.065.1 tasya niḥśvāsavātena raja uddhūyate mahat |
BRP007.065.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam || 65 ||
BRP007.066.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam |
BRP007.066.2 tena tāta na śaknomi tasmin sthātuṃ sva āśrame || 66 ||
BRP007.067.1 taṃ māraya mahākāyaṃ lokānāṃ hitakāmyayā |
BRP007.067.2 lokāḥ svasthā bhavanty adya tasmin vinihate tvayā || 67 ||
BRP007.068.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate |
BRP007.068.2 viṣṇunā ca varo datto mahyaṃ pūrvayuge nṛpa || 68 ||
BRP007.069.1 yas taṃ mahāsuraṃ raudraṃ haniṣyati mahābalam |
BRP007.069.2 tasya tvaṃ varadānena tejaś cākhyāpayiṣyasi || 69 ||
BRP007.070.1 nahi dhundhur mahātejās tejasālpena śakyate |
BRP007.070.2 nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api || 70 ||
BRP007.071.1 vīryaṃ ca sumahat tasya devair api durāsadam |
BRP007.071.2 sa evam ukto rājarṣir uttaṅkena mahātmanā |
BRP007.071.3 kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe || 71 ||

bṛhadaśva uvāca:

BRP007.072.1 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama |
BRP007.072.2 bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ || 72 ||
BRP007.073.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhumāraṇe |
BRP007.073.2 jagāma parvatāyaiva nṛpatiḥ saṃśitavrataḥ || 73 ||

lomaharṣaṇa uvāca:

BRP007.074.1 kuvalāśvas tu putrāṇāṃ śatena saha bho dvijāḥ |
BRP007.074.2 prāyād uttaṅkasahito dhundhos tasya nibarhaṇe || 74 ||
BRP007.075.1 tam āviśat tadā viṣṇus tejasā bhagavān prabhuḥ |
BRP007.075.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā || 75 ||
BRP007.076.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt |
BRP007.076.2 eṣa śrīmān avadhyo 'dya dhundhumāro bhaviṣyati || 76 ||
BRP007.077.1 divyair gandhaiś ca mālyaiś ca taṃ devāḥ samavākiran |
BRP007.077.2 devadundubhayaś caiva praṇedur dvijasattamāḥ || 77 ||
BRP007.078.1 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān |
BRP007.078.2 samudraṃ khānayām āsa vālukāntaram avyayam || 78 ||
BRP007.079.1 tasya putraiḥ khanadbhiś ca vālukāntarhitas tadā |
BRP007.079.2 dhundhur āsādito viprā diśam āvṛtya paścimām || 79 ||
BRP007.080.1 mukhajenāgninā krodhāl lokān udvartayann iva |
BRP007.080.2 vāri susrāva vegena mahodadhir ivodaye || 80 ||
BRP007.081.1 saumasya muniśārdūlā varormikalilo mahān |
BRP007.081.2 tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā || 81 ||