270

brahmovāca:

BRP072.023.1 evam uktvā sa bhagavān umayā sahitaḥ śivaḥ |
BRP072.023.2 mamānukampayā caiva lokānāṃ hitakāmyayā || 23 ||
BRP072.024.1 etac cakāra lokeśaḥ śṛṇu nārada yatnataḥ |
BRP072.024.2 pāpināṃ pāpamokṣāya bhūmir āpo bhaviṣyati || 24 ||
BRP072.025.1 tayoś ca sārasarvasvam āhariṣyāmi pāvanam |
BRP072.025.2 evaṃ niścitya bhagavāṃs tayoḥ sāraṃ samāharat || 25 ||
BRP072.026.1 bhūmiṃ kamaṇḍaluṃ kṛtvā tatrāpaḥ sanniveśya ca |
BRP072.026.2 pāvamānyādibhiḥ sūktair abhimantrya ca yatnataḥ || 26 ||
BRP072.027.1 trijagatpāvanīṃ śaktiṃ tatra sasmāra pāpahā |
BRP072.027.2 mām uvāca sa lokeśo gṛhāṇemaṃ kamaṇḍalum || 27 ||
BRP072.028.1 āpo vai mātaro devyo bhūmir mātā tathāparā |
BRP072.028.2 sthityutpattivināśānāṃ hetutvam ubhayoḥ sthitam || 28 ||
BRP072.029.1 atra pratiṣṭhito dharmo hy atra yajñaḥ sanātanaḥ |
BRP072.029.2 atra bhuktiś ca muktiś ca sthāvaraṃ jaṅgamaṃ tathā || 29 ||
BRP072.030.1 smaraṇān mānasaṃ pāpaṃ vacanād vācikaṃ tathā |
BRP072.030.2 snānapānābhiṣekāc ca praṇaśyaty api kāyikam || 30 ||
BRP072.031.1 etad evāmṛtaṃ loke naitasmāt pāvanaṃ param |
BRP072.031.2 mayābhimantritaṃ brahman gṛhāṇemaṃ kamaṇḍalum || 31 ||
BRP072.032.1 atratyaṃ vāri yaḥ kaścit smared api paṭhed api |
BRP072.032.2 sa sarvakāmān āpnoti gṛhāṇemaṃ kamaṇḍalum || 32 ||
BRP072.033.1 bhūtebhyaś cāpi pañcabhya āpo bhūtaṃ mahoditam |
BRP072.033.2 tāsām utkṛṣṭam etasmād gṛhāṇemaṃ kamaṇḍalum || 33 ||
BRP072.034.1 atra yad vāri śobhiṣṭhaṃ puṇyaṃ pāvanam eva ca |
BRP072.034.2 spṛṣṭvā smṛtvā ca dṛṣṭvā ca brahman pāpād vimokṣyase || 34 ||
BRP072.035.1 evam uktvā mahādevaḥ prādān mama kamaṇḍalum |
BRP072.035.2 tataḥ suragaṇāḥ sarve bhaktyā procuḥ sureśvaram |
BRP072.035.3 āhlādaś ca mahāṃs tatra jayaśabdo vyavartata || 35 ||
BRP072.038.1 devotsave mātur ajaḥ padāgraṃ |
BRP072.038.2 samīkṣya pāpāt patitatvam āpa |
BRP072.038.3 prādāt kṛpāluḥ smaraṇāt pavitrāṃ |
BRP072.038.4 gaṅgāṃ pitā puṇyakamaṇḍalusthām || 38 ||