272

śrībhagavān uvāca:

BRP073.019.1 madbhakto 'sau balir daityo hy avadhyo 'sau surāsuraiḥ |
BRP073.019.2 yathā bhavanto matpoṣyās tathā poṣyo balir mama || 19 ||
BRP073.020.1 vinā tu saṅgaraṃ devā hatvā rājyaṃ triviṣṭape |
BRP073.020.2 baliṃ nibadhya mantroktyā rājyaṃ vaḥ pradadāmy aham || 20 ||

brahmovāca:

BRP073.021.1 tathety uktvā suragaṇāḥ sañjagmur divam eva hi |
BRP073.021.2 bhagavān api deveśo hy adityā garbham āviśat || 21 ||
BRP073.022.1 tasminn utpadyamāne tu utsavāś ca babhūvire |
BRP073.022.2 jāto 'sau vāmano brahman yajñeśo yajñapūruṣaḥ || 22 ||
BRP073.023.1 etasminn antare brahman hayamedhāya dīkṣitaḥ |
BRP073.023.2 balir balavatāṃ śreṣṭha ṛṣimukhyaiḥ samāhitaḥ || 23 ||
BRP073.024.1 purodhasā ca śukreṇa vedavedāṅgavedinā |
BRP073.024.2 makhe tasmin vartamāne yajamāne balau tathā || 24 ||
BRP073.025.1 ārtvijya ṛṣimukhye tu śukre tatra purodhasi |
BRP073.025.2 havirbhāgārtham āsannadevagandharvapannage || 25 ||
BRP073.026.1 dīyatāṃ bhujyatāṃ pūjā kriyatāṃ ca pṛthak pṛthak |
BRP073.026.2 paripūrṇaṃ punaḥ pūrṇam evaṃ vākye pravartati || 26 ||
BRP073.027.1 śanais taddeśam abhyāgād vāmanaḥ sāmagāyanaḥ |
BRP073.027.2 yajñavāṭam anuprāpto vāmanaś citrakuṇḍalaḥ || 27 ||
BRP073.028.1 praśaṃsamānas taṃ yajñaṃ vāmanaṃ prekṣya bhārgavaḥ |
BRP073.028.2 brahmarūpadharaṃ devaṃ vāmanaṃ daityasūdanam || 28 ||
BRP073.029.1 dātāraṃ yajñatapasāṃ phalaṃ hantāraṃ rakṣasām |
BRP073.029.2 jñātvā tvarann athovāca rājānaṃ bhūritejasam || 29 ||
BRP073.030.1 jetāraṃ kṣatradharmeṇa dātāraṃ bhaktito dhanam |
BRP073.030.2 baliṃ balavatāṃ śreṣṭhaṃ sabhāryaṃ dīkṣitaṃ makhe || 30 ||
BRP073.031.1 dhyāyantaṃ yajñapuruṣam utsṛjantaṃ haviḥ pṛthak |
BRP073.031.2 tam āha bhṛguśārdūlaḥ śukraḥ paramabuddhimān || 31 ||

śukra uvāca:

BRP073.032.1 yo 'sau tava makhaṃ prāpto brāhmaṇo vāmanākṛtiḥ |
BRP073.032.2 nāsau vipro bale satyaṃ yajñeśo yajñavāhanaḥ || 32 ||
BRP073.033.1 śiśus tvāṃ yācituṃ prāpto nūnaṃ devahitāya hi |
BRP073.033.2 mayā ca saha sammantrya paścād deyaṃ tvayā prabho || 33 ||

brahmovāca:

BRP073.034.1 balis tu bhārgavaṃ prāha purodhasam arindamaḥ || 34 ||

balir uvāca:

BRP073.035.1 dhanyo 'haṃ mama yajñeśo gṛham āyāti mūrtimān |
BRP073.035.2 āgatya yācate kiñcit kiṃ mantryam avaśiṣyate || 35 ||

brahmovāca:

BRP073.036.1 evam uktvā sabhāryo 'sau śukreṇa ca purodhasā |
BRP073.036.2 jagāma yatra viprendro vāmano 'ditinandanaḥ || 36 ||