275

Chapter 74: Gaṇeśa's device to make Gautama bring down the Gaṅgā

SS 135-138

nārada uvāca:

BRP074.001.1 kamaṇḍalusthitā devī maheśvarajaṭāgatā |
BRP074.001.2 śrutā deva yathā martyam āgatā tad bravītu me || 1 ||

brahmovāca:

BRP074.002.1 maheśvarajaṭāsthā yā āpo devyo mahāmate |
BRP074.002.2 tāsāṃ ca dvividho bheda āhartur dvayakāraṇāt || 2 ||
BRP074.003.1 ekāṃśo brāhmaṇenātra vratadānasamādhinā |
BRP074.003.2 gotamena śivaṃ pūjya āhṛto lokaviśrutaḥ || 3 ||
BRP074.004.1 aparas tu mahāprājña kṣatriyeṇa balīyasā |
BRP074.004.2 ārādhya śaṅkaraṃ devaṃ tapobhir niyamais tathā || 4 ||
BRP074.005.1 bhagīrathena bhūpena āhṛto 'ṃśo aparas tathā |
BRP074.005.2 evaṃ dvairūpyam abhavad gaṅgāyā munisattama || 5 ||

nārada uvāca:

BRP074.006.1 maheśvarajaṭāsthā yā hetunā kena gautamaḥ |
BRP074.006.2 āhartā kṣatriyeṇāpi āhṛtā kena tad vada || 6 ||

brahmovāca:

BRP074.007.1 yathānītā purā vatsa brāhmaṇenetareṇa vā |
BRP074.007.2 tat sarvaṃ vistareṇāhaṃ vadiṣye prītaye tava || 7 ||
BRP074.008.1 yasmin kāle sureśasya umā patny abhavat priyā |
BRP074.008.2 tasminn evābhavad gaṅgā priyā śambhor mahāmate || 8 ||
BRP074.009.1 mama doṣāpanodāya cintayānaḥ śivas tadā |
BRP074.009.2 umayā sahitaḥ śrīmān devīṃ prekṣya viśeṣataḥ || 9 ||
BRP074.010.1 rasavṛttau sthito yasmān nirmame rasam uttamam |
BRP074.010.2 rasikatvāt priyatvāc ca straiṇatvāt pāvanatvataḥ || 10 ||
BRP074.012.1 sarvābhyo hy adhikaprītir gaṅgābhūd dvijasattama |
BRP074.012.2 saivodbhūtā jaṭāmārgāt kasmiṃścit kāraṇāntare |
BRP074.012.3 sa tu saṅgopayām āsa gaṅgāṃ śambhur jaṭāgatām || 12 ||
BRP074.013.1 śirasā ca dhṛtāṃ jñātvā na śaśāka umā tadā |
BRP074.013.2 soḍhuṃ brahmañ jaṭājūṭe sthitāṃ dṛṣṭvā punaḥ punaḥ || 13 ||
BRP074.014.1 amarṣeṇa bhavaṃ gorī prerayasvety abhāṣata |
BRP074.014.2 naivāsau prairayac chambhū rasiko rasam uttamam || 14 ||
BRP074.015.1 jaṭāsv eva tadā devīṃ gopāyantaṃ vimṛśya sā |
BRP074.015.2 vināyakaṃ jayāṃ skandaṃ raho vacanam abravīt || 15 ||
BRP074.016.1 naivāyaṃ tridaśeśāno gaṅgāṃ tyajati kāmukaḥ |
BRP074.016.2 sāpi priyā śivasyādya kathaṃ tyajati tāṃ priyām || 16 ||
BRP074.017.1 evaṃ vimṛśya bahuśo gaurī cāha vināyakam || 17 ||
276

pārvaty uvāca:

BRP074.018.1 na devair nāsurair yakṣair na siddhair bhavatāpi ca |
BRP074.018.2 na rājabhir athānyair vā na gaṅgāṃ tyajati prabhuḥ || 18 ||
BRP074.019.1 punas tapsyāmi vā gatvā himavantaṃ nagottamam |
BRP074.019.2 athavā brāhmaṇaiḥ puṇyais tapobhir hatakalmaṣaiḥ || 19 ||
BRP074.020.1 tair vā jaṭāsthitā gaṅgā prārthitā bhuvam āpnuyāt || 20 ||

brahmovāca:

BRP074.021.1 etac chrutvā mātṛvākyaṃ mātaraṃ prāha vighnarāṭ |
BRP074.021.2 bhrātrā skandena jayayā sammantryeha ca yujyate || 21 ||
BRP074.022.1 tat kurmo mastakād gaṅgāṃ yathā tyajati me pitā |
BRP074.022.2 etasminn antare brahmann anāvṛṣṭir ajāyata || 22 ||
BRP074.023.1 dvir dvādaśa samā martye sarvaprāṇibhayāvahā |
BRP074.023.2 tato vinaṣṭam abhavaj jagat sthāvarajaṅgamam || 23 ||
BRP074.024.1 vinā tu gautamaṃ puṇyam āśramaṃ sarvakāmadam |
BRP074.024.2 sraṣṭukāmaḥ purā putra sthāvaraṃ jaṅgamaṃ tathā || 24 ||
BRP074.025.1 kṛto yajño mayā pūrvaṃ sa devayajano giriḥ |
BRP074.025.2 mannāmā tatra vikhyātas tato brahmagiriḥ sadā || 25 ||
BRP074.026.1 tam āśritya nagaśreṣṭhaṃ sarvadāste sa gautamaḥ |
BRP074.026.2 tasyāśrame mahāpuṇye śreṣṭhe brahmagirau śubhe || 26 ||
BRP074.027.1 ādhayo vyādhayo vāpi durbhikṣaṃ vāpy avarṣaṇam |
BRP074.027.2 bhayaśokau ca dāridryaṃ na śrūyante kadācana || 27 ||
BRP074.028.1 tadāśramaṃ vinānyatra havyaṃ vā kavyam eva ca |
BRP074.028.2 nāsti putra tathā dātā hotā yaṣṭā tathaiva ca || 28 ||
BRP074.029.1 yadaiva gautamo vipro dadāti ca juhoti ca |
BRP074.029.2 tadaivāpy ayanaṃ svarge surāṇām api nānyataḥ || 29 ||
BRP074.030.1 devaloke 'pi martye vā śrūyate gautamo muniḥ |
BRP074.030.2 hotā dātā ca bhoktā ca sa eveti janā viduḥ || 30 ||
BRP074.031.1 tac chrutvā munayaḥ sarve nānāśramanivāsinaḥ |
BRP074.031.2 gautamāśramam āpṛcchann āgacchantas tapodhanāḥ || 31 ||
BRP074.032.1 teṣāṃ munīnāṃ sarveṣām āgatānāṃ sa gautamaḥ |
BRP074.032.2 śiṣyavat putravad bhaktyā pitṛvat poṣako 'bhavat || 32 ||
BRP074.033.1 yasya yathepsitaṃ kāmaṃ yathāyogyaṃ yathākramam |
BRP074.033.2 yathānurūpaṃ sarveṣāṃ śuśrūṣām akaron muniḥ || 33 ||
BRP074.034.1 ājñayā gautamasyāsann oṣadhyo lokamātaraḥ |
BRP074.034.2 ārādhitāḥ punas tena brahmaviṣṇumaheśvarāḥ || 34 ||
BRP074.035.1 jāyante ca tadauṣadhyo lūyante ca tadaiva hi |
BRP074.035.2 sampatsyante tadopyante gautamasya tapobalāt || 35 ||
BRP074.036.1 sarvāḥ samṛddhayas tasya saṃsidhyante manogatāḥ |
BRP074.036.2 pratyahaṃ vakti vinayād gautamas tv āgatān munīn || 36 ||
277
BRP074.037.1 putravac chiṣyavac caiva preṣyavat karavāṇi kim |
BRP074.037.2 pitṛvat poṣayām āsa saṃvatsaragaṇān bahūn || 37 ||
BRP074.038.1 evaṃ vasatsu muniṣu trailokye khyātir āśrayāt |
BRP074.038.2 tato vināyakaḥ prāha mātaraṃ bhrātaraṃ jayām || 38 ||

vināyaka uvāca:

BRP074.039.1 devānāṃ sadane mātar gīyate gautamo dvijaḥ |
BRP074.039.2 yan na sādhyaṃ suragaṇair gautamaḥ kṛtavān iti || 39 ||
BRP074.040.1 evaṃ śrutaṃ mayā devi brāhmaṇasya tapobalam |
BRP074.040.2 sa vipraś cālayed enāṃ mātar gaṅgāṃ jaṭāgatām || 40 ||
BRP074.041.1 tapasā vānyato vāpi pūjayitvā trilocanam |
BRP074.041.2 sa eva cyāvayed enāṃ jaṭāsthāṃ me pitṛpriyām || 41 ||
BRP074.042.1 tatra nītir vidhātavyā tāṃ vipro yācayed yathā |
BRP074.042.2 tatprabhāvāt saricchreṣṭhā śiraso 'vataraty api || 42 ||

brahmovāca:

BRP074.043.1 ity uktvā mātaraṃ bhrātrā jayayā saha vighnarāṭ |
BRP074.043.2 jagāma gautamo yatra brahmasūtradharaḥ kṛśaḥ || 43 ||
BRP074.044.1 vasan katipayāhaḥsu gautamāśramamaṇḍale |
BRP074.044.2 uvāca brāhmaṇān sarvāṃs tatra tatra ca vighnarāṭ || 44 ||
BRP074.045.1 gacchāmaḥ svam adhiṣṭhānam āśramāṇi śucīni ca |
BRP074.045.2 puṣṭāḥ sma gautamānnena pṛcchāmo gautamaṃ munim || 45 ||
BRP074.046.1 iti sammantrya pṛcchanti munayo munisattamāḥ |
BRP074.046.2 sa tān nivārayām āsa snehabuddhyā munīn pṛthak || 46 ||

gautama uvāca:

BRP074.047.1 kṛtāñjaliḥ savinayam āsadhvam iha caiva hi |
BRP074.047.2 yuṣmaccaraṇaśuśrūṣāṃ karomi munipuṅgavāḥ || 47 ||
BRP074.048.1 śuśrūṣau putravan nityaṃ mayi tiṣṭhati nocitam |
BRP074.048.2 bhavatāṃ bhūmidevānām āśramāntarasevanam || 48 ||
BRP074.049.1 idam evāśramaṃ puṇyaṃ sarveṣām iti me matiḥ |
BRP074.049.2 alam anyena munaya āśrameṇa gatena vā || 49 ||

brahmovāca:

BRP074.050.1 iti śrutvā muner vākyaṃ vighnakṛtyam anusmaran |
BRP074.050.2 uvāca prāñjalir bhūtvā brāhmaṇān sa gaṇādhipaḥ || 50 ||

gaṇādhipa uvāca:

BRP074.051.1 annakrītā vayaṃ kiṃ no nivārayata gautamaḥ |
BRP074.051.2 sāmnā naiva vayaṃ śaktā gantuṃ svaṃ svaṃ niveśanam || 51 ||
BRP074.052.1 nāyam arhati daṇḍaṃ vā upakārī dvijottamaḥ |
BRP074.052.2 tasmād buddhyā vyavasyāmi tat sarvair anumanyatām || 52 ||

brahmovāca:

BRP074.053.1 tataḥ sarve dvijaśreṣṭhāḥ kriyatām ity anubruvan |
BRP074.053.2 etasya tūpakārāya lokānāṃ hitakāmyayā || 53 ||
BRP074.054.1 brāhmaṇānāṃ ca sarveṣāṃ śreyo yat syāt tathā kuru |
BRP074.054.2 brāhmaṇānāṃ vacaḥ śrutvā mene vākyaṃ gaṇādhipaḥ || 54 ||
278

vināyaka uvāca:

BRP074.055.1 kriyate guṇarūpaṃ yad gautamasya viśeṣataḥ || 55 ||

brahmovāca:

BRP074.056.1 anumānya dvijān sarvān punaḥ punar udāradhīḥ |
BRP074.056.2 svayaṃ ca brāhmaṇo bhūtvā praṇamya brāhmaṇān punaḥ |
BRP074.056.3 mātur mate sthito vidvāñ jayāṃ prāha gaṇeśvaraḥ || 56 ||

vināyaka uvāca:

BRP074.057.1 yathā nānyo vijānīte tathā kuru śubhānane |
BRP074.057.2 gorūpadhāriṇī gaccha gautamo yatra tiṣṭhati || 57 ||
BRP074.058.1 śālīn khāda vināśyātha vikāraṃ kuru bhāmini |
BRP074.058.2 kṛte prahāre huṅkāre prekṣite cāpi kiñcana |
BRP074.058.3 pata dīnaṃ svanaṃ kṛtvā na mriyasva na jīva ca || 58 ||

brahmovāca:

BRP074.059.1 tathā cakāra vijayā vighneśvaramate sthitā |
BRP074.059.2 yatrāsīd gautamo vipro jayā gorūpadhāriṇī || 59 ||
BRP074.060.1 jagāma śālīn khādantī tāṃ dadarśa sa gautamaḥ |
BRP074.060.2 gāṃ dṛṣṭvā vikṛtāṃ vipras tāṃ tṛṇena nyavārayat || 60 ||
BRP074.061.1 nivāryamāṇā sā tena svanaṃ kṛtvā papāta gauḥ |
BRP074.061.2 tasyāṃ tu patitāyāṃ ca hāhākāro mahān abhūt || 61 ||
BRP074.062.1 svanaṃ śrutvā ca dṛṣṭvā ca gautamasya viceṣṭitam |
BRP074.062.2 vyathitā brāhmaṇāḥ prāhur vighnarājapuraskṛtāḥ || 62 ||

brāhmaṇā ūcuḥ:

BRP074.063.1 ito gacchāmahe sarve na sthātavyaṃ tavāśrame |
BRP074.063.2 putravat poṣitāḥ sarve pṛṣṭo 'si munipuṅgava || 63 ||

brahmovāca:

BRP074.064.1 iti śrutvā munir vākyaṃ viprāṇāṃ gacchatāṃ tadā |
BRP074.064.2 vajrāhata ivāsīt sa viprāṇāṃ purato 'patat || 64 ||
BRP074.065.1 tam ūcur brāhmaṇāḥ sarve paśyemāṃ patitāṃ bhuvi |
BRP074.065.2 rudrāṇāṃ mātaraṃ devīṃ jagatāṃ pāvanīṃ priyām || 65 ||
BRP074.066.1 tīrthadevasvarūpiṇyām asyāṃ gavi vidher balāt |
BRP074.066.2 patitāyāṃ muniśreṣṭha gantavyam avaśiṣyate || 66 ||
BRP074.067.1 cīrṇaṃ vrataṃ kṣayaṃ yāti yathā vāsas tvadāśrame |
BRP074.067.2 vayaṃ nānyadhanā brahman kevalaṃ tu tapodhanāḥ || 67 ||

brahmovāca:

BRP074.068.1 viprāṇāṃ purataḥ sthitvā vinītaḥ prāha gautamaḥ || 68 ||

gautama uvāca:

BRP074.069.1 bhavanta eva śaraṇaṃ pūtaṃ māṃ kartum arhatha || 69 ||

brahmovāca:

BRP074.070.1 tataḥ provāca bhagavān vighnarāḍ brāhmaṇair vṛtaḥ || 70 ||

vighnarāja uvāca:

BRP074.071.1 naiveyaṃ mriyate tatra naiva jīvati tatra kim |
BRP074.071.2 vadāmo 'smin susandigdhe niṣkṛtiṃ gatim eva vā || 71 ||
279

gautama uvāca:

BRP074.072.1 katham utthāsyatīyaṃ gaur atha cāsmiṃś ca niṣkṛtim |
BRP074.072.2 vaktum arhatha tat sarvaṃ kariṣye 'ham asaṃśayam || 72 ||

brāhmaṇā ūcuḥ:

BRP074.073.1 sarveṣāṃ ca matenāyaṃ vadiṣyati ca buddhimān |
BRP074.073.2 etad vākyam athāsmākaṃ pramāṇaṃ tava gautama || 73 ||

brahmovāca:

BRP074.074.1 brāhmaṇaiḥ preryamāṇo 'sau gautamena balīyasā |
BRP074.074.2 vighnakṛd brahmavapuṣā prāha sarvān idaṃ vacaḥ || 74 ||

vighnarāja uvāca:

BRP074.075.1 sarveṣāṃ ca matenāhaṃ vadiṣyāmi yathārthavat |
BRP074.075.2 anumanyantu munayo madvākyaṃ gautamo 'pi ca || 75 ||
BRP074.076.1 maheśvarajaṭājūṭe brahmaṇo 'vyaktajanmanaḥ |
BRP074.076.2 kamaṇḍalusthitaṃ vāri tiṣṭhatīti hi śuśruma || 76 ||
BRP074.077.1 tad ānayasva tarasā tapasā niyamena ca |
BRP074.077.2 tenābhiṣiñca gām etāṃ bhagavan bhuvam āśritām |
BRP074.077.3 tato vatsyāmahe sarve pūrvavat tava veśmani || 77 ||

brahmovāca:

BRP074.078.1 ity uktavati viprendre brāhmaṇānāṃ ca saṃsadi |
BRP074.078.2 tatrāpatat puṣpavṛṣṭir jayaśabdo vyavardhata |
BRP074.078.3 tataḥ kṛtāñjalir namro gautamo vākyam abravīt || 78 ||

gautama uvāca:

BRP074.079.1 tapasāgniprasādena devabrahmaprasādataḥ |
BRP074.079.2 bhavatāṃ ca prasādena matsaṅkalpo 'nusidhyatām || 79 ||

brahmovāca:

BRP074.080.1 evam astv iti taṃ viprā āpṛcchan munipuṅgavam |
BRP074.080.2 svāni sthānāni te jagmuḥ samṛddhāny annavāribhiḥ || 80 ||
BRP074.081.1 yāteṣu teṣu vipreṣu bhrātrā saha gaṇeśvaraḥ |
BRP074.081.2 jayayā saha suprītaḥ kṛtakṛtyo nyavartata || 81 ||
BRP074.082.1 gateṣu brahmavṛndeṣu gaṇeśe ca gate tathā |
BRP074.082.2 gautamo 'pi muniśreṣṭhas tapasā hatakalmaṣaḥ || 82 ||
BRP074.083.1 dhyāyaṃs tadarthaṃ sa muniḥ kim idaṃ mama saṃsthitam |
BRP074.083.2 ity evaṃ bahuśo dhyāyañ jñānena jñātavān dvija || 83 ||
BRP074.084.1 niścitya devakāryārtham ātmanaḥ kilbiṣāṃ gatim |
BRP074.084.2 lokānām upakāraṃ ca śambhoḥ prīṇanam eva ca || 84 ||
BRP074.085.1 umāyāḥ prīṇanaṃ cāpi gaṅgānayanam eva ca |
BRP074.085.2 sarvaṃ śreyaskaraṃ manye mayi naiva ca kilbiṣam || 85 ||
BRP074.086.1 ity evaṃ manasā dhyāyan suprīto 'bhūd dvijottamaḥ |
BRP074.086.2 ārādhya jagatām īśaṃ trinetraṃ vṛṣabhadhvajam || 86 ||
280
BRP074.087.1 ānayiṣye saricchreṣṭhāṃ prītā 'stu girijā mama |
BRP074.087.2 sapatnī jagadambāyā maheśvarajaṭāsthitā || 87 ||
BRP074.088.1 evaṃ hi saṅkalpya munipravīraḥ |
BRP074.088.2 sa gautamo brahmagirer jagāma |
BRP074.088.3 kailāsam ādhiṣṭhitam ugradhanvanā |
BRP074.088.4 surārcitaṃ priyayā brahmavṛndaiḥ || 88 ||