279

gautama uvāca:

BRP074.072.1 katham utthāsyatīyaṃ gaur atha cāsmiṃś ca niṣkṛtim |
BRP074.072.2 vaktum arhatha tat sarvaṃ kariṣye 'ham asaṃśayam || 72 ||

brāhmaṇā ūcuḥ:

BRP074.073.1 sarveṣāṃ ca matenāyaṃ vadiṣyati ca buddhimān |
BRP074.073.2 etad vākyam athāsmākaṃ pramāṇaṃ tava gautama || 73 ||

brahmovāca:

BRP074.074.1 brāhmaṇaiḥ preryamāṇo 'sau gautamena balīyasā |
BRP074.074.2 vighnakṛd brahmavapuṣā prāha sarvān idaṃ vacaḥ || 74 ||

vighnarāja uvāca:

BRP074.075.1 sarveṣāṃ ca matenāhaṃ vadiṣyāmi yathārthavat |
BRP074.075.2 anumanyantu munayo madvākyaṃ gautamo 'pi ca || 75 ||
BRP074.076.1 maheśvarajaṭājūṭe brahmaṇo 'vyaktajanmanaḥ |
BRP074.076.2 kamaṇḍalusthitaṃ vāri tiṣṭhatīti hi śuśruma || 76 ||
BRP074.077.1 tad ānayasva tarasā tapasā niyamena ca |
BRP074.077.2 tenābhiṣiñca gām etāṃ bhagavan bhuvam āśritām |
BRP074.077.3 tato vatsyāmahe sarve pūrvavat tava veśmani || 77 ||

brahmovāca:

BRP074.078.1 ity uktavati viprendre brāhmaṇānāṃ ca saṃsadi |
BRP074.078.2 tatrāpatat puṣpavṛṣṭir jayaśabdo vyavardhata |
BRP074.078.3 tataḥ kṛtāñjalir namro gautamo vākyam abravīt || 78 ||

gautama uvāca:

BRP074.079.1 tapasāgniprasādena devabrahmaprasādataḥ |
BRP074.079.2 bhavatāṃ ca prasādena matsaṅkalpo 'nusidhyatām || 79 ||

brahmovāca:

BRP074.080.1 evam astv iti taṃ viprā āpṛcchan munipuṅgavam |
BRP074.080.2 svāni sthānāni te jagmuḥ samṛddhāny annavāribhiḥ || 80 ||
BRP074.081.1 yāteṣu teṣu vipreṣu bhrātrā saha gaṇeśvaraḥ |
BRP074.081.2 jayayā saha suprītaḥ kṛtakṛtyo nyavartata || 81 ||
BRP074.082.1 gateṣu brahmavṛndeṣu gaṇeśe ca gate tathā |
BRP074.082.2 gautamo 'pi muniśreṣṭhas tapasā hatakalmaṣaḥ || 82 ||
BRP074.083.1 dhyāyaṃs tadarthaṃ sa muniḥ kim idaṃ mama saṃsthitam |
BRP074.083.2 ity evaṃ bahuśo dhyāyañ jñānena jñātavān dvija || 83 ||
BRP074.084.1 niścitya devakāryārtham ātmanaḥ kilbiṣāṃ gatim |
BRP074.084.2 lokānām upakāraṃ ca śambhoḥ prīṇanam eva ca || 84 ||
BRP074.085.1 umāyāḥ prīṇanaṃ cāpi gaṅgānayanam eva ca |
BRP074.085.2 sarvaṃ śreyaskaraṃ manye mayi naiva ca kilbiṣam || 85 ||
BRP074.086.1 ity evaṃ manasā dhyāyan suprīto 'bhūd dvijottamaḥ |
BRP074.086.2 ārādhya jagatām īśaṃ trinetraṃ vṛṣabhadhvajam || 86 ||