276

pārvaty uvāca:

BRP074.018.1 na devair nāsurair yakṣair na siddhair bhavatāpi ca |
BRP074.018.2 na rājabhir athānyair vā na gaṅgāṃ tyajati prabhuḥ || 18 ||
BRP074.019.1 punas tapsyāmi vā gatvā himavantaṃ nagottamam |
BRP074.019.2 athavā brāhmaṇaiḥ puṇyais tapobhir hatakalmaṣaiḥ || 19 ||
BRP074.020.1 tair vā jaṭāsthitā gaṅgā prārthitā bhuvam āpnuyāt || 20 ||

brahmovāca:

BRP074.021.1 etac chrutvā mātṛvākyaṃ mātaraṃ prāha vighnarāṭ |
BRP074.021.2 bhrātrā skandena jayayā sammantryeha ca yujyate || 21 ||
BRP074.022.1 tat kurmo mastakād gaṅgāṃ yathā tyajati me pitā |
BRP074.022.2 etasminn antare brahmann anāvṛṣṭir ajāyata || 22 ||
BRP074.023.1 dvir dvādaśa samā martye sarvaprāṇibhayāvahā |
BRP074.023.2 tato vinaṣṭam abhavaj jagat sthāvarajaṅgamam || 23 ||
BRP074.024.1 vinā tu gautamaṃ puṇyam āśramaṃ sarvakāmadam |
BRP074.024.2 sraṣṭukāmaḥ purā putra sthāvaraṃ jaṅgamaṃ tathā || 24 ||
BRP074.025.1 kṛto yajño mayā pūrvaṃ sa devayajano giriḥ |
BRP074.025.2 mannāmā tatra vikhyātas tato brahmagiriḥ sadā || 25 ||
BRP074.026.1 tam āśritya nagaśreṣṭhaṃ sarvadāste sa gautamaḥ |
BRP074.026.2 tasyāśrame mahāpuṇye śreṣṭhe brahmagirau śubhe || 26 ||
BRP074.027.1 ādhayo vyādhayo vāpi durbhikṣaṃ vāpy avarṣaṇam |
BRP074.027.2 bhayaśokau ca dāridryaṃ na śrūyante kadācana || 27 ||
BRP074.028.1 tadāśramaṃ vinānyatra havyaṃ vā kavyam eva ca |
BRP074.028.2 nāsti putra tathā dātā hotā yaṣṭā tathaiva ca || 28 ||
BRP074.029.1 yadaiva gautamo vipro dadāti ca juhoti ca |
BRP074.029.2 tadaivāpy ayanaṃ svarge surāṇām api nānyataḥ || 29 ||
BRP074.030.1 devaloke 'pi martye vā śrūyate gautamo muniḥ |
BRP074.030.2 hotā dātā ca bhoktā ca sa eveti janā viduḥ || 30 ||
BRP074.031.1 tac chrutvā munayaḥ sarve nānāśramanivāsinaḥ |
BRP074.031.2 gautamāśramam āpṛcchann āgacchantas tapodhanāḥ || 31 ||
BRP074.032.1 teṣāṃ munīnāṃ sarveṣām āgatānāṃ sa gautamaḥ |
BRP074.032.2 śiṣyavat putravad bhaktyā pitṛvat poṣako 'bhavat || 32 ||
BRP074.033.1 yasya yathepsitaṃ kāmaṃ yathāyogyaṃ yathākramam |
BRP074.033.2 yathānurūpaṃ sarveṣāṃ śuśrūṣām akaron muniḥ || 33 ||
BRP074.034.1 ājñayā gautamasyāsann oṣadhyo lokamātaraḥ |
BRP074.034.2 ārādhitāḥ punas tena brahmaviṣṇumaheśvarāḥ || 34 ||
BRP074.035.1 jāyante ca tadauṣadhyo lūyante ca tadaiva hi |
BRP074.035.2 sampatsyante tadopyante gautamasya tapobalāt || 35 ||
BRP074.036.1 sarvāḥ samṛddhayas tasya saṃsidhyante manogatāḥ |
BRP074.036.2 pratyahaṃ vakti vinayād gautamas tv āgatān munīn || 36 ||