Chapter 77: Śiva's account of the Gautamī Gaṅgā

SS 140-141

brahmovāca:

BRP077.001.1 tryambakaś ca iti prāha gautamaṃ munibhir vṛtam || 1 ||

śiva uvāca:

BRP077.002.1 dvihastamātre tīrthāni sambhaviṣyanti gautama |
BRP077.002.2 sarvatrāhaṃ sannihitaḥ sarvakāmapradas tathā || 2 ||

brahmovāca:

BRP077.003.1 gaṅgādvāre prayāge ca tathā sāgarasaṅgame |
BRP077.003.2 eteṣu puṇyadā puṃsāṃ muktidā sā bhagīrathī || 3 ||
BRP077.004.1 narmadā tu saricchreṣṭhā parvate 'marakaṇṭake |
BRP077.004.2 yamunā saṅgatā tatra prabhāse tu sarasvatī || 4 ||
BRP077.005.1 kṛṣṇā bhīmarathī caiva tuṅgabhadrā tu nārada |
BRP077.005.2 tisṛṇāṃ saṅgamo yatra tat tīrthaṃ muktidaṃ nṛṇām || 5 ||
BRP077.006.1 payouṣṇī saṅgatā yatra tatratyā tac ca muktidam |
BRP077.006.2 iyaṃ tu gautamī vatsa yatra kvāpi mamājñayā || 6 ||
BRP077.007.1 sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati |
BRP077.007.2 kiñcitkāle puṇyatamaṃ kiñcittīrthaṃ surāgame || 7 ||
BRP077.008.1 sarveṣāṃ sarvadā tīrthaṃ gautamī nātra saṃśayaḥ |
286
BRP077.008.2 tisraḥ koṭyo 'rdhakoṭī ca yojanānāṃ śatadvaye || 8 ||
BRP077.009.1 tīrthāni muniśārdūla sambhaviṣyanti gautama |
BRP077.009.2 iyaṃ māheśvarī gaṅgā gautamī vaiṣṇavīti ca || 9 ||
BRP077.010.1 brāhmī godāvarī nandā sunandā kāmadāyinī |
BRP077.010.2 brahmatejaḥsamānītā sarvapāpapraṇāśanī || 10 ||
BRP077.011.1 smaraṇād eva pāpaughahantrī mama sadā priyā |
BRP077.011.2 pañcānām api bhūtānām āpaḥ śreṣṭhatvam āgatāḥ || 11 ||
BRP077.012.1 tatrāpi tīrthabhūtās tu tasmād āpaḥ parāḥ smṛtāḥ |
BRP077.012.2 tāsāṃ bhāgīrathī śreṣṭhā tābhyo 'pi gautamī tathā || 12 ||
BRP077.013.1 ānītā sajaṭā gaṅgā asyā nānyac chubhāvaham |
BRP077.013.2 svarge bhuvi tale vāpi tīrthaṃ sarvārthadaṃ mune || 13 ||

brahmovāca:

BRP077.014.1 ity etat kathitaṃ putra gautamāya mahātmane |
BRP077.014.2 sākṣād dhareṇa tuṣṭena mayā tava niveditam || 14 ||
BRP077.015.1 evaṃ sā gautamī gaṅgā sarvebhyo 'py adhikā matā |
BRP077.015.2 tatsvarūpaṃ ca kathitaṃ kuto 'nyā śravaṇaspṛhā || 15 ||