288
BRP078.029.1 tasya prabhāvaṃ te jñātvā rākṣasā māyayā yutāḥ |
BRP078.029.2 sāgarāṇāṃ ca sarveṣāṃ vadhopāyaṃ pracakrire || 29 ||
BRP078.030.1 vinā yuddhena te bhītā rākṣasāḥ satvarās tadā |
BRP078.030.2 āgatya yatra sa muniḥ kapilaḥ kopano mahān || 30 ||
BRP078.031.1 śirodeśe hayaṃ te vai baddhvātha tvarayānvitāḥ |
BRP078.031.2 dūre sthitvā mauninaś ca prekṣantaḥ kiṃ bhaved iti || 31 ||
BRP078.032.1 tatas tu sāgarāḥ sarve nirviśanto rasātalam |
BRP078.032.2 dadṛśus te hayaṃ baddhaṃ śayānaṃ puruṣaṃ tathā || 32 ||
BRP078.033.1 taṃ menire ca hartāraṃ kratuhantāram eva ca |
BRP078.033.2 enaṃ hatvā mahāpāpaṃ nayāmo 'śvaṃ nṛpāntikam || 33 ||
BRP078.034.1 kecid ūcuḥ paśuṃ baddhaṃ nayāmo 'nena kiṃ phalam |
BRP078.034.2 tadāhur apare śūrā rājānaḥ śāsakā vayam || 34 ||
BRP078.035.1 utthāpyainaṃ mahāpāpaṃ hanmaḥ kṣātreṇa varcasā |
BRP078.035.2 te taṃ jaghnur muniṃ pādair bruvanto niṣṭhurāṇi ca || 35 ||
BRP078.036.1 tataḥ kopena mahatā kapilo munisattamaḥ |
BRP078.036.2 sāgarān īkṣayām āsa tān kopād bhasmasāt karot || 36 ||
BRP078.037.1 jajvalus te tatas tatra sāgarāḥ sarva eva hi |
BRP078.037.2 tat tu sarvaṃ na jānāti dīkṣitaḥ sagaro nṛpaḥ || 37 ||
BRP078.038.1 nāradaḥ kathayām āsa sagarāya mahātmane |
BRP078.038.2 kapilasya tu saṃsthānaṃ hayasyāpi tu saṃsthitim || 38 ||
BRP078.039.1 rākṣasānāṃ tu vikṛtiṃ sāgarāṇāṃ ca nāśanam |
BRP078.039.2 tataś cintāparo rājā kartavyaṃ nāvabudhyata || 39 ||
BRP078.040.1 aparo 'pi sutaś cāsīd asamañjā iti śrutaḥ |
BRP078.040.2 sa tu bālāṃs tathā paurān maurkhyāt kṣipati cāmbhasi || 40 ||
BRP078.041.1 sagaro 'py atha vijñaptaḥ pauraiḥ sammilitais tadā |
BRP078.041.2 durnayaṃ tasya taṃ jñātvā tataḥ kruddho 'bravīn nṛpaḥ || 41 ||
BRP078.042.1 svān amātyāṃs tadā rājā deśatyāgaṃ karotv ayam |
BRP078.042.2 asamañjāḥ kṣatradharmatyāgī vai bālaghātakaḥ || 42 ||
BRP078.043.1 sagarasya tu tad vākyaṃ śrutvāmātyās tvarānvitāḥ |
BRP078.043.2 tatyajur nṛpateḥ putram asamañjā gato vanam || 43 ||
BRP078.044.1 sāgarā brahmaśāpena naṣṭāḥ sarve rasātale |
BRP078.044.2 eko 'pi ca vanaṃ prāpta idānīṃ kā gatir mama || 44 ||
BRP078.045.1 aṃśumān iti vikhyātaḥ putras tasyāsamañjasaḥ |
BRP078.045.2 ānāyya bālakaṃ rājā kāryaṃ tasmai nyavedayat || 45 ||
BRP078.046.1 kapilaṃ ca samārādhya aṃśumān api bālakaḥ |
BRP078.046.2 sagarāya hayaṃ prādāt tataḥ pūrṇo 'bhavat kratuḥ || 46 ||
BRP078.047.1 tasyāpi putras tejasvī dilīpa iti dhārmikaḥ |
BRP078.047.2 tasyāpi putro matimān bhagīratha iti śrutaḥ || 47 ||
BRP078.048.1 pitāmahānāṃ sarveṣāṃ gatiṃ śrutvā suduḥkhitaḥ |
BRP078.048.2 sagaraṃ nṛpaśārdūlaṃ papraccha vinayānvitaḥ || 48 ||
BRP078.049.1 sāgarāṇāṃ tu sarveṣāṃ niṣkṛtis tu kathaṃ bhavet |
BRP078.049.2 bhagīrathaṃ nṛpaḥ prāha kapilo vetti putraka || 49 ||