37
BRP008.067.1 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ |
BRP008.067.2 rājā pañcajano nāma babhūva sa mahādyutiḥ || 67 ||
BRP008.068.1 itarā suṣuve tumbīṃ bījapūrṇām iti śrutiḥ |
BRP008.068.2 tatra ṣaṣṭisahasrāṇi garbhās te tilasammitāḥ || 68 ||
BRP008.069.1 sambabhūvur yathākālaṃ vavṛdhuś ca yathāsukham |
BRP008.069.2 ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhe tataḥ || 69 ||
BRP008.070.1 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpaḥ |
BRP008.070.2 tato daśasu māseṣu samuttasthur yathākramam || 70 ||
BRP008.071.1 kumārās te yathākālaṃ sagaraprītivardhanāḥ |
BRP008.071.2 ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ || 71 ||
BRP008.072.1 garbhād alābūmadhyād vai jātāni pṛthivīpateḥ |
BRP008.072.2 teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām || 72 ||
BRP008.073.1 ekaḥ pañcajano nāma putro rājā babhūva ha |
BRP008.073.2 śūraḥ pañcajanasyāsīd aṃśumān nāma vīryavān || 73 ||
BRP008.074.1 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ |
BRP008.074.2 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam || 74 ||
BRP008.075.1 trayo 'bhisandhitā lokā buddhyā satyena cānaghāḥ |
BRP008.075.2 dilīpasya tu dāyādo mahārājo bhagīrathaḥ || 75 ||
BRP008.076.1 yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ |
BRP008.076.2 samudram ānayac caināṃ duhitṛtve 'py akalpayat || 76 ||
BRP008.077.1 tasmād bhāgīrathī gaṅgā kathyate vaṃśacintakaiḥ |
BRP008.077.2 bhagīrathasuto rājā śruta ity abhiviśrutaḥ || 77 ||
BRP008.078.1 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ |
BRP008.078.2 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat || 78 ||
BRP008.079.1 ayutājit tu dāyādaḥ sindhudvīpasya vīryavān |
BRP008.079.2 ayutājitsutas tv āsīd ṛtuparṇo mahāyaśāḥ || 79 ||
BRP008.080.1 divyākṣahṛdayajño vai rājā nalasakho balī |
BRP008.080.2 ṛtuparṇasutas tv āsīd ārtaparṇir mahāyaśāḥ || 80 ||
BRP008.081.1 sudāsas tasya tanayo rājā indrasakho 'bhavat |
BRP008.081.2 sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ || 81 ||
BRP008.082.1 khyātaḥ kalmāṣapādo vai rājā mitrasaho 'bhavat |
BRP008.082.2 kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ || 82 ||
BRP008.083.1 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ |
BRP008.083.2 anaraṇyasuto nighno nighnato dvau babhūvatuḥ || 83 ||
BRP008.084.1 anamitro raghuś caiva pārthivarṣabhasattamau |
BRP008.084.2 anamitrasuto rājā vidvān duliduho 'bhavat || 84 ||
BRP008.085.1 dilīpas tanayas tasya rāmasya prapitāmahaḥ |
BRP008.085.2 dīrghabāhur dilīpasya raghur nāmnā suto 'bhavat || 85 ||