35
BRP008.029.1 haihayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam |
BRP008.029.2 tatpatnī garbham ādāya aurvasyāśramam āviśat || 29 ||
BRP008.030.1 nāsatyo dhārmikaś caiva sa ha dharmayuge 'bhavat |
BRP008.030.2 sagaras tu suto bāhor yajñe saha gareṇa vai || 30 ||
BRP008.031.1 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ |
BRP008.031.2 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ || 31 ||
BRP008.032.1 jigāya pṛthivīṃ hatvā tālajaṅghān sahaihayān |
BRP008.032.2 śakānāṃ pahnavānāṃ ca dharmaṃ nirasad acyutaḥ |
BRP008.032.3 kṣatriyāṇāṃ muniśreṣṭhāḥ pāradānāṃ ca dharmavit || 32 ||

munaya ūcuḥ:

BRP008.033.1 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ |
BRP008.033.2 kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām || 33 ||
BRP008.034.1 dharmān kulocitān rājā kruddho nirasad acyutaḥ |
BRP008.034.2 etan naḥ sarvam ācakṣva vistareṇa mahāmate || 34 ||

lomaharṣaṇa uvāca:

BRP008.035.1 bāhor vyasaninaḥ pūrvaṃ hṛtaṃ rājyam abhūt kila |
BRP008.035.2 haihayais tālajaṅghaiś ca śakaiḥ sārdhaṃ dvijottamāḥ || 35 ||
BRP008.036.1 yavanāḥ pāradāś caiva kāmbojāḥ pahnavās tathā |
BRP008.036.2 ete hy api gaṇāḥ pañca haihayārthe parākraman || 36 ||
BRP008.037.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau |
BRP008.037.2 patnyā cānugato duḥkhī tatra prāṇān avāsṛjat || 37 ||
BRP008.038.1 patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt |
BRP008.038.2 sapatnyā ca garas tasyai dattaḥ pūrvaṃ kilānaghāḥ || 38 ||
BRP008.039.1 sā tu bhartuś citāṃ kṛtvā vane tām abhyarohata |
BRP008.039.2 aurvas tāṃ bhārgavo viprāḥ kāruṇyāt samavārayat || 39 ||
BRP008.040.1 tasyāśrame ca garbhaḥ sa gareṇaiva sahācyutaḥ |
BRP008.040.2 vyajāyata mahābāhuḥ sagaro nāma pārthivaḥ || 40 ||
BRP008.041.1 aurvas tu jātakarmādīṃs tasya kṛtvā mahātmanaḥ |
BRP008.041.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat || 41 ||
BRP008.042.1 āgneyaṃ tu mahābhāgā amarair api duḥsaham |
BRP008.042.2 sa tenāstrabalenājau balena ca samanvitaḥ || 42 ||
BRP008.043.1 haihayān vijaghānāśu kruddho rudraḥ paśūn iva |
BRP008.043.2 ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ || 43 ||
BRP008.044.1 tataḥ śakāṃś ca yavanān kāmbojān pāradāṃs tathā |
BRP008.044.2 pahnavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ || 44 ||
BRP008.045.1 te vadhyamānā vīreṇa sagareṇa mahātmanā |
BRP008.045.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam || 45 ||
BRP008.046.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ |
BRP008.046.2 sagaraṃ vārayām āsa teṣāṃ dattvābhayaṃ tadā || 46 ||
BRP008.047.1 sagaraḥ svāṃ pratijñāṃ tu guror vākyaṃ niśamya ca |
BRP008.047.2 dharmaṃ jaghāna teṣāṃ vai veṣān anyāṃś cakāra ha || 47 ||