299
BRP083.003.1 purodhāḥ kaśyapas tasya sarvajñānaviśāradaḥ |
BRP083.003.2 tam apṛcchan mahābāhur bhauvanaḥ sārvabhauvanaḥ || 3 ||
BRP083.004.1 yakṣye 'haṃ hayamedhaiś ca yugapad daśabhir mune |
BRP083.004.2 ity apṛcchad guruṃ vipraṃ kva yakṣyāmi surān iti || 4 ||
BRP083.005.1 so 'vadad devayajanaṃ tatra tatra nṛpottama |
BRP083.005.2 yatra yatra dvijaśreṣṭhāḥ prāvartanta mahākratūn || 5 ||
BRP083.006.1 tatrābhavann ṛṣigaṇā ārtvijye makhamaṇḍale |
BRP083.006.2 yugapad daśamedhāni pravṛttāni purodhasā || 6 ||
BRP083.007.1 pūrṇatāṃ nāyayus tāni dṛṣṭvā cintāparo nṛpaḥ |
BRP083.007.2 vihāya devayajanaṃ punar anyatra tān kratūn || 7 ||
BRP083.008.1 upākrāmat tathā tatra vighnadoṣās tam āyayuḥ |
BRP083.008.2 dṛṣṭvāpūrṇāṃs tato yajñān rājā gurum abhāṣata || 8 ||

rājovāca:

BRP083.009.1 deśadoṣāt kāladoṣān mama doṣāt tavāpi vā |
BRP083.009.2 pūrṇatāṃ nāpnuvanti sma daśamedhāni vājinaḥ || 9 ||

brahmovāca:

BRP083.010.1 tataś ca duḥkhito rājā kaśyapena purodhasā |
BRP083.010.2 gīṣpater bhrātaraṃ jyeṣṭhaṃ gatvā saṃvartam ūcatuḥ || 10 ||

kaśyapabhauvanāv ūcatuḥ:

BRP083.011.1 bhagavan yugapat kāryāṇy aśvamedhāni mānada |
BRP083.011.2 daśa sampūrṇatāṃ yānti taṃ deśaṃ taṃ guruṃ vada || 11 ||

brahmovāca:

BRP083.012.1 tato dhyātvā ṛṣiśreṣṭhaḥ saṃvarto bhauvanaṃ tadā |
BRP083.012.2 abravīd gaccha brahmāṇaṃ guruṃ deśaṃ vadiṣyati || 12 ||
BRP083.013.1 bhauvano 'pi mahāprājñaḥ kaśyapena mahātmanā |
BRP083.013.2 āgatya mām abravīc ca guruṃ deśādikaṃ ca yat || 13 ||
BRP083.014.1 tato 'ham abravaṃ putra bhauvanaṃ kaśyapaṃ tathā |
BRP083.014.2 gautamīṃ gaccha rājendra sa deśaḥ kratupuṇyavān || 14 ||
BRP083.015.1 ayam eva guruḥ śreṣṭhaḥ kaśyapo vedapāragaḥ |
BRP083.015.2 guror asya prasādena gautamyāś ca prasādataḥ || 15 ||
BRP083.016.1 ekena hayamedhena tatra snānena vā punaḥ |
BRP083.016.2 setsyanti tatra yajñāś ca daśamedhāni vājinaḥ || 16 ||
BRP083.017.1 tac chrutvā bhauvano rājā gautamītīram abhyagāt |
BRP083.017.2 kaśyapena sahāyena hayamedhāya dīkṣitaḥ || 17 ||
BRP083.018.1 tataḥ pravṛtte yajñeśe hayamedhe mahākratau |
BRP083.018.2 sampūrṇe tu tadā rājā pṛthivīṃ dātum udyataḥ || 18 ||
BRP083.019.1 tato 'ntarikṣe vāg uccair uvāca nṛpasattamam |
BRP083.019.2 pūjayitvā sthitaṃ viprān ṛtvijo 'tha sadaspatīn || 19 ||

ākāśavāg uvāca:

BRP083.020.1 purodhase kaśyapāya saśailavanakānanām |
BRP083.020.2 pṛthivīṃ dātukāmena dattaṃ sarvaṃ tvayā nṛpa || 20 ||
BRP083.021.1 bhūmidānaspṛhāṃ tyaktvā annaṃ dehi mahāphalam |
BRP083.021.2 nānnadānasamaṃ puṇyaṃ triṣu lokeṣu vidyate || 21 ||