Chapter 84: Birth of Hanumat and his half-brother

SS 149

brahmovāca:

BRP084.001.1 paiśācaṃ tīrtham aparaṃ pūjitaṃ brahmavādibhiḥ |
BRP084.001.2 tasya svarūpaṃ vakṣyāmi gautamyā dakṣiṇe taṭe || 1 ||
BRP084.002.1 girir brahmagireḥ pārśve añjano nāma nārada |
BRP084.002.2 tasmiñ śaile munivara śāpabhraṣṭā varāpsarā || 2 ||
BRP084.003.1 añjanā nāma tatrāsīd uttamāṅgena vānarī |
BRP084.003.2 kesarī nāma tadbhartā adriketi tathāparā || 3 ||
BRP084.004.1 sāpi kesariṇo bhāryā śāpabhraṣṭā varāpsarā |
BRP084.004.2 uttamāṅgena mārjārī sāpy āste 'ñjanaparvate || 4 ||
BRP084.005.1 dakṣiṇārṇavam abhyāgāt kesarī lokaviśrutaḥ |
BRP084.005.2 etasminn antare 'gastyo 'ñjanaṃ parvatam abhyagāt || 5 ||
BRP084.006.1 añjanā cādrikā caiva agastyam ṛṣisattamam |
BRP084.006.2 pūjayām āsatur ubhe yathānyāyaṃ yathāsukham || 6 ||
BRP084.007.1 tataḥ prasanno bhagavān āhobhe vriyatāṃ varaḥ |
BRP084.007.2 te āhatur ubhe 'gastyaṃ putrau dehi munīśvara || 7 ||
301
BRP084.008.1 sarvebhyo balinau śreṣṭhau sarvalokopakārakau |
BRP084.008.2 tathety uktvā muniśreṣṭho jagāmāśāṃ sa dakṣiṇām || 8 ||
BRP084.009.1 tataḥ kadācit te kāle añjanā cādrikā tathā |
BRP084.009.2 gītaṃ nṛtyaṃ ca hāsyaṃ ca kurvatyau girimūrdhani || 9 ||
BRP084.010.1 vāyuś ca nirṛtiś cāpi te dṛṣṭvā sasmitau surau |
BRP084.010.2 kāmākrāntadhiyau cobhau tadā satvaram īyatuḥ || 10 ||
BRP084.011.1 bhārye bhavetām ubhayor āvāṃ devau varapradau |
BRP084.011.2 te apy ūcatur astv etad remāte girimūrdhani || 11 ||
BRP084.012.1 añjanāyāṃ tathā vāyor hanumān samajāyata |
BRP084.012.2 adrikāyāṃ ca nirṛter adrir nāma piśācarāṭ || 12 ||
BRP084.013.1 punas te āhatur ubhe putrau jātau muner varāt |
BRP084.013.2 āvayor vikṛtaṃ rūpam uttamāṅgena dūṣitam || 13 ||
BRP084.014.1 śāpāc chacīpates tatra yuvām ājñātum arhathaḥ |
BRP084.014.2 tataḥ provāca bhagavān vāyuś ca nirṛtis tathā || 14 ||
BRP084.015.1 gautamyāṃ snānadānābhyāṃ śāpamokṣo bhaviṣyati |
BRP084.015.2 ity uktvā tāv ubhau prītau tatraivāntaradhīyatām || 15 ||
BRP084.016.1 tato 'ñjanāṃ samādāya adriḥ paiśācamūrtimān |
BRP084.016.2 bhrātur hanumataḥ prītyai snāpayām āsa mātaram || 16 ||
BRP084.017.1 tathaiva hanumān gaṅgām ādāyādrim atitvaran |
BRP084.017.2 mārjārarūpiṇīṃ nītvā gautamyās tīram āptavān || 17 ||
BRP084.018.1 tataḥ prabhṛti tat tīrthaṃ paiśācaṃ cāñjanaṃ tathā |
BRP084.018.2 brahmaṇo girim āsādya sarvakāmapradaṃ śubham || 18 ||
BRP084.019.1 yojanānāṃ tripañcāśan mārjāraṃ pūrvato bhavet |
BRP084.019.2 mārjārasañjñitāt tasmād dhanūmantaṃ vṛṣākapim || 19 ||
BRP084.020.1 phenāsaṅgamam ākhyātaṃ sarvakāmapradaṃ śubham |
BRP084.020.2 tasya svarūpaṃ vyuṣṭiś ca tatraiva procyate śubhā || 20 ||