302
BRP085.007.1 snātvā śucir yatamanā upaviśya kuśāsane |
BRP085.007.2 tuṣṭāva gautamīṃ gaṅgāṃ kṣudhāṃ ca paramāpadam || 7 ||

kaṇva uvāca:

BRP085.008.1 namo 'stu gaṅge paramārtihāriṇi |
BRP085.008.2 namaḥ kṣudhe sarvajanārtikāriṇi |
BRP085.008.3 namo maheśānajaṭodbhave śubhe |
BRP085.008.4 namo mahāmṛtyumukhād vinisṛte || 8 ||
BRP085.009.1 puṇyātmanāṃ śāntarūpe krodharūpe durātmanām |
BRP085.009.2 saridrūpeṇa sarveṣāṃ tāpapāpāpahāriṇi || 9 ||
BRP085.010.1 kṣudhārūpeṇa sarveṣāṃ tāpapāpaprade namaḥ |
BRP085.010.2 namaḥ śreyaskari devi namaḥ pāpapratardini |
BRP085.010.3 namaḥ śāntikari devi namo dāridryanāśini || 10 ||

brahmovāca:

BRP085.011.1 ity evaṃ stuvatas tasya purastād abhavad dvayam |
BRP085.011.2 ekaṃ gāṅgaṃ manohāri hy aparaṃ bhīṣaṇākṛti |
BRP085.011.3 punaḥ kṛtāñjalir bhūtvā namaskṛtvā dvijottamaḥ || 11 ||

kaṇva uvāca:

BRP085.012.1 sarvamaṅgalamāṅgalye brāhmi māheśvari śubhe |
BRP085.012.2 vaiṣṇavi tryambake devi godāvari namo 'stu te || 12 ||
BRP085.013.1 tryambakasya jaṭodbhūte gautamasyāghanāśini |
BRP085.013.2 saptadhā sāgaraṃ yānti godāvari namo 'stu te || 13 ||
BRP085.014.1 sarvapāpakṛtāṃ pāpe dharmakāmārthanāśini |
BRP085.014.2 duḥkhalobhamayi devi kṣudhe tubhyaṃ namo namaḥ || 14 ||

brahmovāca:

BRP085.015.1 tat kaṇvavacanaṃ śrutvā suprīte āhatur dvijam || 15 ||

gaṅgākṣudhe ūcatuḥ:

BRP085.016.1 abhīṣṭaṃ vada kalyāṇa varān varaya suvrata || 16 ||

brahmovāca:

BRP085.017.1 provāca praṇato gaṅgāṃ kaṇvaḥ kṣudhāṃ yathākramam || 17 ||

kaṇva uvāca:

BRP085.018.1 dehi devi manojñāni kāmāni vibhavaṃ mama |
BRP085.018.2 āyur vittaṃ ca bhuktiṃ ca muktiṃ gaṅge prayaccha me || 18 ||

brahmovāca:

BRP085.019.1 ity uktvā gautamīṃ gaṅgāṃ kṣudhāṃ cāha dvijottamaḥ || 19 ||

kaṇva uvāca:

BRP085.020.1 mayi madvaṃśaje cāpi kṣudhe tṛṣṇe daridriṇi |
BRP085.020.2 yāhi pāpatare rūkṣe na bhūyās tvaṃ kadācana || 20 ||
BRP085.021.1 anena stavena ye vai tvāṃ stuvanti kṣudhāturāḥ |
BRP085.021.2 teṣāṃ dāridryaduḥkhāni na bhaveyur varo 'paraḥ || 21 ||
BRP085.022.1 asmiṃs tīrthe mahāpuṇye snānadānajapādikam |
BRP085.022.2 ye kurvanti narā bhaktyā lakṣmībhājo bhavantu te || 22 ||