305

brahmovāca:

BRP086.033.1 iti śrutvā vacas tasyāḥ śakraḥ suravareśvaraḥ |
BRP086.033.2 ādideśābalāṃ kṣāmāṃ satkṛtya gaṇikāṃ tathā || 33 ||

śakra uvāca:

BRP086.034.1 gaṇike gaccha me kāryaṃ kuru sundari mā ciram |
BRP086.034.2 kṛtakṛtyāgatā bhūyo vallabhā me yathā śacī || 34 ||

brahmovāca:

BRP086.035.1 ity ākarṇya vacaḥ śakrād utpatya gaṇikā diśaḥ |
BRP086.035.2 kṣaṇena yamasānnidhyam āyātā cārurūpiṇī || 35 ||
BRP086.036.1 yamāntikam anuprāptā dyotayantī diśo daśa |
BRP086.036.2 salīlaṃ lalitaṃ bālā jagau hindolakaṅkalam || 36 ||
BRP086.037.1 tataś cacāla kālasya mano lolaṃ calācalam |
BRP086.037.2 athonmīlya yamo netre kāmapāvakapūrite || 37 ||
BRP086.038.1 tasyāṃ vyāpārayām āsa śreyaḥśatrau mahāmune |
BRP086.038.2 tato vilīya sā sadyaḥ sarittvam agamat tadā || 38 ||
BRP086.039.1 gautamyāṃ tu samāgamya gaṇikāgaṇakiṅkaraiḥ |
BRP086.039.2 gīyamānā gatā svarge tasya tīrthaprabhāvataḥ || 39 ||
BRP086.040.1 gacchantīṃ gaṇikāṃ dṛṣṭvā vimānasthāṃ divaṃ prati |
BRP086.040.2 vismayaṃ paramaṃ prāptaḥ kālas taralalocanaḥ |
BRP086.040.3 athādityena cāgatya evam ukto yamas tadā || 40 ||

sūrya uvāca:

BRP086.041.1 kuru putra nijaṃ karma prajānāṃ tvaṃ parikṣayam |
BRP086.041.2 paśya vātaṃ sadā vāntaṃ sṛjantaṃ vedhasaṃ prajāḥ |
BRP086.041.3 paryaṭantaṃ trilokīṃ māṃ vahantīṃ vasudhāṃ prajāḥ || 41 ||

brahmovāca:

BRP086.042.1 iti śrutvā yamo vākyaṃ pitur vacanam abravīt || 42 ||

yama uvāca:

BRP086.043.1 etan na garhitaṃ karma kuryām aham idaṃ dhruvam |
BRP086.043.2 karmaṇy asmin mahākrūre samādeṣṭuṃ na vārhasi || 43 ||
BRP086.044.1 iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt |
BRP086.044.2 kiṃ nāma garhitaṃ karma tava kartum alaṃ yama || 44 ||
BRP086.045.1 kiṃ na dṛṣṭā tvayā yāntī gaṇikā gaṇakiṅkaraiḥ |
BRP086.045.2 gīyamānā divaṃ sadyo gautamītoyam āplutā || 45 ||
BRP086.046.1 tvayā cātra tapas tīvraṃ kṛtaṃ putra suduṣkaram |
BRP086.046.2 naivāntaṃ tasya paśyāmi tasmād gaccha nijaṃ puram || 46 ||
BRP086.047.1 ity uktvā bhagavān bhānus tatra snātvā gato divam |
BRP086.047.2 yamo 'pi saṅgame snātvā tato nijapuraṃ yayau || 47 ||
BRP086.048.1 bhūtahāpi tataḥ śaṅkāṃ tatyāja ca mahāmune |
BRP086.048.2 tathā dṛṣṭvā yamaṃ yāntaṃ cakre cakraṃ prayāṇakam || 48 ||
BRP086.049.1 bhagavān yatra govindo vanamālāvibhūṣitaḥ |
BRP086.049.2 iti yaḥ śṛṇuyān martyaḥ paṭhed vāpi samāhitaḥ || 49 ||
BRP086.050.1 āpadas tasya naśyanti dīrgham āyur avāpnuyāt || 50 ||