39
BRP009.008.1 tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ |
BRP009.008.2 āpyāyanāya lokānāṃ bhāvayām āsa sarvataḥ || 8 ||
BRP009.009.1 sa tena rathamukhyena sāgarāntāṃ vasundharām |
BRP009.009.2 triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām || 9 ||
BRP009.010.1 tasya yac caritaṃ tejaḥ pṛthivīm anvapadyata |
BRP009.010.2 oṣadhyas tāḥ samudbhūtā yābhiḥ sandhāryate jagat || 10 ||
BRP009.011.1 sa labdhatejā bhagavān saṃstavaiś ca svakarmabhiḥ |
BRP009.011.2 tapas tepe mahābhāgaḥ padmānāṃ darśanāya saḥ || 11 ||
BRP009.012.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ |
BRP009.012.2 bījauṣadhīnāṃ viprāṇām apāṃ ca munisattamāḥ || 12 ||
BRP009.013.1 sa tat prāpya mahārājyaṃ somaḥ saumyavatāṃ varaḥ |
BRP009.013.2 samājahre rājasūyaṃ sahasraśatadakṣiṇam || 13 ||
BRP009.014.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam |
BRP009.014.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bho dvijāḥ || 14 ||
BRP009.015.1 hiraṇyagarbho brahmātrir bhṛguś ca ṛtvijo 'bhavat |
BRP009.015.2 sadasyo 'bhūd dharis tatra munibhir bahubhir vṛtaḥ || 15 ||
BRP009.016.1 taṃ sinīś ca kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ |
BRP009.016.2 kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire || 16 ||
BRP009.017.1 prāpyāvabhṛtham apy agryaṃ sarvadevarṣipūjitaḥ |
BRP009.017.2 virarājādhirājendro daśadhā bhāsayan diśaḥ || 17 ||
BRP009.018.1 tasya tat prāpya duṣprāpyam aiśvaryam ṛṣisatkṛtam |
BRP009.018.2 vibabhrāma matis tātāvinayād anayāhṛtā || 18 ||
BRP009.019.1 bṛhaspateḥ sa vai bhāryām aiśvaryamadamohitaḥ |
BRP009.019.2 jahāra tarasā somo vimatyāṅgirasaḥ sutam || 19 ||
BRP009.020.1 sa yācyamāno devaiś ca tathā devarṣibhir muhuḥ |
BRP009.020.2 naiva vyasarjayat tārāṃ tasmāai aṅgirase tadā || 20 ||
BRP009.021.1 uśanā tasya jagrāha pārṣṇim aṅgirasas tadā |
BRP009.021.2 rudraś ca pārṣṇiṃ jagrāha gṛhītvājagavaṃ dhanuḥ || 21 ||
BRP009.022.1 tena brahmaśiro nāma paramāstraṃ mahātmanā |
BRP009.022.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ || 22 ||
BRP009.023.1 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam |
BRP009.023.2 devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat || 23 ||
BRP009.024.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye dvijāḥ |
BRP009.024.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ sanātanam || 24 ||
BRP009.025.1 tadā nivāryośanasaṃ taṃ vai rudraṃ ca śaṅkaram |
BRP009.025.2 dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ || 25 ||
BRP009.026.1 tām antaḥprasavāṃ dṛṣṭvā kruddhaḥ prāha bṛhaspatiḥ |
BRP009.026.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana || 26 ||