315
BRP090.019.1 daityāñ jayasi saṅgrāme madbalenaiva keśava |
BRP090.019.2 ahaṃ mahābalīty evaṃ mudhaiva ślāghate bhavān || 19 ||

brahmovāca:

BRP090.020.1 garuḍasyeti tad vākyaṃ śrutvā cakragadādharaḥ |
BRP090.020.2 vihasya nandinaḥ pārśve paśyadbhir lokapālakaiḥ || 20 ||
BRP090.021.1 idam āha mahābuddhir māṃ samuhya kṛśo bhavān |
BRP090.021.2 tvadbalād asurān sarvāñ jeṣye 'haṃ khagasattama || 21 ||
BRP090.022.1 ity uktvā śrīpatir brahmañ śāntakopo 'bravīd idam |
BRP090.022.2 vahāṅguliṃ karasyāśu kaniṣṭhāṃ nandino 'ntike || 22 ||
BRP090.023.1 garuḍasya tato mūrdhni nyasyedaṃ punar abravīt |
BRP090.023.2 satyaṃ māṃ vahase nityaṃ paśya dharmaṃ vihaṅgama || 23 ||
BRP090.024.1 nyastāyāṃ ca tato 'ṅgulyāṃ śiraḥ kukṣau samāviśat |
BRP090.024.2 kukṣiś ca caraṇasyāntaḥ prāviśac cūrṇito 'bhavat |
BRP090.024.3 tataḥ kṛtāñjalir dīno vyathito lajjayānvitaḥ || 24 ||

garuḍa uvāca:

BRP090.025.1 trāhi trāhi jagannātha bhṛtyaṃ mām aparādhinam |
BRP090.025.2 tvaṃ prabhuḥ sarvalokānāṃ dhartā dhāryas tvam eva ca || 25 ||
BRP090.026.1 aparādhasahasrāṇi kṣamante prabhaviṣṇavaḥ |
BRP090.026.2 kṛtāparādhe 'pi jane mahatī yasya vai kṛpā || 26 ||
BRP090.027.1 vadanti munayaḥ sarve tvām eva karuṇākaram |
BRP090.027.2 rakṣasvārtaṃ jaganmātar mām ambujanivāsini |
BRP090.027.3 kamale bālakaṃ dīnam ārtaṃ tanayavatsale || 27 ||

brahmovāca:

BRP090.028.1 tataḥ kṛpānvitā devī śrīr apy āha janārdanam || 28 ||

kamalovāca:

BRP090.029.1 rakṣa nātha svakaṃ bhṛtyaṃ garuḍaṃ vipadaṃ gatam |
BRP090.029.2 janārdana uvācedaṃ nandinaṃ śambhuvāhanam || 29 ||

viṣṇur uvāca:

BRP090.030.1 naya nāgaṃ sagaruḍaṃ śambhor antikam eva ca |
BRP090.030.2 tatprasādāc ca garuḍo maheśvaranirīkṣitaḥ |
BRP090.030.3 ātmīyaṃ ca punā rūpaṃ garuḍaḥ samavāpsyati || 30 ||

brahmovāca:

BRP090.031.1 tathety uktvā ca vṛṣabho nāgena garuḍena ca |
BRP090.031.2 śanaiḥ sa śaṅkaraṃ gatvā sarvaṃ tasmai nyavedayat |
BRP090.031.3 śaṅkaro 'pi garutmantaṃ provāca śaśiśekharaḥ || 31 ||

śiva uvāca:

BRP090.032.1 yāhi gaṅgāṃ mahābāho gautamīṃ lokapāvanīm |
BRP090.032.2 sarvakāmapradāṃ śāntāṃ tām āplutya punar vapuḥ || 32 ||
BRP090.033.1 prāpsyase sarvakāmāṃś ca śatadhātha sahasradhā |
BRP090.033.2 sarvapāpopataptā ye durdaivonmūlitodyamāḥ |
BRP090.033.3 prāṇino 'bhīṣṭadā teṣāṃ śaraṇaṃ khaga gautamī || 33 ||

brahmovāca:

BRP090.034.1 tadvākyaṃ praṇato bhūtvā śrutvā tu garuḍo 'bhyagāt |
BRP090.034.2 gaṅgām āplutya garuḍaḥ śivaṃ viṣṇuṃ nanāma saḥ || 34 ||