320
BRP093.006.1 śiṣyān putrāṃś ca jāyāṃ ca kṛśān dṛṣṭvā kṣudhāturān |
BRP093.006.2 vyathitaḥ kauśikaḥ śrīmāñ śiṣyān idam uvāca ha || 6 ||

viśvāmitra uvāca:

BRP093.007.1 yathā kathañcid yat kiñcid yatra kvāpi yathā tathā |
BRP093.007.2 ānīyatāṃ kintu bhakṣyaṃ bhojyaṃ vā mā vilambyatām |
BRP093.007.3 idānīm eva gantavyam ānetavyaṃ kṣaṇena tu || 7 ||

brahmovāca:

BRP093.008.1 ṛṣes tad vacanāc chiṣyāḥ kṣudhitās tvarayā yayuḥ |
BRP093.008.2 aṭamānā itaś ceto mṛtaṃ dadṛśire śunam || 8 ||
BRP093.009.1 tam ādāya tvarāyuktā ācāryāya nyavedayan |
BRP093.009.2 so 'pi taṃ bhadram ity uktvā pratijagrāha pāṇinā || 9 ||
BRP093.010.1 viśasadhvaṃ śvamāṃsaṃ ca kṣālayadhvaṃ ca vāriṇā |
BRP093.010.2 pacadhvaṃ mantravac cāpi hutvāgnau tu yathāvidhi || 10 ||
BRP093.011.1 devān ṛṣīn pitṝn anyāṃs tarpayitvātithīn gurūn |
BRP093.011.2 sarve bhokṣyāmahe śeṣam ity uvāca sa kauśikaḥ || 11 ||
BRP093.012.1 viśvāmitravacaḥ śrutvā śiṣyāś cakrus tathaiva tat |
BRP093.012.2 pacyamāne śvamāṃse tu devadūto 'gnir abhyagāt |
BRP093.012.3 devānāṃ sadane sarvaṃ devebhyas tan nyavedayat || 12 ||

agnir uvāca:

BRP093.013.1 devaiḥ śvamāṃsaṃ bhoktavyam āpannam ṛṣikalpitam || 13 ||

brahmovāca:

BRP093.014.1 agnes tadvacanād indraḥ śyeno bhūtvā vihāyasi |
BRP093.014.2 sthālīm athāharat pūrṇāṃ māṃsena pihitāṃ tadā || 14 ||
BRP093.015.1 tat karma dṛṣṭvā śiṣyās te ṛṣeḥ śyenaṃ nyavedayan |
BRP093.015.2 hṛtā sthālī muniśreṣṭha śyenenākṛtabuddhinā || 15 ||
BRP093.016.1 tataś cukopa bhagavāñ śaptukāmas tadā harim |
BRP093.016.2 tato jñātvā surapatiḥ sthālīṃ cakre madhuplutām || 16 ||
BRP093.017.1 punar niveśayām āsa ulkāsv eva khago hariḥ |
BRP093.017.2 madhunā tu samāyuktāṃ viśvāmitraś cukopa ha |
BRP093.017.3 sthālīṃ vīkṣya tataḥ kopād idam āha sa kauśikaḥ || 17 ||

viśvāmitra uvāca:

BRP093.018.1 śvamāṃsam eva no dehi tvaṃ harāmṛtam uttamam |
BRP093.018.2 no cet tvāṃ bhasmasāt kuryām indro bhītas tadābravīt || 18 ||

indra uvāca:

BRP093.019.1 madhu hutvā yathānyāyaṃ piba putraiḥ samanvitaḥ |
BRP093.019.2 kim anena śvamāṃsena amedhyena mahāmune || 19 ||

brahmovāca:

BRP093.020.1 viśvāmitro 'pi nety āha bhuktenaikena kiṃ phalam |
BRP093.020.2 prajāḥ sarvāś ca sīdanti kiṃ tena madhunā hare || 20 ||
BRP093.021.1 sarveṣām amṛtaṃ cet syād bhokṣye 'ham amṛtaṃ śuci |
BRP093.021.2 athavā devapitaro bhokṣyantīdaṃ śvamāṃsakam || 21 ||