325

śukra uvāca:

BRP095.014.1 ko guruḥ syān muniśreṣṭha mama brūhi gurur bhavet |
BRP095.014.2 trayāṇām api lokānāṃ yo gurus taṃ vrajāmy aham || 14 ||

brahmovāca:

BRP095.015.1 sa prāha jagatām īśaṃ śambhuṃ devaṃ jagadgurum |
BRP095.015.2 kvārādhayāmi giriśam ity uktaḥ prāha gautamaḥ || 15 ||

gautama uvāca:

BRP095.016.1 gautamyāṃ tu śucir bhūtvā stotrais toṣaya śaṅkaram |
BRP095.016.2 tatas tuṣṭo jagannāthaḥ sa te vidyāṃ pradāsyati || 16 ||

brahmovāca:

BRP095.017.1 gautamasya tu tadvākyāt prāgād gaṅgāṃ sa bhārgavaḥ |
BRP095.017.2 snātvā bhūtvā śuciḥ samyak stutiṃ cakre sa bālakaḥ || 17 ||

śukra uvāca:

BRP095.018.1 bālo 'haṃ bālabuddhiś ca bālacandradhara prabho |
BRP095.018.2 nāhaṃ jānāmi te kiñcit stutiṃ kartuṃ namo 'stu te || 18 ||
BRP095.019.1 parityaktasya guruṇā na mamāsti suhṛt sakhā |
BRP095.019.2 tvaṃ prabhuḥ sarvabhāvena jagannātha namo 'stu te || 19 ||
BRP095.020.1 gurur gurumatāṃ deva mahatāṃ ca mahān asi |
BRP095.020.2 aham alpataro bālo jaganmaya namo 'stu te || 20 ||
BRP095.021.1 vidyārthaṃ hi sureśāna nāhaṃ vedmi bhavadgatim |
BRP095.021.2 māṃ tvaṃ ca kṛpayā paśya lokasākṣin namo 'stu te || 21 ||

brahmovāca:

BRP095.022.1 evaṃ tu stuvatas tasya prasanno 'bhūt sureśvaraḥ || 22 ||

śiva uvāca:

BRP095.023.1 kāmaṃ varaya bhadraṃ te yac cāpi suradurlabham || 23 ||

brahmovāca:

BRP095.024.1 kavir apy āha deveśaṃ kṛtāñjalir udāradhīḥ || 24 ||

śukra uvāca:

BRP095.025.1 brahmādibhiś ca ṛṣibhir yā vidyā naiva gocarā |
BRP095.025.2 tāṃ vidyāṃ nātha yāciṣye tvaṃ gurur mama daivatam || 25 ||

brahmovāca:

BRP095.026.1 mṛtasañjīvinīṃ vidyām ajñātāṃ tridaśair api |
BRP095.026.2 tāṃ dattavān suraśreṣṭhas tasmai śukrāya yācate || 26 ||
BRP095.027.1 itarā laukikī vidyā vaidikī cānyagocarā |
BRP095.027.2 kiṃ punaḥ śaṅkare tuṣṭe vicāryam avaśiṣyate || 27 ||
BRP095.028.1 sa tu labdhvā mahāvidyāṃ prāyāt svapitaraṃ gurum |
BRP095.028.2 daityānāṃ ca guruś cāsīd vidyayā pūjitaḥ kaviḥ || 28 ||
BRP095.029.1 tataḥ kadācit tāṃ vidyāṃ kasmiṃścit kāraṇāntare |
BRP095.029.2 kaco bṛhaspatisuto vidyāṃ prāptaḥ kaves tu tām || 29 ||