326
BRP095.030.1 kacād bṛhaspatiś cāpi tato devāḥ pṛthak pṛthak |
BRP095.030.2 avāpur mahatīṃ vidyāṃ yām āhur mṛtajīvinīm || 30 ||
BRP095.031.1 yatra sā kavinā prāptā vidyāpūjya maheśvaram |
BRP095.031.2 gautamyā uttare pāre śukratīrthaṃ tad ucyate || 31 ||
BRP095.032.1 mṛtasañjīvinītīrtham āyurārogyavardhanam |
BRP095.032.2 snānaṃ dānaṃ ca yat kiñcit sarvam akṣayapuṇyadam || 32 ||

Chapter 96: Indra and Brahmin-murder

SS 161

brahmovāca:

BRP096.001.1 indratīrtham iti khyātaṃ brahmahatyāvināśanam |
BRP096.001.2 smaraṇād api pāpaughakleśasaṅghavināśanam || 1 ||
BRP096.002.1 purā vṛtravadhe vṛtte brahmahatyā tu nārada |
BRP096.002.2 śacīpatiṃ cānugatā tāṃ dṛṣṭvā bhītavad dhariḥ || 2 ||
BRP096.003.1 indras tato vṛtrahantā itaś cetaś ca dhāvati |
BRP096.003.2 yatra yatra tv asau yāti hatyā sāpīndragāminī || 3 ||
BRP096.004.1 sa mahat sara āviśya padmanālam upāgamat |
BRP096.004.2 tatrāsau tantuvad bhūtvā vāsaṃ cakre śacīpatiḥ || 4 ||
BRP096.005.1 sarastīre 'pi hatyāsīd divyaṃ varṣasahasrakam |
BRP096.005.2 etasminn antare devā nirindrā hy abhavan mune || 5 ||
BRP096.006.1 mantrayām āsur avyagrāḥ katham indro bhaved iti |
BRP096.006.2 tatrāham avadaṃ devān hatyāsthānaṃ prakalpya ca || 6 ||
BRP096.007.1 indrasya pāvanārthāya gautamyām abhiṣicyatām |
BRP096.007.2 yatrābhiṣiktaḥ pūtātmā punar indro bhaviṣyati || 7 ||
BRP096.008.1 tathā te niścayaṃ kṛtvā gautamīṃ śīghram āgaman |
BRP096.008.2 tatra snātaṃ surapatiṃ devāś ca ṛṣayas tathā || 8 ||
BRP096.009.1 abhiṣektukāmās te sarve śacīkāntaṃ ca tasthire |
BRP096.009.2 abhiṣicyamānam indraṃ taṃ prakopād gautamo 'bravīt || 9 ||

gautama uvāca:

BRP096.010.1 abhiṣekṣyanti pāpiṣṭhaṃ mahendraṃ gurutalpagam |
BRP096.010.2 tān sarvān bhasmasāt kuryāṃ śīghraṃ yāntv asurārayaḥ || 10 ||

brahmovāca:

BRP096.011.1 tad ṛṣer vacanaṃ śrutvā parihṛtya ca gautamīm |
BRP096.011.2 narmadām agaman sarva indram ādāya satvarāḥ || 11 ||
BRP096.012.1 uttare narmadātīre abhiṣekāya tasthire |
BRP096.012.2 abhiṣekṣyamāṇam indraṃ taṃ māṇḍavyo bhagavān ṛṣiḥ || 12 ||
BRP096.013.1 abravīd bhasmasāt kuryāṃ yadi syād abhiṣecanam |
BRP096.013.2 pūjayām āsur amarā māṇḍavyaṃ yuktibhiḥ stavaiḥ || 13 ||

devā ūcuḥ:

BRP096.014.1 ayam indraḥ sahasrākṣo yasmin deśe 'bhiṣicyate |
BRP096.014.2 tatrātidāruṇaṃ vighnaṃ mune samupajāyate || 14 ||