328

rāvaṇamātovāca:

BRP097.006.1 mariṣye na ca jīviṣye putrā vairūpyakāraṇāt |
BRP097.006.2 devāś ca dānavāś cāsan sāpatnā bhrātaro mithaḥ || 6 ||
BRP097.007.1 anyonyavadham īpsante jayaiśvaryavaśānugāḥ |
BRP097.007.2 tadbhavanto na puruṣā na śaktā na jayaiṣiṇaḥ |
BRP097.007.3 sāpatnyaṃ yo 'numanyate tasya jīvo nirarthakaḥ || 7 ||

brahmovāca:

BRP097.008.1 tan mātṛvacanaṃ śrutvā bhrātaras te trayo mune |
BRP097.008.2 jagmus te tapase 'raṇyaṃ kṛtavantas tapo mahat || 8 ||
BRP097.009.1 matto varān avāpuś ca traya ete ca rākṣasāḥ |
BRP097.009.2 mātulena marīcena tathā mātāmahena tu || 9 ||
BRP097.010.1 tanmātṛvacanāc cāpi tato laṅkām ayācata |
BRP097.010.2 rakṣobhāvān mātṛdoṣād bhrātror vairam abhūn mahat || 10 ||
BRP097.011.1 tatas tad abhavad yuddhaṃ devadānavayor iva |
BRP097.011.2 yuddhe jitvāgrajaṃ śāntaṃ dhanadaṃ bhrātaraṃ tathā || 11 ||
BRP097.012.1 puṣpakaṃ ca purīṃ laṅkāṃ sarvaṃ caiva vyapāharat |
BRP097.012.2 rāvaṇo ghoṣayām āsa trailokye sacarācare || 12 ||
BRP097.013.1 yo dadyād āśrayaṃ bhrātuḥ sa ca vadhyo bhaven mama |
BRP097.013.2 bhrātrā nirasto vaiśravaṇo naiva prāpāśrayaṃ kvacit |
BRP097.013.3 pitāmahaṃ pulastyaṃ taṃ gatvā natvābravīd vacaḥ || 13 ||

dhanada uvāca:

BRP097.014.1 bhrātrā nirasto duṣṭena kiṃ karomi vadasva me |
BRP097.014.2 āśrayaḥ śaraṇaṃ yat syād daivaṃ vā tīrtham eva ca || 14 ||

brahmovāca:

BRP097.015.1 tat pautravacanaṃ śrutvā pulastyo vākyam abravīt || 15 ||

pulastya uvāca:

BRP097.016.1 gautamīṃ gaccha putra tvaṃ stuhi devaṃ maheśvaram |
BRP097.016.2 tatra nāsya praveśaḥ syād gaṅgāyā jalamadhyataḥ || 16 ||
BRP097.017.1 siddhiṃ prāpsyasi kalyāṇīṃ tathā kuru mayā saha || 17 ||

brahmovāca:

BRP097.018.1 tathety uktvā jagāmāsau sabhāryo dhanadas tathā |
BRP097.018.2 pitrā mātrā ca vṛddhena pulastyena dhaneśvaraḥ || 18 ||
BRP097.019.1 gatvā tu gautamīṃ gaṅgāṃ śuciḥ snātvā yatavrataḥ |
BRP097.019.2 tuṣṭāva devadeveśaṃ bhuktimuktipradaṃ śivam || 19 ||

dhanada uvāca:

BRP097.020.1 svāmī tvam evāsya carācarasya |
BRP097.020.2 viśvasya śambho na paro 'sti kaścit |
BRP097.020.3 tvām apy avajñāya yadīha mohāt |
BRP097.020.4 pragalbhate kopi sa śocya eva || 20 ||
BRP097.021.1 tvam aṣṭamūrtyā sakalaṃ bibharṣi |
BRP097.021.2 tvadājñayā vartata eva sarvam |
BRP097.021.3 tathāpi vedeti budho bhavantaṃ |
BRP097.021.4 na jātv avidvān mahimā purātanam || 21 ||