2

munaya ūcuḥ:

BRP001.016.1 purāṇāgamaśāstrāṇi setihāsāni sattama |
BRP001.016.2 jānāsi devadaityānāṃ caritaṃ janma karma ca || 16 ||
BRP001.017.1 na te 'sty aviditaṃ kiñcid vede śāstre ca bhārate |
BRP001.017.2 purāṇe mokṣaśāstre ca sarvajño 'si mahāmate || 17 ||
BRP001.018.1 yathāpūrvam idaṃ sarvam utpannaṃ sacarācaram |
BRP001.018.2 sasurāsuragandharvaṃ sayakṣoragarākṣasam || 18 ||
BRP001.019.1 śrotum icchāmahe sūta brūhi sarvaṃ yathā jagat |
BRP001.019.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati || 19 ||
BRP001.020.1 yataś caiva jagat sūta yataś caiva carācaram |
BRP001.020.2 līnam āsīt tathā yatra layam eṣyati yatra ca || 20 ||

lomaharṣaṇa uvāca:

BRP001.021.1 avikārāya śuddhāya nityāya paramātmane |
BRP001.021.2 sadaikarūparūpāya viṣṇave sarvajiṣṇave || 21 ||
BRP001.022.1 namo hiraṇyagarbhāya haraye śaṅkarāya ca |
BRP001.022.2 vāsudevāya tārāya sargasthityantakarmaṇe || 22 ||
BRP001.023.1 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ |
BRP001.023.2 avyaktavyaktabhūtāya viṣṇave muktihetave || 23 ||
BRP001.024.1 sargasthitivināśāya jagato yo 'jarāmaraḥ |
BRP001.024.2 mūlabhūto namas tasmai viṣṇave paramātmane || 24 ||
BRP001.025.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām |
BRP001.025.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam || 25 ||
BRP001.026.1 jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ |
BRP001.026.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam || 26 ||
BRP001.027.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum |
BRP001.027.2 sarvajñaṃ jagatām īśam ajam akṣayam avyayam || 27 ||
BRP001.028.1 ādyaṃ susūkṣmaṃ viśveśaṃ brahmādīn praṇipatya ca |
BRP001.028.2 itihāsapurāṇajñaṃ vedavedāṅgapāragam || 28 ||
BRP001.029.1 sarvaśāstrārthatattvajñaṃ parāśarasutaṃ prabhum |
BRP001.029.2 guruṃ praṇamya vakṣyāmi purāṇaṃ vedasammitam || 29 ||
BRP001.030.1 kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ |
BRP001.030.2 pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ || 30 ||
BRP001.031.1 śṛṇudhvaṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm |
BRP001.031.2 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutivistarām || 31 ||
BRP001.032.1 yas tv imāṃ dhārayen nityaṃ śṛṇuyād vāpy abhīkṣṇaśaḥ |
BRP001.032.2 svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate || 32 ||
BRP001.033.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam |
BRP001.033.2 pradhānaṃ puruṣas tasmān nirmame viśvam īśvaraḥ || 33 ||