3
BRP001.034.1 taṃ budhyadhvaṃ muniśreṣṭhā brahmāṇam amitaujasam |
BRP001.034.2 sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam || 34 ||
BRP001.035.1 ahaṅkāras tu mahatas tasmād bhūtāni jajñire |
BRP001.035.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ || 35 ||
BRP001.036.1 vistarāvayavaṃ caiva yathāprajñaṃ yathāśruti |
BRP001.036.2 kīrtyamānaṃ śṛṇudhvaṃ vaḥ sarveṣāṃ kīrtivardhanam || 36 ||
BRP001.037.1 kīrtitaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyavardhanam |
BRP001.037.2 tataḥ svayambhūr bhagavān sisṛkṣur vividhāḥ prajāḥ || 37 ||
BRP001.038.1 apa eva sasarjādau tāsu vīryam athāsṛjat |
BRP001.038.2 āpo nārā iti proktā āpo vai narasūnavaḥ || 38 ||
BRP001.039.1 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ |
BRP001.039.2 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam || 39 ||
BRP001.040.1 tatra jajñe svayaṃ brahmā svayambhūr iti naḥ śrutam |
BRP001.040.2 hiraṇyavarṇo bhagavān uṣitvā parivatsaram || 40 ||
BRP001.041.1 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca |
BRP001.041.2 tayoḥ śakalayor madhya ākāśam akarot prabhuḥ || 41 ||
BRP001.042.1 apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe |
BRP001.042.2 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim || 42 ||
BRP001.043.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatīn |
BRP001.043.2 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum || 43 ||
BRP001.044.1 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān |
BRP001.044.2 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ || 44 ||
BRP001.045.1 nārāyaṇātmakānāṃ tu saptānāṃ brahmajanmanām |
BRP001.045.2 tato 'sṛjat purā brahmā rudraṃ roṣātmasambhavam || 45 ||
BRP001.046.1 sanatkumāraṃ ca vibhuṃ pūrveṣām api pūrvajam |
BRP001.046.2 saptasv etā ajāyanta prajā rudrāś ca bho dvijāḥ || 46 ||
BRP001.047.1 skandaḥ sanatkumāraś ca tejaḥ saṅkṣipya tiṣṭhataḥ |
BRP001.047.2 teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ || 47 ||
BRP001.048.1 kriyāvantaḥ prajāvanto maharṣibhir alaṅkṛtāḥ |
BRP001.048.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca || 48 ||
BRP001.049.1 vayāṃsi ca sasarjādau parjanyaṃ ca sasarja ha |
BRP001.049.2 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye || 49 ||
BRP001.050.1 sādhyān ajanayad devān ity evam anusañjaguḥ |
BRP001.050.2 uccāvacāni bhūtāni gātrebhyas tasya jajñire || 50 ||
BRP001.051.1 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ |
BRP001.051.2 sṛjyamānāḥ prajā naiva vivardhante yadā tadā || 51 ||
BRP001.052.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat |
BRP001.052.2 ardhena nārī tasyāṃ tu so 'sṛjad dvividhāḥ prajāḥ || 52 ||
BRP001.053.1 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati |
BRP001.053.2 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ || 53 ||