335

Chapter 102: Brahman's incest

SS 166-167

brahmovāca:

BRP102.001.1 sāvitrī caiva gāyatrī śraddhā medhā sarasvatī |
BRP102.001.2 etāni pañca tīrthāni puṇyāni munayo viduḥ || 1 ||
BRP102.002.1 tatra snātvā tu pītvā tu mucyate sarvakalmaṣāt |
BRP102.002.2 sāvitrī caiva gāyatrī śraddhā medhā sarasvatī || 2 ||
BRP102.003.1 etā mama sutā jyeṣṭhā dharmasaṃsthānahetavaḥ |
BRP102.003.2 sarvāsām uttamāṃ kāñcin nirmame lokasundarīm || 3 ||
BRP102.004.1 tāṃ dṛṣṭvā vikṛtā buddhir mamāsīn munisattama |
BRP102.004.2 gṛhyamāṇā mayā bālā sā māṃ dṛṣṭvā palāyitā || 4 ||
BRP102.005.1 mṛgībhūtā tu sā bālā mṛgo 'ham abhavaṃ tadā |
BRP102.005.2 mṛgavyādho 'bhavac chambhur dharmasaṃrakṣaṇāya ca || 5 ||
BRP102.006.1 tā madbhītāḥ pañca sutā gaṅgām īyur mahānadīm |
BRP102.006.2 tato maheśvaraḥ prāyād dharmasaṃrakṣaṇāya saḥ || 6 ||
BRP102.007.1 dhanur gṛhītvā saśaram īśo 'pi mṛgarūpiṇam |
BRP102.007.2 mām uvāca vadhiṣye tvāṃ mṛgavyādhas tadā haraḥ || 7 ||
BRP102.008.1 tatkarmaṇo nivṛtto 'haṃ prādāṃ kanyāṃ vivasvate |
BRP102.008.2 sāvitryādyāḥ pañca sutā nadīrūpeṇa saṅgatāḥ || 8 ||
BRP102.009.1 tā āgatāḥ punaś cāpi svargaṃ lokaṃ mamāntikam |
BRP102.009.2 yatra tāḥ saṅgatā devyā pañca tīrthāni nārada || 9 ||
BRP102.010.1 saṅgatāni ca puṇyāni pañca nadyaḥ sarasvatī |
BRP102.010.2 teṣu snānaṃ tathā dānaṃ yat kiñcit kurute naraḥ || 10 ||
BRP102.011.1 sarvakāmapradaṃ tat syān naiṣkarmyān muktidaṃ smṛtam |
BRP102.011.2 tatrābhavan mṛgavyādhaṃ tīrthaṃ sarvārthadaṃ nṛṇām |
BRP102.011.3 svargamokṣaphalaṃ cānyad brahmatīrthaphalaṃ smṛtam || 11 ||