335

Chapter 102: Brahman's incest

SS 166-167

brahmovāca:

BRP102.001.1 sāvitrī caiva gāyatrī śraddhā medhā sarasvatī |
BRP102.001.2 etāni pañca tīrthāni puṇyāni munayo viduḥ || 1 ||
BRP102.002.1 tatra snātvā tu pītvā tu mucyate sarvakalmaṣāt |
BRP102.002.2 sāvitrī caiva gāyatrī śraddhā medhā sarasvatī || 2 ||
BRP102.003.1 etā mama sutā jyeṣṭhā dharmasaṃsthānahetavaḥ |
BRP102.003.2 sarvāsām uttamāṃ kāñcin nirmame lokasundarīm || 3 ||
BRP102.004.1 tāṃ dṛṣṭvā vikṛtā buddhir mamāsīn munisattama |
BRP102.004.2 gṛhyamāṇā mayā bālā sā māṃ dṛṣṭvā palāyitā || 4 ||
BRP102.005.1 mṛgībhūtā tu sā bālā mṛgo 'ham abhavaṃ tadā |
BRP102.005.2 mṛgavyādho 'bhavac chambhur dharmasaṃrakṣaṇāya ca || 5 ||
BRP102.006.1 tā madbhītāḥ pañca sutā gaṅgām īyur mahānadīm |
BRP102.006.2 tato maheśvaraḥ prāyād dharmasaṃrakṣaṇāya saḥ || 6 ||
BRP102.007.1 dhanur gṛhītvā saśaram īśo 'pi mṛgarūpiṇam |
BRP102.007.2 mām uvāca vadhiṣye tvāṃ mṛgavyādhas tadā haraḥ || 7 ||
BRP102.008.1 tatkarmaṇo nivṛtto 'haṃ prādāṃ kanyāṃ vivasvate |
BRP102.008.2 sāvitryādyāḥ pañca sutā nadīrūpeṇa saṅgatāḥ || 8 ||
BRP102.009.1 tā āgatāḥ punaś cāpi svargaṃ lokaṃ mamāntikam |
BRP102.009.2 yatra tāḥ saṅgatā devyā pañca tīrthāni nārada || 9 ||
BRP102.010.1 saṅgatāni ca puṇyāni pañca nadyaḥ sarasvatī |
BRP102.010.2 teṣu snānaṃ tathā dānaṃ yat kiñcit kurute naraḥ || 10 ||
BRP102.011.1 sarvakāmapradaṃ tat syān naiṣkarmyān muktidaṃ smṛtam |
BRP102.011.2 tatrābhavan mṛgavyādhaṃ tīrthaṃ sarvārthadaṃ nṛṇām |
BRP102.011.3 svargamokṣaphalaṃ cānyad brahmatīrthaphalaṃ smṛtam || 11 ||

Chapter 103: Disturbance of Priyavrata's horse-sacrifice

SS 167-168

brahmovāca:

BRP103.001.1 śamītīrtham iti khyātaṃ sarvapāpopaśāntidam |
BRP103.001.2 tasyākhyānaṃ pravakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP103.002.1 āsīt priyavrato nāma kṣatriyo jayatāṃ varaḥ |
BRP103.002.2 gautamyā dakṣiṇe tīre dīkṣāṃ cakre purodhasā || 2 ||
BRP103.003.1 hayamedha upakrānte ṛtvigbhir ṛṣibhir vṛte |
BRP103.003.2 tasya rājño mahābāhor vasiṣṭhas tu purohitaḥ || 3 ||
BRP103.004.1 tadyajñavāṭam agamad dānavo 'tha hiraṇyakaḥ |
BRP103.004.2 taṃ dānavam abhiprekṣya devās tv indrapurogamāḥ || 4 ||
BRP103.005.1 bhītāḥ kecid divaṃ jagmur havyavāṭ śamim āviśat |
BRP103.005.2 aśvatthaṃ viṣṇur agamad bhānur arkaṃ vaṭaṃ śivaḥ || 5 ||
BRP103.006.1 somaḥ palāśam agamad gaṅgāmbho havyavāhanaḥ |
BRP103.006.2 aśvinau tu hayaṃ gṛhya vāyaso 'bhūd yamaḥ svayam || 6 ||
BRP103.007.1 etasminn antare tatra vasiṣṭho bhagavān ṛṣiḥ |
BRP103.007.2 yaṣṭim ādāya daiteyān nyavārayad athājñayā || 7 ||