Chapter 103: Disturbance of Priyavrata's horse-sacrifice

SS 167-168

brahmovāca:

BRP103.001.1 śamītīrtham iti khyātaṃ sarvapāpopaśāntidam |
BRP103.001.2 tasyākhyānaṃ pravakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP103.002.1 āsīt priyavrato nāma kṣatriyo jayatāṃ varaḥ |
BRP103.002.2 gautamyā dakṣiṇe tīre dīkṣāṃ cakre purodhasā || 2 ||
BRP103.003.1 hayamedha upakrānte ṛtvigbhir ṛṣibhir vṛte |
BRP103.003.2 tasya rājño mahābāhor vasiṣṭhas tu purohitaḥ || 3 ||
BRP103.004.1 tadyajñavāṭam agamad dānavo 'tha hiraṇyakaḥ |
BRP103.004.2 taṃ dānavam abhiprekṣya devās tv indrapurogamāḥ || 4 ||
BRP103.005.1 bhītāḥ kecid divaṃ jagmur havyavāṭ śamim āviśat |
BRP103.005.2 aśvatthaṃ viṣṇur agamad bhānur arkaṃ vaṭaṃ śivaḥ || 5 ||
BRP103.006.1 somaḥ palāśam agamad gaṅgāmbho havyavāhanaḥ |
BRP103.006.2 aśvinau tu hayaṃ gṛhya vāyaso 'bhūd yamaḥ svayam || 6 ||
BRP103.007.1 etasminn antare tatra vasiṣṭho bhagavān ṛṣiḥ |
BRP103.007.2 yaṣṭim ādāya daiteyān nyavārayad athājñayā || 7 ||
336
BRP103.008.1 tataḥ pravṛttaḥ punar eva yajño |
BRP103.008.2 daityo gataḥ svena balena yuktaḥ |
BRP103.008.3 imāni tīrthāni tataḥ śubhāni |
BRP103.008.4 daśāśvamedhasya phalāni dadyuḥ || 8 ||
BRP103.009.1 prathamaṃ tu śamītīrthaṃ dvitīyaṃ vaiṣṇavaṃ viduḥ |
BRP103.009.2 ārkaṃ śaivaṃ ca saumyaṃ ca vāsiṣṭhaṃ sarvakāmadam || 9 ||
BRP103.010.1 devāś ca ṛṣayaḥ sarve nivṛtte makhavistare |
BRP103.010.2 tuṣṭāḥ procur vasiṣṭhaṃ taṃ yajamānaṃ priyavratam || 10 ||
BRP103.011.1 tāṃś ca vṛkṣāṃs tāṃ ca gaṅgāṃ mudā yuktāḥ punaḥ punaḥ |
BRP103.011.2 hayamedhasya niṣpattyai ete yātā itas tataḥ || 11 ||
BRP103.012.1 hayamedhaphalaṃ dadyus tīrthānīty avadan surāḥ |
BRP103.012.2 tasmāt snānena dānena teṣu tīrtheṣu nārada |
BRP103.012.3 hayamedhaphalaṃ puṇyaṃ prāpnoti na mṛṣā vacaḥ || 12 ||