347
BRP107.004.1 upādhyāyena naivāsīl lajjitasya samāgamaḥ |
BRP107.004.2 śiṣyair anyaiḥ sahādhyāyo lajjitasya ca nābhavat || 4 ||
BRP107.005.1 upanītaḥ kathañcic ca pitrā vai gautamena saḥ |
BRP107.005.2 etāvatā gautamo 'pi vyagamac carituṃ bahiḥ || 5 ||
BRP107.006.1 evaṃ bahutithe kāle brahmamātrā dhṛte dvije |
BRP107.006.2 naiva cādhyayanaṃ tasya sañjātaṃ gautamasya hi || 6 ||
BRP107.007.1 naiva śāstrasya cābhyāso gautamasyābhavat tadā |
BRP107.007.2 agnikāryaṃ tataś cakre nityam eva yatavrataḥ || 7 ||
BRP107.008.1 gāyatryabhyāsamātreṇa brāhmaṇo nāmadhārakaḥ |
BRP107.008.2 agnyupāsanamātraṃ ca gāyatryabhyasanaṃ tathā || 8 ||
BRP107.009.1 etāvatā brāhmaṇatvaṃ gautamasyābhavan mune |
BRP107.009.2 upāsato 'gniṃ vidhivad gāyatrīṃ ca mahātmanaḥ || 9 ||
BRP107.010.1 tasyāyur vavṛdhe putra gautamasya cirāyuṣaḥ |
BRP107.010.2 na dārasaṅgrahaṃ lebhe naiva dātāsti kanyakām || 10 ||
BRP107.011.1 tathā caraṃs tīrthadeśe vaneṣu vividheṣu ca |
BRP107.011.2 āśrameṣu ca puṇyeṣu aṭann āste sa gautamaḥ || 11 ||
BRP107.012.1 evaṃ bhramañ śītagirim āśrityāste sa gautamaḥ |
BRP107.012.2 tatrāpaśyad guhāṃ ramyāṃ vallīviṭapamālinīm || 12 ||
BRP107.013.1 tatropaviśya viprendro vastuṃ samakaron matim |
BRP107.013.2 cintayaṃs tu praviṣṭo 'sāv apaśyat striyam uttamām || 13 ||
BRP107.014.1 śithilāṅgīm atha kṛśāṃ vṛddhāṃ ca tapasi sthitām |
BRP107.014.2 brahmacaryeṇa vartantīṃ virāgāṃ rahasi sthitām || 14 ||
BRP107.015.1 sa tāṃ dṛṣṭvā muniśreṣṭho namaskārāya tasthivān |
BRP107.015.2 namasyantaṃ muniśreṣṭhaṃ taṃ gautamam avārayat || 15 ||

vṛddhovāca:

BRP107.016.1 gurus tvaṃ bhavitā mahyaṃ na māṃ vanditum arhasi |
BRP107.016.2 āyur vidyā dhanaṃ kīrtir dharmaḥ svargādikaṃ ca yat |
BRP107.016.3 tasya naśyati vai sarvaṃ yaṃ namasyati vai guruḥ || 16 ||

brahmovāca:

BRP107.017.1 kṛtāñjalipuṭas tāṃ vai gautamaḥ prāha vismitaḥ || 17 ||

gautama uvāca:

BRP107.018.1 tapasvinī tvaṃ vṛddhā ca guṇajyeṣṭhā ca bhāminī |
BRP107.018.2 alpavidyas tv alpavayā ahaṃ tava guruḥ katham || 18 ||

vṛddhovāca:

BRP107.019.1 ārṣṭiṣeṇapriyaputra ṛtadhvaja iti śrutaḥ |
BRP107.019.2 guṇavān matimāñ śūraḥ kṣatradharmaparāyaṇaḥ || 19 ||
BRP107.020.1 sa kadācid vanaṃ prāyān mṛgayākṛṣṭacetanaḥ |
BRP107.020.2 viśrāmam akarod asyāṃ guhāyāṃ sa ṛtadhvajaḥ || 20 ||
BRP107.021.1 yuvā sa matimān dakṣo balena mahatā vṛtaḥ |
BRP107.021.2 taṃ viśrāntaṃ nṛpavaram apsarā dadṛśe tataḥ || 21 ||