359
BRP108.116.1 ilā puṃstvam avāpyātha gaurīśambhoḥ prasādataḥ |
BRP108.116.2 mahābhyudayasiddhyarthaṃ vājimedham athākarot || 116 ||
BRP108.117.1 purodhasaṃ vasiṣṭhaṃ ca bhāryāṃ putrāṃs tathaiva ca |
BRP108.117.2 amātyāṃś ca balaṃ kośam ānīya sa nṛpottamaḥ || 117 ||
BRP108.118.1 caturaṅgaṃ balaṃ rājyaṃ daṇḍake 'sthāpayat tadā |
BRP108.118.2 ilasya nāmnā vikhyātaṃ tatra tat puram ucyate || 118 ||
BRP108.119.1 pūrvajātān atho putrān sūryavaṃśakramāgate |
BRP108.119.2 rājye 'bhiṣicya paścāt tam ailaṃ snehād asiñcayat || 119 ||
BRP108.120.1 somavaṃśakaraḥ śrīmān ayaṃ rājā bhaved iti |
BRP108.120.2 sarvebhyo matimānebhyo jyeṣṭhaḥ śreṣṭho 'bhavan mune || 120 ||
BRP108.121.1 yatra ca kratavo vṛttā ilasya nṛpateḥ śubhāḥ |
BRP108.121.2 yatra puṃstvam avāpyātha yatra putrāḥ samāgatāḥ || 121 ||
BRP108.122.1 yakṣiṇīdattanṛtyādigītasaubhāgyamaṅgalāḥ |
BRP108.122.2 nadyo bhūtvā yatra gaṅgāṃ saṅgatās tāni nārada || 122 ||
BRP108.123.1 tīrthāni śubhadāny āsan sahasrāṇy atha ṣoḍaśa |
BRP108.123.2 ubhayos tīrayos tāta tatra śambhur ileśvaraḥ |
BRP108.123.3 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam || 123 ||

Chapter 109: The destruction of Dakṣa's sacrifice; Viṣṇu's discus swallowed by Śiva

SS 179-181

brahmovāca:

BRP109.001.1 cakratīrtham iti khyātaṃ brahmahatyādināśanam |
BRP109.001.2 yatra cakreśvaro devaś cakram āpa yato hariḥ || 1 ||
BRP109.002.1 yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṅkaraṃ prabhuḥ |
BRP109.002.2 pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam || 2 ||
BRP109.003.1 yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate |
BRP109.003.2 dakṣakratau pravṛtte tu devānāṃ ca samāgame || 3 ||
BRP109.004.1 dakṣeṇa dūṣite deve śive śarve maheśvare |
BRP109.004.2 anāhvāne sureśasya dakṣacitte malīmase || 4 ||
BRP109.005.1 dākṣāyaṇyā śrute vākye anāhvānasya kāraṇe |
BRP109.005.2 ahalyāyāṃ coktavatyāṃ kupitābhūt sureśvarī || 5 ||
BRP109.006.1 pitaraṃ nāśaye pāpaṃ kṣameyaṃ na kathañcana |
BRP109.006.2 śṛṇvatī doṣavākyāni pitrā coktāni bhartari || 6 ||
BRP109.007.1 patyuḥ śṛṇvanti yā nindāṃ tāsāṃ pāpāvadhiḥ kutaḥ |
BRP109.007.2 yādṛśas tādṛśo vāpi patiḥ strīṇāṃ parā gatiḥ || 7 ||
BRP109.008.1 kiṃ punaḥ sakalādhīśo mahādevo jagadguruḥ |
BRP109.008.2 śrutaṃ tannindanaṃ tarhi dhārayāmi na dehakam || 8 ||
BRP109.009.1 tasmāt tyakṣya imaṃ deham ity uktvā sā mahāsatī |
BRP109.009.2 kopena mahatāviṣṭā prajajvāla sureśvarī || 9 ||